Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 5 Chapter 84 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

ṛṣaya ūcuḥ |
sūtasūta mahābhāga romaharṣaṇanaṃdana |
kathā ramyā tvayā proktā lokasyānaṃdadāyinī || 1 ||
[Analyze grammar]

śrīkṛṣṇasya mahābhāga caritaṃ mahadadbhutam |
śrutaṃ sarvaṃ tvayā proktaṃ nirvṛtistena cābhavat || 2 ||
[Analyze grammar]

aho śrīkṛṣṇamāhātmyaṃ bhaktānāṃ gatidāyakam |
yatastena mahābhāga nirvṛtiṃ ko na cāpnuyāt || 3 ||
[Analyze grammar]

ataḥ punarapi śrīmatkṛṣṇasya caritaṃ mahat |
śrotumicchāmahe cānyadvratadānārhaṇādikam || 4 ||
[Analyze grammar]

snānaṃ vāpi mahābhāga yathā yena kṛtaṃ purā |
tatsarvaṃ vistarādbrūhi yathā no nirvṛtirbhavet || 5 ||
[Analyze grammar]

sūta uvāca |
sādhu pṛṣṭaṃ dvijaśreṣṭhā lokānāṃ tāraṇaṃ param |
yūyaṃ kṛtārthāḥ kṛṣṇasya bhaktyā saṃpūrṇamānasāḥ || 6 ||
[Analyze grammar]

śrīkṛṣṇacaritaṃ puṇyaṃ sādhūnāṃ harṣadaṃ param |
pravakṣyāmi dvijaśreṣṭhā mahadākhyānamuttamam || 7 ||
[Analyze grammar]

ekadā nārado lokānparyaṭanbhagavatpriyaḥ |
mathurāyāmaṃbarīṣaṃ kṛṣṇārādhanatatparam || 8 ||
[Analyze grammar]

mahābhāgaṃ vrataparaṃ dadarśa munisattamaḥ |
sa āgataṃ munivaraṃ satkṛtya munisattamaḥ || 9 ||
[Analyze grammar]

bhavaṃta iva papraccha śraddhayā hṛṣṭamānasaḥ |
aṃbarīṣa uvāca |
yanmune paramaṃ brahma vedavādibhirucyate || 10 ||
[Analyze grammar]

sa devaḥ puṃḍarīkākṣaḥ svayaṃ nārāyaṇaḥ paraḥ |
yo'mūrto mūrtimānīśo vyakto'vyaktaḥ sanātanaḥ || 11 ||
[Analyze grammar]

sarvabhūtamayo'ciṃtyo dhyātavyaḥ sa kathaṃ hariḥ |
yasminsarvamidaṃ viśvamotaṃ protaṃ pratiṣṭhitam || 12 ||
[Analyze grammar]

avyaktamekaṃ paramaṃ paramātmeti viśrutam |
yato janmādi jagato yo nirmāya svayaṃ bhuvam || 13 ||
[Analyze grammar]

dadau tasmai ca nigamānātmanyeva vyavasthitān |
kathamārādhyate so'yaṃ samagrapuruṣārthadaḥ || 14 ||
[Analyze grammar]

yogināmapi durgamyastadetatkṛpayā vada |
anārādhita goviṃdā na vidaṃti hitodayam || 15 ||
[Analyze grammar]

na tapo yajñadānānāṃ labhate phalamuttamam |
anāsvāditagoviṃdapadāṃbujarasaśca yaḥ || 16 ||
[Analyze grammar]

manorathapathātītaṃ sphītaṃ nākalayetphalam |
harerārādhanaṃ hitvā duritaugha nivāraṇam || 17 ||
[Analyze grammar]

nānyatpaśyāmi jaṃtūnāṃ prāyaścittaṃ paraṃ mune |
yadbhrūnartanavartinyaḥ śrūyaṃte siddhayo'khilāḥ || 18 ||
[Analyze grammar]

kathamārādhyateso'yaṃ keśavaḥ kleśanāśanaḥ |
upāsyate sa bhagavānkathaṃ nārāyaṇo naraiḥ || 19 ||
[Analyze grammar]

prītaśca sarvametanme hitāya jagato vada |
bhaktipriyo'sau bhagavānkayā bhaktyā prasīdati || 20 ||
[Analyze grammar]

kathaṃ tasminbhavedbhaktiḥ sarvairārādhyate katham |
vaiṣṇavosi harestasya priyo'si paramārthavit || 21 ||
[Analyze grammar]

tena tvāmeva pṛcchāmi brahmanbrahmaviduttama |
śrotāramatha vaktāraṃ praṣṭāraṃ puruṣaṃ hareḥ || 22 ||
[Analyze grammar]

praśnaḥ punāti kṛṣṇasya tadaṃghrisalilaṃ yathā |
durllabho mānuṣo deho dehināṃ kṣaṇabhaṃguraḥ || 23 ||
[Analyze grammar]

tatrāpi durllabhaṃ manye vaikuṃṭhapriyadarśanam |
saṃsāresminkṣaṇārdho'pi satsaṃgaḥ śevadhirnṛṇām || 24 ||
[Analyze grammar]

yasmādavāpyate sarvaṃ puruṣārthacatuṣṭayam |
bhagavanbhavato yātrā svastaye sarvadehinām || 25 ||
[Analyze grammar]

bālānāṃ tu yathā pitroruttamaślokavartmanām |
bhūtānāṃ devacaritaṃ duḥkhāya ca sukhāya ca || 26 ||
[Analyze grammar]

sukhāyaiva hi sādhūnāṃ tvādṛśāmacyutātmanām |
bhajaṃti ye yathā devāndevā api tathaiva tān || 27 ||
[Analyze grammar]

chāyeva karmasacivāḥ sādhavo dīnavatsalāḥ |
tasmāttvaṃ bhagavanmahyaṃ vaiṣṇavaṃ dharmamādiśa || 28 ||
[Analyze grammar]

yasyopadeśadānena labhate vedajaṃ phalam |
nārada uvāca |
sādhu pṛṣṭaṃ mahīpāla viṣṇubhaktimatā tvayā || 29 ||
[Analyze grammar]

jānatā paramaṃ dharmamekaṃ mādhavasevanam |
yasminnārādhite viṣṇau viśvamārādhitaṃ bhavet || 30 ||
[Analyze grammar]

tuṣṭe carācaraṃ tuṣṭaṃ sarvadevamaye harau |
yasya smaraṇamātreṇa mahāpātakasaṃhatiḥ || 31 ||
[Analyze grammar]

tatkṣaṇānnāśamāyāti sa sevyo harireva hi |
ko'nu rājanniṃdriyavānmukuṃdacaraṇāṃbujam || 32 ||
[Analyze grammar]

na bhajetsarvato mṛtyurupāsyamṛṣidaivataiḥ |
śruto'nu paṭhito dhyāta ādṛtaścānumoditaḥ || 33 ||
[Analyze grammar]

sadyaḥ punāti saddharmo vīro viśvadruho'pi hi |
yoyaṃ kāraṇakāryādi kāraṇasyāpi kāraṇam || 34 ||
[Analyze grammar]

ananyakāraṇaṃ yogī jagajjīvo jaganmayaḥ |
aṇurbṛhatkṛśaḥ sthūlo nirguṇo guṇabhṛnmahān || 35 ||
[Analyze grammar]

ajo janmalayātīto dhyātavyaḥ sa hariḥ sadā |
samyagetadvyavasitaṃ bhavatā puruṣarṣabha || 36 ||
[Analyze grammar]

yatpṛcchase bhāgavatāndharmāṃstvaṃ viśvabhāvanān |
prasaṃgena satāmātmamanaḥ śruti rasāyanāḥ || 37 ||
[Analyze grammar]

bhavaṃti kīrtanīyasya kathāḥ kṛṣṇasya nirmalāḥ |
bhāvasādhyohyayaṃ devaḥ svayaṃ jānāti tadbhavān || 38 ||
[Analyze grammar]

tathāpi vakṣye jagato hitāya tava gauravāt |
yadāhuḥ paramaṃ brahma pradhānapuruṣātparam || 39 ||
[Analyze grammar]

yanmāyayā tataṃ sarvaṃ sarvaṃ yacchati so'cyutaḥ |
putrānkalatraṃ dīrghāyū rājyaṃ svargāpavargakam || 40 ||
[Analyze grammar]

sa dadyādīpsitaṃ sarvaṃ bhaktyā saṃpūjito'jitaḥ |
karmaṇā manasā vācā tatparā ye hi mānavāḥ || 41 ||
[Analyze grammar]

teṣāṃ vratāni vakṣyāmi prītaye bhūpasattama |
ahiṃsāsatyamasteyaṃ brahmacaryamakalpatā || 42 ||
[Analyze grammar]

etāni mānasānyāhurvratāni harituṣṭaye |
ekabhaktaṃ tathā naktamupavāsamayācitam || 43 ||
[Analyze grammar]

ityevaṃ kāyikaṃ puṃsāṃ vratamuktaṃ nareśvara |
vedasyādhyayanaṃ viṣṇoḥ kīrtanaṃ satyabhāṣaṇam || 44 ||
[Analyze grammar]

apaiśunyamidaṃ rājanvācikaṃ vratamuttamam |
cakrāyudhasya nāmāni sadā sarvatra kīrtayet || 45 ||
[Analyze grammar]

nāśaucaṃ kīrtane tasya sa pavitrakaro yataḥ |
varṇāśramācāravatā puruṣeṇa paraḥ pumān || 46 ||
[Analyze grammar]

viṣṇurārādhyate paṃthā nānyaḥ saṃtoṣakāraṇam |
patipriyahitābhiśca manovākkāyasaṃyamaiḥ || 47 ||
[Analyze grammar]

vratairārādhyate strībhirvāsudevo dayānidhiḥ |
āgamoktena mārgeṇa strīśūdrairapipūjanam || 48 ||
[Analyze grammar]

kartavyaṃ kṛṣṇacaṃdrasya dvijātivararūpiṇaḥ |
trayovarṇāstu vedoktamārgārādhanatatparāḥ || 49 ||
[Analyze grammar]

strīśūdrādaya eva syurnāmnā'rādhanatatparāḥ |
na pūjanairna yajanairna vratairapi mādhavaḥ || 50 ||
[Analyze grammar]

tuṣyate kevalaṃ bhaktipriyo'sau samudāhṛtaḥ |
strīṇāṃ pativratānāṃ tu patireva hi daivatam || 51 ||
[Analyze grammar]

sa tu pūjyo viṣṇubhaktyā manovākkāyakarmabhiḥ |
kartavyaṃ śraddhayā viṣṇościṃtayitvā patiṃ hṛdi || 52 ||
[Analyze grammar]

śūdrāṇāṃ caiva bhavati nāmnā vai devatārcanam |
sarve'pyāgamamārgeṇa kuryurvedānukāriṇā || 53 ||
[Analyze grammar]

strīṇāmapyadhikāro'sti viṣṇorārādhanādiṣu |
patipriyaratānāṃ ca śrutireṣā sanātanī || 54 ||
[Analyze grammar]

svakulocitadharmeṇa yadyasya vihitaṃ vratam |
tattadevācaredyastu tena tuṣyati keśavaḥ || 55 ||
[Analyze grammar]

haviṣāgnau jale puṣpairdhyānena hṛdaye harim |
yajaṃti sūrayo nityaṃ japena ravimaṃḍale || 56 ||
[Analyze grammar]

ahiṃsā prathamaṃ puṣpaṃ dvitīyaṃ karaṇagrahaḥ |
tṛtīyakaṃ bhūtadayā caturthaṃ kṣāṃtireva ca || 57 ||
[Analyze grammar]

śamastu paṃcamaṃ puṣpaṃ damaḥ ṣaṣṭhaṃ ca saptamam |
dhyānaṃ satyaṃ cāṣṭamaṃ ca hyetaistuṣyati keśavaḥ || 58 ||
[Analyze grammar]

etairevāṣṭabhiḥ puṣpaistuṣyatyevārcito hariḥ |
puṣpāṃtarāṇi saṃtyeva bāhyāni manujottama || 59 ||
[Analyze grammar]

bhaktyā kṛtāni yairviṣṇuḥ pūjitaḥ parituṣyati |
vāruṇaṃ salilaṃ puṣpaṃ saumyaṃ ghṛtapayodadhi || 60 ||
[Analyze grammar]

prājāpatyaṃ tathānnādi āgneyaṃ dhūpadīpakam |
phalapuṣpādikaṃ caiva vānaspatyaṃ tu paṃcamam || 61 ||
[Analyze grammar]

pārthivaṃ kuśamūlādyaṃ vāyavyaṃ gaṃdhacaṃdanam |
śraddhākhyaṃ viṣṇupuṣpaṃ ca vādyaṃ viṣṇupadaṃ smṛtam || 62 ||
[Analyze grammar]

ebhistupūjitaḥ puṣpairapi viṣṇuḥ prasīdati |
sūryo'gnirbrāhmaṇogāvo vaiṣṇavaḥ khaṃ marujjalam || 63 ||
[Analyze grammar]

bhūrātmā sarvabhūtāni pūjāsthānāni vā hareḥ |
sūryye tu maṃtrajāpyena haviṣāgnau yajettataḥ || 64 ||
[Analyze grammar]

ātithyena tu viprāgrye goṣu grāsarasādinā |
vaiṣṇave baṃdhusatkṛtyā hṛdaye dhyānaniṣṭhayā || 65 ||
[Analyze grammar]

vāyau mukhyadhiyā toye dravyaistoyapuraskṛtaiḥ |
sthaṃḍile maṃtrahṛdayairbhogairātmānamātmani || 66 ||
[Analyze grammar]

kṣetrajñaṃ sarvabhūteṣu samatvenārcayedvibhum |
dhiṣṇyeṣveteṣu tadrūpaṃ śaṃkhacakragadāṃbujaiḥ || 67 ||
[Analyze grammar]

yuktaṃ caturbhujaṃ śāṃtaṃ dhyāyannarccetsamāhitaḥ |
brāhmaṇaiḥ pūjitaireva pūjito'yaṃ na saṃśayaḥ || 68 ||
[Analyze grammar]

nirbhartsitaiśca tairbhūpa bhavennirbhartsito vibhuḥ |
nigamo dharmaśāstraṃ ca yadādhāre pravartate || 69 ||
[Analyze grammar]

viprāste vaiṣṇavīmūrtiḥ pāvanī paramā matā || 70 ||
[Analyze grammar]

sarvaṃ śubhaṃ jagati dharmata eva labhyaṃ dharmo gatirnigamato nṛpadharmaśāstrāt |
nūnaṃ tayorapi gatirbhuvi bhūmidevāstairarcitairiha jagatpatirarcitaḥ syāt || 71 ||
[Analyze grammar]

na yajñayogairna tapobhiranyairna yogayuktyā na samarcanena |
tathā vibhustuṣyati devadevo yathā mahī daivatatoṣaṇena || 72 ||
[Analyze grammar]

brahmaṇyo brahmavidbrahmā brahmavedapravartakaḥ |
brāhmaṇaireva tuṣyeta toṣitaṃ brahmadaivatam || 73 ||
[Analyze grammar]

narake'pi ciraṃ magnāḥ pūrvajā ye kuladvaye |
tadaiva yāṃti te svargaṃ yadārccati suto harim || 74 ||
[Analyze grammar]

kiṃ teṣāṃ jīviteneha paśuvacceṣṭitena kim |
yeṣāṃ na pravaṇaṃ cittaṃ vāsudeve jaganmaye || 75 ||
[Analyze grammar]

dhyānaṃ tasya pravakṣyāmi yanna dṛṣṭaṃ tu kenacit |
śrūyatāṃ bhūpakaivalyaṃ kevalaṃ malavarjitam || 76 ||
[Analyze grammar]

yathā dīpo nivātastho niścalo vāyuvarjitaḥ |
prajvalannāśayetsarvamaṃdhakāraṃ mahāmate || 77 ||
[Analyze grammar]

tadvaddoṣavihīnātmā bhavatyeva nirāmayaḥ |
nirāśo niścalo vīronamitraṃ na ripustathā || 78 ||
[Analyze grammar]

śokaharṣau viṣādaśca na lobho matsaro bhramaḥ |
saṃbhramālāpamohaiśca sukhaduḥkhairvimucyate || 79 ||
[Analyze grammar]

viṣayaiścāpi sarvaiśca iṃdriyāṇāṃ pramucyate |
tadā sa kevalajñānī kaivalyatvaṃ prajāyate || 80 ||
[Analyze grammar]

jvālākarmaprasaṃgena dīpastailaṃ praśoṣayet |
vartyādhāreṇa rājeṃdra nirdvandvo vāyuvarjitaḥ || 81 ||
[Analyze grammar]

kajjalaṃ vamate paścāttailasyāpi mahāmate |
kṛṣṇā saṃdṛśyate rekhā dīpasyāgre mahāmate || 82 ||
[Analyze grammar]

svayamākṛṣya tattailaṃ tejasā nirmalobhavet |
kāye cāṃtaḥ sthitastadvatkarmatailaṃ praśoṣayet || 83 ||
[Analyze grammar]

viṣayānkajjalaṃ kṛtvā pratyakṣānsaṃpradarśayet |
jvālāvannirmalo bhūtvā svayameva prakāśayet || 84 ||
[Analyze grammar]

krodhalobhādibhiḥ saṃjñairvāyubhiḥ parivarjitaḥ |
niḥspṛho niścalo bhūtvā tejaśca svayamujjvalet || 85 ||
[Analyze grammar]

trailokyaṃ paśyate sarvaṃ svasthānasthaṃ svatejasā |
kevalajñānarūpo'yaṃ mayā te parikīrtitaḥ || 86 ||
[Analyze grammar]

dhyānaṃ caiva pravakṣyāmi dvividhaṃ tasya cakriṇaḥ |
kevalajñānarūpeṇa dṛśyate paracakṣuṣā || 87 ||
[Analyze grammar]

yogayuktā mahātmānaḥ paramārthaparāyaṇāḥ |
yaṃ na paśyaṃti mugdhāstu sarvajñaṃ sarvadarśakam || 88 ||
[Analyze grammar]

hastapādavihīnaśca sarvatra parigacchati |
sarvaṃ gṛhṇāti trailokyaṃ sthāvaraṃ jaṃgamaṃ punaḥ || 89 ||
[Analyze grammar]

nāsāmukhavihīnastu ghrāti bhakṣati bhūpate |
akarṇaḥ śṛṇute sarvaṃ sarvasākṣī jagatpatiḥ || 90 ||
[Analyze grammar]

arūpo rūpasaṃbaddhaḥ paṃcavargavaśaṃ gataḥ |
sarvalokasya yaḥ prāṇaḥ pūjyate sacarācaraiḥ || 91 ||
[Analyze grammar]

ajihvo vadate sarvaṃ vedaśāstrānugaṃ tathā |
atvacaḥ sparśamevāpi sarveṣāmeva viṃdati || 92 ||
[Analyze grammar]

sadānaṃdo viviktākṣa ekarūpo nirāśrayaḥ |
nirguṇo nirmamo vyāpī saguṇo nirmalo'naghaḥ || 93 ||
[Analyze grammar]

avaśyaḥ sarvavaśyātmā sarvadaḥ sarvavittamaḥ |
tasya mātā na caivāsti sa vai sarvamayo vibhuḥ || 94 ||
[Analyze grammar]

evaṃ sarvamayaṃ dhyānaṃ yaśca paśyatyananyadhīḥ |
sa yāti paramaṃ sthānamamūrttamamṛtopamam || 95 ||
[Analyze grammar]

dvitīyaṃ tu pravakṣyāmi tacchṛṇuṣva mahāmate |
mūrttākāraṃ tu sākāraṃ nirākāraṃ nirāmayam || 96 ||
[Analyze grammar]

brahmāṃḍaṃ sarvamatulaṃ vāsitaṃ yasya vāsanāt |
sa tasmādvāsudevastu procyate nṛpanaṃdana || 97 ||
[Analyze grammar]

varṣamāṇasya meghasya yadbhāsā tasya tadbhavet |
sūryatejaḥpratīkāśaṃ caturbāhuṃ sureśvaram || 98 ||
[Analyze grammar]

dakṣiṇe śobhate śaṃkho hemaratnavibhūṣitaḥ |
kaumodakī gadā tasya mahāsuravināśinī || 99 ||
[Analyze grammar]

vāme ca śobhate vīra haste tasya mahātmanaḥ |
mahāpadmaṃ sugaṃdhāḍhyaṃ tasya dakṣiṇahastagam || 100 ||
[Analyze grammar]

śobhamānaṃ sadaivāste sāyudhaṃ kamalaśriyam |
kaṃbugrīvaṃ suvṛttāsyaṃ padmapatranibhekṣaṇam || 101 ||
[Analyze grammar]

rājamānaṃ hṛṣīkeśaṃ daśanaiḥ kuṃdasaṃnibhaiḥ |
guḍākeśasya yasyāste adharo vidrumākṛtiḥ || 102 ||
[Analyze grammar]

śobhate puṃḍarīkākṣaḥ kirīṭenāpi bhāsvatā |
viśālenāpi rūpeṇa keśavastu suvakṣasā || 103 ||
[Analyze grammar]

kaustubhenāṃkitenaiva rājamāno janārdanaḥ |
sūryatejaḥpratīkāśa kuṃḍalābhyāṃ prabhāti ca || 104 ||
[Analyze grammar]

hariḥ keyūrakaṃkaṇairhārairmauktikairṛkṣasannibhaiḥ || 105 ||
[Analyze grammar]

vapuṣā bhrājamānastu vijayo jayatāṃ varaḥ |
bhrājateso'pi goviṃdo hemavarṇena vāsasā || 106 ||
[Analyze grammar]

mudrikābhistu yuktābhiraṃgulīṣu virājate |
sarvāyudhaiḥ susaṃpūrṇairddivyairābharaṇairhariḥ || 107 ||
[Analyze grammar]

vainateyasamārūḍho lokakarttā jagatpatiḥ |
evaṃ yo dhyāyate nityamananyamanasā naraḥ || 108 ||
[Analyze grammar]

mucyate sarvapāpebhyo viṣṇulokaṃ sa gacchati |
etatte sarvamākhyātaṃ dhyānabhedaṃ jagatpateḥ || 109 ||
[Analyze grammar]

iti śrīpadmapurāṇe pātālakhaṃḍe nāradāṃbarīṣasaṃvāde vaiśākhamāsamāhātmye |
bhagavaddhynāvarṇanaṃ nāma caturaśītitamo'dhyāyaḥ || 84 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 84

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: