Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 5 Chapter 82 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

śiva uvāca |
atha dīkṣāvidhiṃ vakṣye śṛṇu nārada tattvataḥ |
śravaṇādeva mucyeta vinā tasya vidhānataḥ || 1 ||
[Analyze grammar]

āviraṃcyājjagatsarvaṃ vijñāya naśvaraṃ budhaḥ |
ādhyātmikādi trividha duḥkhamevānubhūya ca || 2 ||
[Analyze grammar]

anityatvācca sarveṣāṃ sukhānāṃ munisattama |
duḥkhapakṣe vinikṣipya tāni tebhyo vivarjitaḥ || 3 ||
[Analyze grammar]

virajya saṃsṛterhānau sādhanāni viciṃtayet |
anuttamasukhasyāpi saṃprāptau bhṛśanirvṛtaḥ || 4 ||
[Analyze grammar]

narāṇāṃ duṣkaratvaṃ hi vijñāya ca mahāmatiḥ |
bhṛśamārttastato vipra māṃ guruṃ śaraṇaṃ vrajet || 5 ||
[Analyze grammar]

śāṃto vimatsaraḥ kṛṣṇe bhakto'nanyaprayojanaḥ |
ananyasādhanaḥ śrīmānkāmalobhavivarjitaḥ || 6 ||
[Analyze grammar]

śrīkṛṣṇarasatattvajñaḥ kṛṣṇamaṃtravidāṃ varaḥ |
kṛṣṇamaṃtrāśrayo nityaṃ maṃtrabhaktaḥ sadā śuciḥ || 7 ||
[Analyze grammar]

saddharmaśāsakonityaṃ sadācāraniyojakaḥ |
saṃpradāyī kṛpāpūrṇo virāgī gururucyate || 8 ||
[Analyze grammar]

evamādiguṇaḥ prāyaḥ śuśrūṣurgurupādayoḥ |
gurau nitāṃtabhaktaśca mumukṣuḥ śiṣya ucyate || 9 ||
[Analyze grammar]

yatsākṣātsevanaṃ tasya premṇā bhāgavato bhavet |
sa mokṣaḥ procyate prājñairvedavedāṃgavedibhiḥ || 10 ||
[Analyze grammar]

āśritya svaguroḥ pādau nijavṛttaṃ nivedayet |
sa saṃdehānapākṛtya bodhayitvā punaḥ punaḥ || 11 ||
[Analyze grammar]

svapādapraṇataṃ śāṃtaṃ śuśrūṣuṃ nijapādayoḥ |
atihṛṣṭamanāḥ śiṣyaṃ manumadhyāpayetparam || 12 ||
[Analyze grammar]

caṃdanena mṛdā vāpi vilikhedbāhumūlayoḥ |
vāmadakṣiṇayorvipra śaṃkhacakre yathākramam || 13 ||
[Analyze grammar]

ūrddhvapuṃḍraṃ tataḥ kuryādbhālādiṣu vidhānataḥ |
tatomaṃtradvayaṃ tasya dakṣakarṇe vinirdiśet || 14 ||
[Analyze grammar]

maṃtrārthaṃ ca vadettasmai yathāvadanupūrvaśaḥ |
dāsaśabdayutaṃ nāma dhāryaṃ tasya prayatnataḥ || 15 ||
[Analyze grammar]

tato'tibhaktyā sasnehaṃ vaiṣṇavānbhojayedbudhaḥ |
śrīguruṃ pūjayeccāpi vastrālaṃkaraṇādibhiḥ || 16 ||
[Analyze grammar]

sarvasvaṃ gurave dadyāttadarddhaṃ vā mahāmune |
svadehamapi nikṣipya gurau stheyamakiṃcanaiḥ || 17 ||
[Analyze grammar]

ya etaiḥ paṃcabhirvidvānsaṃskāraiḥ saṃskṛto bhavet |
dāsyabhāgī sa kṛṣṇasya nānyathā kalpakoṭibhiḥ || 18 ||
[Analyze grammar]

aṃkanaṃ corddhvapuṃḍraśca maṃtro nāmavidhāraṇam |
paṃcamo yāga ityuktāḥ saṃskārāḥ pūrvasūribhiḥ || 19 ||
[Analyze grammar]

aṃkanaṃ śaṃkhacakrādyaiḥ sacchidraṃ puṃḍramucyate |
dāsaśabdayutaṃ nāmamaṃtro yugalasaṃjñakaḥ || 20 ||
[Analyze grammar]

guruvaiṣṇavayoḥ pūjā yāga ityabhidhīyate |
ete paramasaṃskārā mayā te parikīrtitāḥ || 21 ||
[Analyze grammar]

atha tubhyaṃ prapannānāṃ dharmānvakṣyāmi nārada |
yānāsthāya gamiṣyaṃti haridhāma narāḥ kalau || 22 ||
[Analyze grammar]

itthaṃ gurorlabdhamaṃtro gurubhaktiparāyaṇaḥ |
sevamāno guruṃ nityaṃ tatkṛpāṃ bhāvayetsudhīḥ || 23 ||
[Analyze grammar]

satāṃ dharmāṃ stataḥ śikṣetprapannānāṃ viśeṣataḥ |
sveṣṭadevadhiyā nityaṃ vaiṣṇavānparitoṣayet || 24 ||
[Analyze grammar]

tāḍanaṃ bhartsanaṃ kāmibhogyatvena yathā striyaḥ |
gṛhṇaṃti vaiṣṇavānāṃ ca tattadgrāhyaṃ tathā budhaiḥ || 25 ||
[Analyze grammar]

aihikyāmuṣmikī ciṃtā naiva kāryā kadācana |
aihikaṃ tu sadā bhāvyaṃ pūrvācaritakarmaṇā || 26 ||
[Analyze grammar]

āmuṣmikaṃ tathā kṛṣṇaḥ svayameva kariṣyati |
ato hi tatkṛte tyājyaḥ prayatnaḥ sarvathā naraiḥ || 27 ||
[Analyze grammar]

sarvopāyaparityāgaḥ kṛṣṇīyātmatayārcanam |
suciraṃ proṣite kāṃte yathā patiparāyaṇā || 28 ||
[Analyze grammar]

priyānurāgiṇī dīnā tasyasaṃgaikakāṃkṣiṇī |
tadguṇānbhāvayennityaṃ gāyatyapi śṛṇoti ca || 29 ||
[Analyze grammar]

śrīkṛṣṇaguṇalīlādi smaraṇādi tathācaret |
na punaḥ sādhanatvena kāryaṃ tattu kadācana || 30 ||
[Analyze grammar]

ciraṃ proṣyāgataṃ kāṃtaṃ prāpya kāṃtadhiyā yathā |
cuṃbaṃtī vā śliṣyaṃtīva netrāṃte na pibaṃtyapi || 31 ||
[Analyze grammar]

brahmānaṃdagatevāśu sevate parayā mudā |
śrīmadarcāvatāreṇa tathā paricareddharim || 32 ||
[Analyze grammar]

ananyaśaraṇo nityaṃ tathaivānanyasādhanaḥ |
ananyasādhanārthatvātsyādananya prayojanaḥ || 33 ||
[Analyze grammar]

nānyaṃ ca pūjayeddevaṃ na namettaṃ smarenna ca |
na ca paśyenna gāyecca na ca niṃdetkadācana || 34 ||
[Analyze grammar]

nānyocchiṣṭaṃ ca bhuṃjīta nānyaśeṣaṃ ca dhārayet |
avaiṣṇavānāṃ saṃbhāṣā vaṃdanādi vivarjayet || 35 ||
[Analyze grammar]

īśavaiṣṇavayorniṃdāṃ śṛṇuyānna kadācana |
karṇau pidhāya gaṃtavyaṃ śaktau daṃḍaṃ samācaret || 36 ||
[Analyze grammar]

āśritya cātakīṃ vṛttiṃ dehapātāvadhi dvija |
dvayasyārthaṃ bhāvayitvā stheyamityeva me matiḥ || 37 ||
[Analyze grammar]

saraḥ samudra nadyādīnvihāya cātako yathā |
tṛṣito mriyate vāpi yācate vā payodharam || 38 ||
[Analyze grammar]

evameva prayatnena sādhanāni viciṃtayet |
sveṣṭadevaḥsadāyācyogatistvaṃmebhaveriti || 39 ||
[Analyze grammar]

sveṣṭadeva tadīyānāṃ gurorapi viśeṣataḥ |
ānukūlye sadā stheyaṃ prātikūlyaṃ vivarjayet || 40 ||
[Analyze grammar]

sakṛtprapanno vakṣyāmi kalyāṇaguṇatāṃ tayoḥ |
viciṃtya viśvasedetau māmimāvuddhariṣyataḥ || 41 ||
[Analyze grammar]

saṃsārasāgarānnātha mitra putra gṛhā kulāt |
goptārau me yuvāmeva prapannabhayabhaṃjanau || 42 ||
[Analyze grammar]

yohaṃ mamāsti yatkiṃcidiha loke paratra ca |
tatsarvaṃ bhavatoradya caraṇeṣu samarcitam || 43 ||
[Analyze grammar]

ahamasmyaparādhānāmālayastyakta sādhanaḥ |
agatiśca tato nāthau bhavaṃtāveva me gatiḥ || 44 ||
[Analyze grammar]

tavāsmi rādhikākāṃta karmaṇā manasā girā |
kṛṣṇakāṃte tavaivāsmi yuvāmeva gatirmama || 45 ||
[Analyze grammar]

śaraṇaṃ vāṃ prapanno'smi karuṇānikarākarau |
prasādaṃ kuru taṃ dāsyaṃ mayi duṣṭe'parādhini || 46 ||
[Analyze grammar]

ityevaṃ japatā nityaṃ sthātavyaṃ padyapaṃcakam |
acirādeva taddāsyamicchatā munisattama || 47 ||
[Analyze grammar]

bāhyadharmā mayā hyete saṃkṣepeṇopavarṇitāḥ |
āṃtaraḥ paramo dharmaḥ prapannānāmathocyate || 48 ||
[Analyze grammar]

kṛṣṇapriyā sakhībhāvaṃ samāśritya prayatnataḥ |
tayoḥ sevāṃ prakurvīta divānaktamataṃdritaḥ || 49 ||
[Analyze grammar]

ukto maṃtrastadaṃgāni tathā tasyādhikāriṇaḥ |
taddharmāśca tathā tebhyaḥ phalaṃ maṃtrasya nārada || 50 ||
[Analyze grammar]

anutiṣṭha tvamapyetattayordāsyamavāpsyasi |
svādhikārakṣaye vipra saṃdeho nātra kaścana || 51 ||
[Analyze grammar]

sakṛnmātraprapannāya tavāsmīti ca yācate |
nijadāsyaṃ harirdadyānna me'trāsti vicāraṇā || 52 ||
[Analyze grammar]

atra te varṇayiṣyāmi rahasyaṃ paramādbhutam |
śrutapūrvaṃ mayā kṛṣṇātsākṣādbhagavataḥ param || 53 ||
[Analyze grammar]

eṣa te kathito dharma āṃtaro munisattama |
guhyādeṣa guhyatamo gopanīyaḥ prayatnataḥ || 54 ||
[Analyze grammar]

maṃtraratnamahaṃ pūrvaṃ japankailāsamūrddhani |
dhyāyannārāyaṇaṃ devamavasaṃ gahane vane || 55 ||
[Analyze grammar]

tatastu bhagavāṃstuṣṭaḥ prādurāsa mamāgrataḥ |
vriyatāṃ vara ityukte mayāpyudghāṭya locane || 56 ||
[Analyze grammar]

dṛṣṭo devaḥpriyā sārddhaṃ saṃsthito garuḍopari |
praṇipatyāvocamahaṃ varadaṃ kamalāpatim || 57 ||
[Analyze grammar]

yadrūpaṃ te kṛpāsiṃdho paramānaṃdadāyakam |
sarvānaṃdāśrayaṃ nityaṃ mūrtimatsarvato'dhikam || 58 ||
[Analyze grammar]

nirguṇaṃ niṣkriyaṃ śāṃtaṃ yadbrahmeti vidurbudhāḥ |
tadahaṃ draṣṭumicchāmi cakṣurbhyāṃ parameśvara || 59 ||
[Analyze grammar]

tato māmāha bhagavānprapannaṃ kamalāpatiḥ |
tadadya drakṣyase rūpaṃ yatte manasi kāṃkṣitam || 60 ||
[Analyze grammar]

yamunā paścime tīre gaccha vṛṃdāvanaṃ mama |
ityuktvāṃtardadhe devaḥ priyāsārddhaṃ jagatpatiḥ || 61 ||
[Analyze grammar]

ahamapyāgatastarhi yamunāyāstaṭaṃ śubham |
tatra kṛṣṇamapaśyaṃ ca sarvadeveśvareśvaram || 62 ||
[Analyze grammar]

gopaveṣadharaṃ kāṃtaṃ kiśoravayasānvitam |
priyāskaṃdhe suvinyasta vāmahastaṃ manoharam || 63 ||
[Analyze grammar]

hasaṃtaṃ hāsayataṃ tāṃ madhye gopīkadaṃbake |
snigdhameghasamābhāsaṃ kalyāṇaguṇamaṃdiram || 64 ||
[Analyze grammar]

prahasya ca tataḥ kṛṣṇo māmāhāmṛtabhāṣaṇaḥ |
ahaṃ te darśanaṃ yāto jñātvā rudra tavepsitam || 65 ||
[Analyze grammar]

yadadya me tvayā dṛṣṭamidaṃ rūpamalaukikam |
ghanībhūtāmalaprema saccidānaṃdavigraham || 66 ||
[Analyze grammar]

nīrūpaṃ nirguṇaṃ vyāpi kriyāhīnaṃ parātparam |
vadaṃtyupaniṣatsaṃghā idameva mamānagham || 67 ||
[Analyze grammar]

prakṛtyutthaguṇābhāvādanaṃtatvāttatheśvaram |
asiddhatvānmadguṇānāṃ nirguṇaṃ māṃ vadaṃti hi || 68 ||
[Analyze grammar]

adṛśyatvānmamaitasya rūpasya carmacakṣuṣā |
arūpaṃ māṃ vadaṃtyete vedāḥ sarve maheśvara || 69 ||
[Analyze grammar]

vyāpakatvāccidaṃśena brahmeti ca vidurbudhāḥ |
akartṛtvātprapaṃcasya niṣkriyaṃ māṃ vadaṃti hi || 70 ||
[Analyze grammar]

māyāguṇairyatomeṃ'śā kurvaṃti sarjanādikam |
na karomi svayaṃ kiṃcitsṛṣṭyādikamahaṃ śiva || 71 ||
[Analyze grammar]

ahamāsāṃ mahādeva gopīnāṃ premavihvalaḥ |
kriyāṃtaraṃ na jānāmi nātmānamapi nārada || 72 ||
[Analyze grammar]

viharāmyanayā nityamasyāḥ premavaśīkṛtaḥ |
imāṃ tu matpriyāṃ viddhi rādhikāṃ paradevatām || 73 ||
[Analyze grammar]

asyāśca paritaḥ paśya sakhyaḥ śatasahasraśaḥ |
nityāḥ sarvā imā rudra yathāhaṃ nityavigrahaḥ || 74 ||
[Analyze grammar]

gopā gāvo gopikāśca sadā vṛṃdāvanaṃ mama |
sarvametannityameva cidānaṃdarasātmakam || 75 ||
[Analyze grammar]

idamānaṃdakaṃdākhyaṃ viddhi vṛṃdāvanaṃ mama |
yasminpraveśamātreṇa na punaḥ saṃsṛtiṃ viśet || 76 ||
[Analyze grammar]

madvanaṃ prāpya yo mūḍhaḥ punaranyatra gacchati |
sa ātmahā bhavedeva satyaṃ satyaṃ mayoditam || 77 ||
[Analyze grammar]

vṛṃdāvanaṃ parityajya naiva gacchāmyahaṃ kvacit |
nivasāmyanayā sārddhamahamatraiva sarvadā || 78 ||
[Analyze grammar]

ityevaṃ sarvamākhyātaṃ yatte rudra hṛdi sthitam |
kathayasva mamedānīṃ kimanyacchrotumicchasi || 79 ||
[Analyze grammar]

tatastamabravaṃ devamahaṃ ca munisattama |
īdṛśastvaṃ kathaṃ labhyastamupāyaṃ vadasva me || 80 ||
[Analyze grammar]

tato māmāha bhagavānsādhu rudra tavoditam |
atiguhyatamaṃ hyetadgopanīyaṃ prayatnataḥ || 81 ||
[Analyze grammar]

sakṛdāvāṃ prapanno yastyaktopāya upāsate |
gopībhāvena deveśa sa māmeti na cetaraḥ || 82 ||
[Analyze grammar]

sakṛdāvāṃ prapanno vā matpriyāmekikāmuta |
sevatenanyabhāvena sa māmeti na saṃśayaḥ || 83 ||
[Analyze grammar]

yo māmeva prapannaśca matpriyāṃ na maheśvara |
na kadāpi sa cāpnoti māmevaṃ te mayoditam || 84 ||
[Analyze grammar]

sakṛdeva prapannoyastavāsmīti vadedapi |
sādhanena vināpyeva māmāpnoti na saṃśayaḥ || 85 ||
[Analyze grammar]

tasmātsarvaprayatnena matpriyāṃ śaraṇaṃ vrajet |
āśritya matpriyāṃ rudra māṃ vaśīkarttumarhasi || 86 ||
[Analyze grammar]

idaṃ rahasyaṃ paramaṃ mayā te parikīrtitam |
tvayāpyetanmahādeva gopanīyaṃ prayatnataḥ || 87 ||
[Analyze grammar]

tvamapyenāṃ samāśritya rādhikāṃ mama vallabhām |
japanme yugalaṃ maṃtraṃ sadā tiṣṭha madālaye || 88 ||
[Analyze grammar]

śiva uvāca |
ityuktvā dakṣiṇe karṇe mama kṛṣṇo dayānidhiḥ |
upadiśya paraṃ maṃtraṃ saṃskārāṃśca vidhāya hi || 89 ||
[Analyze grammar]

sagaṇoṃ'tardadhe vipra tatraiva mama paśyataḥ |
ahamapyatra tiṣṭhāmi tadārabhya niraṃtaram || 90 ||
[Analyze grammar]

sarvametanmayā tubhyaṃ sāṃgameva prakīrttitam |
adhunā vada vipreṃdra kiṃ bhūyaḥ śrotumicchasi || 91 ||
[Analyze grammar]

iti śrīpadmapurāṇe pātālakhaṃḍe vṛṃdāvanamāhātmye |
dvyaśītitamo'dhyāyaḥ || 82 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 82

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: