Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 5 Chapter 80 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

pārvatyuvāca |
ghore kaliyuge prāpte viṣayagrāhasaṃkule |
putradāradhanādyārtaistatkathaṃ dhāryate vibho || 1 ||
[Analyze grammar]

tadupāyaṃ mahādeva kathayasva kṛpānidhe |
īśvara uvāca |
harernāma harernāma harernāmaiva kevalam || 2 ||
[Analyze grammar]

harerāma harekṛṣṇa kṛṣṇakṛṣṇeti maṃgalam |
evaṃ vadaṃti ye nityaṃ na hi tānbādhate kali || 3 ||
[Analyze grammar]

aṃtarāṃtarakarmāṇi kṛtvā nāmāni ca smaret |
kṛṣṇakṛṣṇeti kṛṣṇeti kṛṣṇetyāha punaḥ punaḥ || 4 ||
[Analyze grammar]

mannāma caiva tvannāma yojayitvā vyatikramāt |
so'pi pāpātpramucyeta tūlarāśerivānalaḥ || 5 ||
[Analyze grammar]

jayādyetattvayā vāpyathavā śrīśabdapūrvakam |
tacca me maṃgalaṃ nāma japanpāpātpramucyate || 6 ||
[Analyze grammar]

divāniśi ca saṃdhyāyāṃ sarvakāleṣu saṃsmaret |
aharniśaṃ smaranrāmaṃ kṛṣṇaṃ paśyati cakṣuṣā || 7 ||
[Analyze grammar]

aśucirvā śucirvāpi sarvakāleṣu sarvadā |
nāmasaṃsmaraṇādeva saṃsārānmucyate kṣaṇāt || 8 ||
[Analyze grammar]

nānāparādhayuktasya nāmāpi ca haratyagham |
yajñavratatapodānaṃ sāṃgaṃ naiva kalau yuge || 9 ||
[Analyze grammar]

gaṃgāsnānaṃ harernāma nirapāyamidaṃ dvayam || 10 ||
[Analyze grammar]

hatyāyutaṃ pāpasahasramugraṃ gurvaṃganākoṭiniṣevaṇaṃ ca |
steyānyathānyāni hareḥ priyeṇa goviṃdanāmnā na ca saṃti bhadre || 11 ||
[Analyze grammar]

apavitraḥ pavitro vā sarvāvasthāṃ gato'pi vā |
yaḥ smaretpuṃḍīkākṣaṃ sa bāhyābhyaṃtaraḥ śuciḥ || 12 ||
[Analyze grammar]

nāmasaṃsmaraṇādeva tathā tasyārthaciṃtanāt |
sauvarṇīṃ rājatīṃ vāpi tathā paiṣṭīṃ sragākṛtim || 13 ||
[Analyze grammar]

pādayościhnitāṃ kṛtvā pūjāṃ caiva samārabhet |
dakṣiṇasya padoṃguṣṭhamūle cakraṃ bibharti yaḥ || 14 ||
[Analyze grammar]

tatra namrajanasyāpi saṃsāracchedanāya ca |
madhyamāṃgulimūle tu dhatte kamalamacyutaḥ || 15 ||
[Analyze grammar]

dhyātṛcittadvirephāṇāṃ lobhanāyātiśobhanam |
padmasyādhodhvajaṃ dhatte sarvānarthajayadhvajam || 16 ||
[Analyze grammar]

kaniṣṭhāmūlato vajraṃ bhaktapāpaughabhedanam |
pārśvamadhyeṃ'kuśaṃ bhaktacitte rabhasakāraṇam || 17 ||
[Analyze grammar]

bhogasaṃpanmayaṃ dhatte yavamaṃguṣṭhaparvaṇi |
mūle gadāṃ ca pāpādribhedanīṃ sarvadehinām || 18 ||
[Analyze grammar]

sarvavidyāprakāśāya dhatte sa bhagavānajaḥ |
padmādīnyapi cihnāni tatra dakṣeṇa yatpunaḥ || 19 ||
[Analyze grammar]

vāmapāde vasetso'yaṃ bibhartti karuṇānidhiḥ |
tasmādgoviṃdamāhātmyamānaṃdarasasuṃdaram || 20 ||
[Analyze grammar]

śṛṇuyātkīrttayennityaṃ sa nirmukto na saṃśayaḥ |
māsakṛtyaṃ pravakṣyāmi viṣṇoḥ prītikaraṃ param || 21 ||
[Analyze grammar]

jyeṣṭhe tu snāpanaṃ kuryācchrīviṣṇoryatnataḥ śuciḥ |
dainaṃdinaṃ tu duritaṃ pakṣamāsarttuvarṣajam || 22 ||
[Analyze grammar]

brahmahatyāsahasrāṇi jñātā jñātakṛtāni ca |
svarṇasteyasurāpāna gurutalpāyutāni ca || 23 ||
[Analyze grammar]

koṭikoṭisahasrāṇi hyupapāpāni yāni ca |
sarvāṇyatha praṇaśyaṃti paurṇamāsyāṃ tu vāsare || 24 ||
[Analyze grammar]

āsiṃcedacyutaṃ mūrdhni tadaitatkalaśodakam |
puruṣasūktena maṃtreṇa pāvamānībhireva ca || 25 ||
[Analyze grammar]

nālikerodakenātha tathā tālaphalāṃbunā |
ratnodakena gaṃdhena tathā puṣpodakena ca || 26 ||
[Analyze grammar]

paṃcopacārairārādhya yathāvibhavavistaraiḥ |
ghaṃ ghaṃṭāyai nama iti ghaṃṭāvādyaṃ pradāpayet || 27 ||
[Analyze grammar]

patitasya mahādhvānanyastapātakasaṃcaye |
pāhi māṃ pāpinaṃ ghorasaṃsārārṇavapātinam || 28 ||
[Analyze grammar]

ya evaṃ kurute vidvānbrāhmaṇaḥ śrotriyaḥ śuciḥ |
sarvapāpaiḥ pramucyeta viṣṇulokaṃ sa gacchati || 29 ||
[Analyze grammar]

āṣāḍhaśuklaikādaśyāṃ kuryātsvāpamahotsavam |
āṣāḍhe ca rathaṃ kuryācchrāvaṇe śravaṇāvidhim || 30 ||
[Analyze grammar]

bhādre ca janmadivasa upavāsaparo bhavet |
prasuptasya parīvartamāśvine māsi kārayet || 31 ||
[Analyze grammar]

utthānaṃ śrīhareḥ kuryādanyathā viṣṇudrohakṛt |
śubhe caivāśvine māsi mahāmāyāṃ ca pūjayet || 32 ||
[Analyze grammar]

sauvarṇīṃ rājatīṃ vāpi viṣṇurūpāṃ baliṃ vinā |
hiṃsādveṣau na kartavyau dharmātmā viṣṇupūjakaḥ || 33 ||
[Analyze grammar]

kārtike puṣyamāse ca kāmataḥ puṇyamācaret |
dāmodarāya dīpaṃ ca prāṃśusthāne pradāpayet || 34 ||
[Analyze grammar]

saptavartipramāṇena dīpaḥ syāccaturaṃgulaḥ |
pakṣāṃte ca prakartavyā dīpamālāvali śubhā || 35 ||
[Analyze grammar]

mārgaśīrṣe site pakṣe ṣaṣṭhyāṃ ca sitavastrakaiḥ |
pūjayejjagadīśaṃ ca brahmāṇaṃ ca viśeṣataḥ || 36 ||
[Analyze grammar]

pauṣe puṣpābhiṣekaṃ ca varjayeccaṃdanaṃ ślatham |
saṃkrāṃtyāṃ māghamāse ca sādhivāsita taṃḍulāt || 37 ||
[Analyze grammar]

naivedyaṃ viṣṇave dadyādimaṃ maṃtramudīrayet |
brāhmaṇānbhojayedbhaktyā devadevapuraḥ sthitān || 38 ||
[Analyze grammar]

abhyarcya bhagavadbhaktāndvijāṃśca bhagavaddhiyā |
ekasminbhojite bhakte koṭirbhavati bhojitā || 39 ||
[Analyze grammar]

viprabhojanamātreṇa vyaṃgaṃ sāṃgaṃ dhruvaṃ bhavet |
paṃcamyāṃ śuklapakṣe tu snāpayitvā ca keśavam || 40 ||
[Analyze grammar]

pūjayitvā vidhānena cūtapallavasaṃyutaiḥ |
phalacūrṇaiśca vividhairvāsitaiḥ paṭasādhitaiḥ || 41 ||
[Analyze grammar]

kānanaṃ ramaṇīyaṃ ca pradīptaṃ dīpadīpitam |
drākṣekṣu raṃbhā jaṃbīra nāgaraṃgaṃ ca pūgakam || 42 ||
[Analyze grammar]

nālikeraṃ ca dhātrīṃ ca panasaṃ ca harītakīm |
anyaiśca vṛkṣakhaṃḍaiśca sarvartukusumānvitaiḥ || 43 ||
[Analyze grammar]

anyaiśca vividhaiścaiva phalapuṣpasamanvitaiḥ |
vitānaiḥ kusumoddāmairvāripūrṇaghaṭaistathā || 44 ||
[Analyze grammar]

cūtaśākhopaśākhābhiḥ śobhitaṃ chatracāmaraiḥ |
jayakṛṣṇeti saṃsmṛtya pradakṣiṇapurassaram || 45 ||
[Analyze grammar]

viśeṣataḥ kaliyuge dolotsavo vidhīyate |
phālgune ca caturdaśyāmaṣṭame yāmasaṃjñake || 46 ||
[Analyze grammar]

athavā paurṇamāsyāṃ tu pratipatsaṃdhisaṃjñake |
pūjayedvidhivadbhaktyā phalgucūrṇaiścaturvidhaiḥ || 47 ||
[Analyze grammar]

sitaraktairgaurapītaiḥ karpūrādi vimiśritaiḥ |
haridrārāgayogācca raṃgarūpairmanoharaiḥ || 48 ||
[Analyze grammar]

anyairvā raṃgarūpaiśca prīṇayetparameśvaram |
ekādaśyāṃ samārabhya paṃcamyāṃ taṃ samāpayet || 49 ||
[Analyze grammar]

paṃcāhāni tryahāni vā dolotsavo vidhīyate |
dakṣiṇābhimukhaṃ kṛṣṇaṃ dolamānaṃ sakṛnnarāḥ || 50 ||
[Analyze grammar]

dṛṣṭvāparādhanicayairmuktāste nātra saṃśayaḥ |
nikṣipya jalapātre ca māsi mādhavasaṃjñake || 51 ||
[Analyze grammar]

sauvarṇapātre raupye vā tāmre vāpyatha mṛṇmaye |
toyasthaṃ yo'rcayeddevaṃ śālagrāmasamudbhavam || 52 ||
[Analyze grammar]

pratimāṃ vā mahābhāge tasya puṇyaṃ na gaṇyate |
damanāropaṇaṃ kṛtvā śrīviṣṇau ca samarpayet || 53 ||
[Analyze grammar]

vaiśākhe śrāvaṇe bhādre kartavyaṃ vā tadarpaṇam |
pūrvepūrve tu vātasthe damanādiṣu karmasu || 54 ||
[Analyze grammar]

prakartavyaṃ vidhānena anyathā niṣphalaṃ bhavet |
vaiśākhe ca tṛtīyāyāṃ jalamadhye viśeṣataḥ || 55 ||
[Analyze grammar]

athavā maṃḍale kuryānmaṃḍape vā bṛhadvane |
sugaṃdhacaṃdanenāṃgaṃ supuṣṭaṃ ca dinedine || 56 ||
[Analyze grammar]

yathāprayatnataḥ kuryātkṛśāṃgasyeva puṣṭidam |
caṃdanāguru hrībera kṛṣṇakuṃkuma rocanā || 57 ||
[Analyze grammar]

jaṭāmāṃsī murā caiva viṣṇorgaṃdhāṣṭakaṃ viduḥ |
taistairgaṃdhayutaiścāpi viṣṇoraṃgāni lepayet || 58 ||
[Analyze grammar]

dhṛṣṭaṃ ca tulasīkāṣṭhaṃ karpūrāguruyogataḥ |
athavā kesarairyojyaṃ haricaṃdanamucyate || 59 ||
[Analyze grammar]

yātrākāle ca ye kṛṣṇaṃ bhaktyā paśyaṃti mānavāḥ |
na teṣāṃ punarāvṛttiḥ kalpakoṭiśatairapi || 60 ||
[Analyze grammar]

sugaṃdhamiśritaistoyairdevadevaṃ galaṃti ye |
athavā puṣpamadhye tu sthāpayejjagadīśvaram || 61 ||
[Analyze grammar]

vṛṃdāvanaṃ tatra gatvā upaskṛtya phalāni ca |
viṣṇubhaktena yogyena bhojayettadaśeṣataḥ || 62 ||
[Analyze grammar]

nārikelaphalaṃ bījakośaṃ coddhṛtya dāpayet |
ghoṃṭāphalaṃ ca panasaṃ kośamuddhṛtya dāpayet || 63 ||
[Analyze grammar]

dadhnā vimiśritaṃ cānnaṃ ghṛtenāplutya dāpayet |
pācitaṃ piṣṭakaṃ pūpamaṣṭādaśaghṛtena ca || 64 ||
[Analyze grammar]

tailaiśca tilasaṃmiśraiḥ phalaṃ pakvaṃ pradāpayet |
yadyadevātmanaḥ prītaṃ tattadīśāya dāpayet || 65 ||
[Analyze grammar]

datvā naivedyavastrādi nādadīta kathaṃcana |
tyaktaṃ ca viṣṇumuddiśya tadbhaktebhyo viśeṣataḥ || 66 ||
[Analyze grammar]

iti te kathitaṃ kiṃcitsamāsena maheśvari |
gopanīyaṃ prayatnena svayoniriva pārvati || 67 ||
[Analyze grammar]

śrīkṛṣṇarūpaguṇavarṇana śāstravargabodhādhikāra iha cedalamanyapāṭhaiḥ |
tatpremabhāvarasabhaktivilāsa nāmahāreṣu cetkhalu manaḥ kimu kāminībhiḥ || 68 ||
[Analyze grammar]

taccetasā prabhajatāṃ vrajabālakeṃdraṃ vṛṃdāvanakṣititalaṃ yamunājalaṃ ca |
tallokanāthapadapaṃkajadhūlimiśraliptaṃ vapuḥ kila vṛthāgarucaṃdanādyaiḥ || 69 ||
[Analyze grammar]

iti śrīpadmapurāṇe pātālakhaṃḍe umāmaheśvarasaṃvāde vṛṃdāvanamāhātmye aśītitamo'dhyāyaḥ || 80 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 80

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: