Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 5 Chapter 79 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

īśvara uvāca |
śālagrāme maṇauyaṃtre maṃḍale pratimāsu ca |
nityaṃ tu śrīhareḥ pūjā kevale bhavanena tu || 1 ||
[Analyze grammar]

gaṃḍakyāmekadeśe tu śālagrāmasthalaṃ mahat |
pāṣāṇaṃ tadbhavaṃ pātu śālagrāmamiti sthitam || 2 ||
[Analyze grammar]

śālagrāmaśilāsparśātkoṭijanmāghanāśanam |
kiṃ punaḥ pūjanaṃ tatra hareḥ sāṃnidhyakāraṇam || 3 ||
[Analyze grammar]

śālagrāmaikayajanācchataliṃgīphalaṃ labhet |
bahubhirjanmabhiḥ puṇyairyadikṛṣṇaśilāṃ labhet || 4 ||
[Analyze grammar]

goṣpadena ca cihnena janustena samāpyate |
ādau śilāṃ parīkṣeta snigdhāṃ śreṣṭhāṃ ca mecakām || 5 ||
[Analyze grammar]

ākṛṣṇā madhyamā proktā miśrā miśraphalapradā |
sadā kāṣṭhe sthito vahnirmathanena prakāśyate || 6 ||
[Analyze grammar]

yathā tathā harirvyāpī śālagrāme pratīyate |
pratyahaṃ dvādaśaśilāḥ śālagrāmasya yo'rcayet || 7 ||
[Analyze grammar]

dvāravatyāḥ śilāyuktāḥ sa vaikuṃṭhe mahīyate |
śālagrāmaśilāyāṃ tu gahvaraṃ lakṣate naraḥ || 8 ||
[Analyze grammar]

pitarastasya tiṣṭhaṃti tṛptāḥ kalpāṃtakaṃ divi |
vaikuṃṭhabhavanaṃ tatra yatra dvārāvatī śilā || 9 ||
[Analyze grammar]

mṛto viṣṇupuraṃ yāti tattīrthaṃ yojanatrayam |
japaḥ pūjā ca homaśca sarvaṃ koṭiguṇaṃ bhavet || 10 ||
[Analyze grammar]

manaskāmasamābhīṣṭaṃ krośamātraṃ na saṃśayaḥ |
kīṭako'pi mṛtiṃ yāti vaikuṃṭhabhavanaṃ yataḥ || 11 ||
[Analyze grammar]

śālagrāmaśilāyāṃ yo mūlyamudghāṭayennaraḥ |
vikretā cānumaṃtā ca yaḥ parīkṣānumodakaḥ || 12 ||
[Analyze grammar]

sarve te narakaṃ yāṃti yāvatsūryaśca saṃplavaḥ |
atastadvarjayeddevi cakrakrayaṇavikrayam || 13 ||
[Analyze grammar]

śālagrāmodbhavo devo yo devo dvārakodbhavaḥ |
ubhayoḥ saṃgamo yatra muktistatra na saṃśayaḥ || 14 ||
[Analyze grammar]

dvārakodbhavacakrāḍhyo bahucakreṇa cihnitaḥ |
cakrāsanaśilākāracitsvarūpo niraṃjanaḥ || 15 ||
[Analyze grammar]

namo'stvoṃkārarūpāya sadānaṃdasvarūpiṇe |
śālagrāmamahābhāga bhaktasyānugrahaṃ kuru || 16 ||
[Analyze grammar]

tavānugrahakāmasya ṛṇagrastasya me prabho |
ataḥ paraṃ pravakṣyāmi tilakasya vidhiṃ mudā || 17 ||
[Analyze grammar]

yacchrutvā mānavāḥ sarve viṣṇusārūpyamāpnuyuḥ |
lalāṭe keśavaṃ vidyātkaṃṭhe śrīpuruṣottamam || 18 ||
[Analyze grammar]

nābhau nārāyaṇaṃ devaṃ vaikuṃṭhaṃ hṛdaye tathā |
dāmodaraṃ vāmapārśve dakṣiṇe ca trivikramam || 19 ||
[Analyze grammar]

mūrdhni caiva hṛṣīkeśaṃ padmanābhaṃ ca pṛṣṭhataḥ |
karṇayoryamunāṃ gaṃgāṃ bāhvoḥ kṛṣṇaṃ hariṃ tathā || 20 ||
[Analyze grammar]

yathāsthāneṣu tuṣyaṃti devatā dvādaśa smṛtāḥ |
dvādaśaitāni nāmāni kartavye tilake paṭhet || 21 ||
[Analyze grammar]

sarvapāpaviśuddhātmā viṣṇulokaṃ sa gacchati |
ūrddhvapuṃḍramūrddhvarekhaṃ lalāṭe yasya dṛśyate || 22 ||
[Analyze grammar]

cāṃḍālo'pi sa śuddhātmā pūjya eva na saṃśayaḥ |
yasyorddhvapuṃḍraṃ dṛśyeta na lalāṭe narasya hi || 23 ||
[Analyze grammar]

taddarśanaṃ na karttavyaṃ dṛṣṭvā sūryaṃ nirīkṣayet |
tripuṃḍraṃ yasya viprasya ūrddhvapuṃḍraṃ na dṛśyate || 24 ||
[Analyze grammar]

taṃ dṛṣṭvāpyathavā spṛṣṭvā sacailaṃ snānamācaret |
sāṃtarālaṃ prakarttavyaṃ puṃḍraṃ haripadākṛti || 25 ||
[Analyze grammar]

niraṃtarālaṃ yaḥ kuryādūrddhvapuṃḍraṃ dvijādhamaḥ |
lalāṭe tasya satataṃ śunaḥpādo na saṃśayaḥ || 26 ||
[Analyze grammar]

nāsādikeśaparyaṃtamūrddhvapuṃḍraṃ suśobhanam |
madhye chidrasamāyuktaṃ taṃ vidyāddharimaṃdiram || 27 ||
[Analyze grammar]

vāmabhāge sthito brahmā dakṣiṇe tu sadāśivaḥ |
madhye viṣṇuṃ vijānīyāttasmānmadhyaṃ na lepayet || 28 ||
[Analyze grammar]

vīkṣyādarśe jale vāpi yo vidadhyātprayatnataḥ |
ūrddhvapuṃḍraṃ mahābhāgaḥ sayāti paramāṃ gatim || 29 ||
[Analyze grammar]

agnirāpaśca vedāśca caṃdrādityau tathānilaḥ |
viprāṇāṃ nityamete hi karṇe tiṣṭhaṃti dakṣiṇe || 30 ||
[Analyze grammar]

gaṃgā ca dakṣiṇe śrotre nāsikāyāṃ hutāśanaḥ |
ubhayorapi saṃsparśāttatkṣaṇādeva śudhyati || 31 ||
[Analyze grammar]

kṛtvā caivodakaṃ śaṃkhe vaiṣṇavānāṃ mahātmanām |
tulasīmiśritaṃ dadyātpibenmūrdhnābhivaṃdayet || 32 ||
[Analyze grammar]

prāśnīyātprokṣayeddehaṃ putramitraparigraham |
viṣṇoḥ pādodakaṃ pītaṃ koṭijanmāghanāśanam || 33 ||
[Analyze grammar]

tadevāṣṭaguṇaṃ pāpaṃ bhūmau biṃdunipātanāt |
jalaśaṃkhaṃ kare kṛtvā stutvā natvā pradakṣiṇam || 34 ||
[Analyze grammar]

satataṃ dhāryate vāri tenāptaṃ janmanaḥ phalam |
śaṃkho yasya gṛhe nāsti ghaṃṭā vā garuḍānvitā || 35 ||
[Analyze grammar]

purato vāsudevasya na sa bhāgavataḥ kalau |
yānairvā pādukābhirvā yānaṃ bhagavato gṛhe || 36 ||
[Analyze grammar]

devotsaveṣvasevā ca apraṇāmastadagrataḥ |
ucchiṣṭe caiva cāśauce bhagavadvaṃdanādikam || 37 ||
[Analyze grammar]

ekahastapraṇāmaśca tatpurastātpradakṣiṇam |
pādaprasāraṇaṃ cāgre tathā paryaṃkasevanam || 38 ||
[Analyze grammar]

śayanaṃ bhakṣaṇaṃ cāpi mithyābhāṣaṇameva ca |
uccairbhāṣāmitho jalpo rodanāni ca vigrahaḥ || 39 ||
[Analyze grammar]

nigrahānugrahau caiva strīṣu ca krūrabhāṣaṇam |
kevalāvaraṇaṃ caiva paraniṃdāparastutiḥ || 40 ||
[Analyze grammar]

aślīlabhāṣaṇaṃ caiva adhovāyuvimokṣaṇam |
śaktau gauṇopacāraśca aniveditabhakṣaṇam || 41 ||
[Analyze grammar]

tattatkālodbhavānāṃ ca phalādīnāmanarpaṇam |
viniyuktāvaśiṣṭasya pradānaṃ vyaṃjanasya yat || 42 ||
[Analyze grammar]

spaṣṭīkṛtyāśanaṃ caiva paraniṃdā parastutiḥ |
gurau maunaṃ nijastotraṃ devatāniṃdanaṃ tathā || 43 ||
[Analyze grammar]

aparādhāstathā viṣṇordvātriṃśatparikīrtitāḥ || 44 ||
[Analyze grammar]

aparādhasahasrāṇi kriyaṃte'harniśaṃ mayā |
tavāhamiti māṃ matvā kṣamasva madhusūdana || 45 ||
[Analyze grammar]

iti maṃtraṃ samuccārya praṇameddaṃḍavadbhuvi |
aparādhasahasrāṇi kṣamate sarvadā hariḥ || 46 ||
[Analyze grammar]

sāyaṃprātardvijātīnāṃ śrutyuktamaśanaṃ tathā |
viṣṇubhaktāvaśiṣṭasya dinapāpātpramucyate || 47 ||
[Analyze grammar]

annaṃ brahmā raso viṣṇuḥ khādayenmāṃsamuccaran |
evaṃ jñātvā tu yo bhuṃkte so'nnadoṣairna lipyate || 48 ||
[Analyze grammar]

alābuṃ varttulākāraṃ masūraṃ ca savalkalam |
tālaṃ śuklaṃ ca vṛṃtākaṃ na khādedvaiṣṇavo naraḥ || 49 ||
[Analyze grammar]

vaṭāśvatthārkapatreṣu kuṃbhī tiṃdukapatrayoḥ |
kovidāre kadaṃbe ca na khādedvaiṣṇavo naraḥ || 50 ||
[Analyze grammar]

śrāvaṇe varjayecchākaṃ dadhi bhādrapade tyajet |
āśvine māsi dugdhaṃ ca kārttike cāmiṣaṃ tyajet || 51 ||
[Analyze grammar]

dagdhamannaṃ tu jaṃbīraṃ yadviṣṇoraniveditam |
bījapūraṃ ca śākaṃ capratyakṣalavaṇaṃ tathā || 52 ||
[Analyze grammar]

yadi daivācca bhuṃjīta tadā tannāma saṃsmaret |
haimaṃtikaṃ sitā svinnaṃ dhānyaṃ mudgāstilā yavāḥ || 53 ||
[Analyze grammar]

kalāpa kaṃgu nīvārāḥ śākaṃ ca hilamocikā |
kālaśākaṃ ca vāstūkaṃ mūlakaṃ raktaketarat || 54 ||
[Analyze grammar]

lavaṇe siṃdhusāmudre gavye ca dadhisarpiṣī |
payonuddhṛtasāraṃ ca panasāmraharītakī || 55 ||
[Analyze grammar]

pippalī jīrakaṃ caiva nāgaraṃgaka tiṃtiḍī |
kadalīlavalī dhātrī phalānyaguḍamaikṣavam || 56 ||
[Analyze grammar]

atailapakvaṃ munayo haviṣyānnaṃ pracakṣate |
tulasīpatrapuṣpādyairmālyaṃ vahati yo naraḥ || 57 ||
[Analyze grammar]

viṣṇuṃ tamapi jānīyātsatyaṃ satyaṃ na saṃśayaḥ |
dhātrīvṛkṣaṃ samāropya viṣṇutulyo bhavennaraḥ || 58 ||
[Analyze grammar]

kurukṣetraṃ vijānīyātsārddhaṃ hastaśatatrayam |
tulasīkāṣṭhaghaṭitai rudrākṣākārakāritaiḥ || 59 ||
[Analyze grammar]

nirmitāṃ mālikāṃ kaṃṭhe nidhāyārcanamārabhet |
tathāmalakamālāṃ ca samyakpuṣkaramālikām || 60 ||
[Analyze grammar]

kaṃṭhe mālāṃ ca yatnena dhārayedviṣṇupūjakaḥ |
nirmālyaṃ tulasīmālāṃ śirasyapi ca dhārayet || 61 ||
[Analyze grammar]

nirmālyacaṃdanenāṃgamaṃkayettasya nāmabhiḥ |
lalāṭe ca gadā dhāryā mūrdhni cāpaṃ śarastathā || 62 ||
[Analyze grammar]

naṃdakaṃ caiva hṛnmadhye śaṃkhaṃ cakraṃ bhujadvaye |
śaṃkhacakrānvito vipraḥ śmaśāne mriyate yadi || 63 ||
[Analyze grammar]

prayāge yā gatiḥ proktā sā gatistasya niścitā |
yo dhṛtvā tulasīpatraṃ śirasā viṣṇutatparaḥ || 64 ||
[Analyze grammar]

karoti sarvakāryāṇi phalamāpnoti cākṣayam |
tulasīkāṣṭhamālābhirbhūṣitaḥ karma ācaran || 65 ||
[Analyze grammar]

pitṝṇāṃ devatānāṃ ca kṛtaṃ koṭiguṇaṃ bhavet |
nivedya keśave mālāṃ tulasīkāṣṭhanirmitām || 66 ||
[Analyze grammar]

vahate yo naro bhaktyā tasya naśyati pātakam |
pādyādibhirathābhyarcya imaṃ maṃtramudīrayet || 67 ||
[Analyze grammar]

yā dṛṣṭā nikhilāghasaṃghaśamanī spṛṣṭā vapuḥ pāvanī |
rogāṇāmabhivaṃditā nirasanī siktāṃtakatrāsinī |
pratyāsatti vidhāyinī bhagavataḥ kṛṣṇasya saṃropitā |
nyastā taccaraṇe vimuktiphaladā tasyai tulasyai namaḥ || 68 ||
[Analyze grammar]

iti śrīpadmapurāṇe pātālakhaṃḍe vṛṃdāvanamāhātmye devīśvarasaṃvāde |
tilakādinirṇayonāma navasaptatitamo'dhyāyaḥ || 79 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 79

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: