Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 5 Chapter 78 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

pārvatyuvāca |
vaiṣṇavānāṃ ca yaddharmaṃ sarvaṃ tathyaṃ ca me vada |
yatkṛtvā mānavāḥ sarve bhavāṃbhodhiṃ taraṃti hi || 1 ||
[Analyze grammar]

īśvara uvāca |
atha dvādaśadhā śuddhirvaiṣṇavānāmihocyate |
gṛhopalepanaṃ caiva tathānugamanaṃ hareḥ || 2 ||
[Analyze grammar]

bhaktyā pradakṣiṇā caiva pādayoḥ śodhanaṃ punaḥ |
pūjārthaṃ patrapuṣpāṇāṃ bhaktyaivottolanaṃ hareḥ || 3 ||
[Analyze grammar]

karayoḥ sarvaśuddhīnāmiyaṃ śuddhirviśiṣyate |
tannāmakīrtanaṃ caiva guṇānāmapi kīrttanam || 4 ||
[Analyze grammar]

bhaktyā śrīkṛṣṇadevasya vacasaḥ śuddhiriṣyate |
tatkathāśravaṇaṃ caiva tasyotsavanirīkṣaṇam || 5 ||
[Analyze grammar]

śrotrayornetrayoścaiva śuddhiḥ samyagihocyate |
pādodakaṃ ca nirmālyaṃ mālānāmapi dhāraṇam || 6 ||
[Analyze grammar]

ucyate śirasaḥ śuddhiḥ praṇatasya hareḥ puraḥ |
āghrāṇaṃ tasya puṣpādernirmālyasya tathā priye || 7 ||
[Analyze grammar]

viśuddhiḥ syādaṃtarasya ghrāṇasyāpi vidhīyate |
yatra puṣpādikaṃ yacca kṛṣṇapādayugārpitam || 8 ||
[Analyze grammar]

tadekaṃ pāvanaṃ loke taddhi sarvaṃ viśodhayet |
pūjā ca paṃcadhā proktā tāsāṃ bhedaṃ śṛṇuṣva me || 9 ||
[Analyze grammar]

abhigamanamupādānaṃ yogaḥ svādhyāya eva ca |
ijyā paṃcaprakārārcā krameṇa kathayāmi te || 10 ||
[Analyze grammar]

tatvābhigamanaṃ nāma devatāsthānamārjanam |
upalepaṃ ca nirmālyadūrīkaraṇameva ca || 11 ||
[Analyze grammar]

upādānaṃ nāma gaṃdha puṣpādicayanaṃ tathā |
yogo nāma svadevasya svātmanaivātmabhāvanā || 12 ||
[Analyze grammar]

svādhyāyo nāma maṃtrārthānusaṃdhāpūrvako japaḥ |
sūktastotrādipāṭhaśca hareḥ saṃkīrttanaṃ tathā || 13 ||
[Analyze grammar]

tattvādiśāstrābhyāsaśca svādhyāyaḥ parikīrtitaḥ |
ijyā nāma svadevasya pūjanaṃ ca yathārthataḥ || 14 ||
[Analyze grammar]

iti paṃcaprakārārcā kathitā tava suvrate |
sārṣṭi sāmīpya sālokya sāyujya sārūpyadā kramāt || 15 ||
[Analyze grammar]

prasaṃgātkathayiṣyāmi śālagrāmaśilārcanam |
keśavādeścaturbāhordakṣiṇordhvakarakramāt || 16 ||
[Analyze grammar]

śaṃkhacakragadāpadmī keśavākhyo gadādharaḥ |
nārāyaṇaḥ padmagadācakraśaṃkhāyudhaiḥ kramāt || 17 ||
[Analyze grammar]

mādhavaścakraśaṃkhābhyāṃ padmena gadayā bhavet |
gadābjaśaṃkhacakrī ca goviṃdākhyo gadādharaḥ || 18 ||
[Analyze grammar]

padmaśaṃkhāri gadine viṣṇurūpāya te namaḥ |
saśaṃkhābja gadācakra madhusūdana mūrtaye || 19 ||
[Analyze grammar]

namo gadāriśaṃkhābjayuktatrivikramāya ca |
sārikaumodakī padmaśaṃkha vāmana mūrttaye || 20 ||
[Analyze grammar]

cakrābjaśaṃkhagadine namaḥ śrīdharamūrttaye |
hṛṣīkeśasārigadāśaṃkhapadminnamostu te || 21 ||
[Analyze grammar]

sābjaśaṃkhagadācakrapadmanābha svamūrttaye |
dāmodaraśaṃkhagadācakrapadminnamostu te || 22 ||
[Analyze grammar]

śaṃkhābjacakragadine namaḥ saṃkarṣaṇāya ca |
sāriśaṃkhagadābjāya vāsudeva namostute || 23 ||
[Analyze grammar]

śaṃkhacakragadābjāya dhṛta pradyumnamūrttaye |
namo'niruddhāya gadāśaṃkhābjārividhāriṇe || 24 ||
[Analyze grammar]

sābjaśaṃkhagadācakrapuruṣottamamūrttaye |
namo'dhokṣajarūpāya gadāśaṃkhāri padmine || 25 ||
[Analyze grammar]

nṛsiṃhamūrttaye padmagadāśaṃkhāridhāriṇe |
padmāriśaṃkhagadine namostvacyutamūrttaye || 26 ||
[Analyze grammar]

sagadābjāriśaṃkhāya namaḥ śrīkṛṣṇamūrttaye |
śālagrāmaśilādvāragatalagnadvicakradhṛk || 27 ||
[Analyze grammar]

śuklābharekhaḥ śobhāḍhyaḥ sadevaḥ śrīgadādharaḥ |
lagnadvicakro raktābhaḥ pūrvabhāgastu puṣkalaḥ || 28 ||
[Analyze grammar]

saṃkarṣaṇo'tha pradyumnaḥ sūkṣmacakrastu pītakaḥ |
sudīrghasuṣiracchidro hyaniruddhastu varttulaḥ || 29 ||
[Analyze grammar]

nīlo dvāre trirekhaśca atha nārāyaṇo'sitaḥ |
madhye gadākṛtī rekhā nābhipadmaṃ mahonnatam || 30 ||
[Analyze grammar]

pṛthucakro nṛsiṃho yaḥ kapilo yastribiṃdukaḥ |
athavā paṃcabiṃdostu pūjanaṃ brahmacāriṇaḥ || 31 ||
[Analyze grammar]

varāhaḥ sa triliṃgo yo viṣamadvayacakrakaḥ |
nīlastrirekhaḥ sthūlo'tha kūrmamūrtiḥ sabiṃdukaḥ || 32 ||
[Analyze grammar]

kṛṣṇaḥ savartulāvartta pāṃḍuro dhṛtapṛṣṭhakaḥ |
śrīdharaḥ paṃcarekhaśca vanamālī gadāṃkitaḥ || 33 ||
[Analyze grammar]

vāmano vartulo nāma madhyacakraḥ sanīlakaḥ |
nānāvarṇānekamūrti nāgabhogī tvanaṃtakaḥ || 34 ||
[Analyze grammar]

sthūlo dāmodaro nīlo madhye cakraḥ sanīlakaḥ |
saṃkarṣaṇadvārakovyādatha brahmā sulohitaḥ || 35 ||
[Analyze grammar]

sudīrgharekhāsuṣira ekacakrāṃbujaḥ pṛthuḥ |
pṛthucakraḥ sthūlachidraḥ kṛṣṇo biṃduśca biṃdumān || 36 ||
[Analyze grammar]

hyagrīvoṃ'kuśākāraḥ paṃcarekhaḥ sakaustubhaḥ |
vaikuṃṭho mallavadbhāti ekacakramayositaḥ || 37 ||
[Analyze grammar]

matsyo dīrghāṃbujākāro dīrgharekhaśca pāṃḍuraḥ |
rāmacakro dakṣarekho yaḥ śyāmaḥ sa trivikramaḥ || 38 ||
[Analyze grammar]

śālagrāmadvārakāyāṃ sthitāya gadine namaḥ |
ekena lakṣito yovyādgadādhārī sudarśanaḥ || 39 ||
[Analyze grammar]

lakṣmīnārāyaṇo dvābhyāṃ tribhiścaiva trivikramaḥ |
caturbhiśca caturvyūho vāsudevaśca paṃcabhiḥ || 40 ||
[Analyze grammar]

pradyumnaḥ ṣaḍbhirevāvyātsaṃkarṣaṇaśca saptabhiḥ |
puruṣottamo'ṣṭabhiśca syānnavavyūho navo hitaḥ || 41 ||
[Analyze grammar]

daśāvatāro daśabhiraniruddho'vatādatha |
dvādaśātmā dvādaśabhirataūrddhvamanaṃtakaḥ || 42 ||
[Analyze grammar]

brahmā caturmukho daṃḍī kamaṃḍalusragunnataḥ |
maheśvaraḥ paṃcavaktro daśabāhurvṛṣadhvajaḥ || 43 ||
[Analyze grammar]

yathāyudhastathāgaurī caṃḍikā ca sarasvatī |
mahālakṣmīrmātaraśca padmahasto divākaraḥ || 44 ||
[Analyze grammar]

gajāsyaśca gajaskaṃdhaḥ ṣaṇmukhonekadhā gaṇāḥ |
ete sthitāḥ sthāpitā syuḥ prasādevātha pūjitāḥ || 45 ||
[Analyze grammar]

dharmārthakāmamokṣā hi prāpyaṃte puruṣeṇa ca || 46 ||
[Analyze grammar]

iti śrīpadmapurāṇe pātālakhaṃḍe śālagrāmanirṇayo |
nāmāṣṭasaptatitamo'dhyāyaḥ || 78 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 78

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: