Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 5 Chapter 77 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

pārvatyuvāca |
vistareṇa samācakṣva nāmārthapadagauravam |
īśvarasya svarūpaṃ ca tatsthānānāṃ vibhūtayaḥ || 1 ||
[Analyze grammar]

tadviṣṇoḥ paramaṃ dhāma vyūhabhedāstathā hareḥ |
nirvāṇākhyāhi tattvena mama sarvaṃ sureśvara || 2 ||
[Analyze grammar]

īśvara uvāca |
sāre vṛṃdāvane kṛṣṇaṃ gopīkoṭibhirāvṛtam |
tatra gaṃgā parāśaktistatsthamānaṃdakānanam || 3 ||
[Analyze grammar]

nānā sukusumāmodasamīrasurabhīkṛtam |
kaliṃdatanayā divyataraṃgarāgaśītalam || 4 ||
[Analyze grammar]

sanakādyairbhāgavataiḥ saṃsṛṣṭaṃ munipuṃgavaiḥ |
āhlādimadhurārāvairgovṛṃdairabhimaṃḍitam || 5 ||
[Analyze grammar]

ramyasragbhūṣaṇopetairnṛtyadbhirbālakairvṛtam |
tatra śrīmānkalpatarurjāṃbūnadaparicchadaḥ || 6 ||
[Analyze grammar]

nānāratnapravālāḍhyo nānāmaṇiphalojjvalaḥ |
tasya mūle ratnavedī ratnadīdhitidīpitā || 7 ||
[Analyze grammar]

tatra trayīmayaṃ ratnasiṃhāsanamanuttamam |
tatrāsīnaṃ jagannāthaṃ triguṇātītamavyayam || 8 ||
[Analyze grammar]

koṭicaṃdrapratīkāśaṃ koṭibhāskarabhāsvaram |
koṭikaṃdarpalāvaṇyaṃ bhāsayantaṃ diśodaśa || 9 ||
[Analyze grammar]

trinetraṃ dvibhujaṃ gauraṃ taptajāṃbūnadaprabham |
śliṣyamāṇamaṃganābhiḥ sadāmānaṃ ca sarvaśaḥ || 10 ||
[Analyze grammar]

brahmādyaiḥ sanakādyaiśca dhyeyaṃ bhaktavaśīkṛtam |
sadāghūrṇitanetrābhirnṛtyaṃtībhirmahotsavaiḥ || 11 ||
[Analyze grammar]

cuṃbaṃtībhirhasaṃtībhiḥ śliṣyaṃtībhirmuhurmuhuḥ |
avāptagopīdehābhiḥ śrutibhiḥ koṭikoṭibhiḥ || 12 ||
[Analyze grammar]

tatpādāṃbujamādhvīkacittābhiḥ parito vṛtam |
tāsāṃ tu madhye yā devī taptacāmīkaraprabhā || 13 ||
[Analyze grammar]

dyotamānā diśaḥ sarvāḥ kurvatī vidyudujjvalāḥ |
pradhānaṃ yā bhagavatī yayā sarvamidaṃ tatam || 14 ||
[Analyze grammar]

sṛṣṭisthityaṃtarūpā yā vidyā vidyātrayīparā |
svarūpā śaktirupā ca māyārūpā ca cinmayī || 15 ||
[Analyze grammar]

brahmaviṣṇuśivādīnāṃ dehakāraṇakāraṇam |
carācaraṃ jagatsarvaṃ yanmāyāpariraṃbhitam || 16 ||
[Analyze grammar]

vṛṃdāvaneśvarī nāmnā rādhā dhātrānukāraṇāt |
tāmāliṃgya vasaṃtaṃ taṃ mudā vṛṃdāvaneśvaram || 17 ||
[Analyze grammar]

anyonyacuṃbanāśleṣa madāveśavighūrṇitam |
dhyāyedevaṃ kṛṣṇadevaṃ sa ca siddhimavāpnuyāt || 18 ||
[Analyze grammar]

maṃtrarājamimaṃ guhyaṃ tasya maṃtraṃ ca maṃtravit |
yo japecchṛṇuyādvāpi sa mahātmā sudurllabhaḥ || 19 ||
[Analyze grammar]

rādhiṃkā citrarekhā ca caṃdrā madanasuṃdarī |
śrīpriyā śrīmadhumatī śaśirekhā haripriyā || 20 ||
[Analyze grammar]

suvarṇaśobhā saṃmohā premaromāṃcarājitā |
vaivarṇyasvedasaṃyuktā bhāvāsaktā priyaṃvadā || 21 ||
[Analyze grammar]

suvarṇamālinī śāṃtā surāsarasikā tathā |
sarvastrī jīvanā dīnavatsalā vimalāśayā || 22 ||
[Analyze grammar]

nipītanāmapīyūṣā sā rādhā parikīrtitā |
sudīrghasmitasaṃyuktā taptacāmīkaraprabhā || 23 ||
[Analyze grammar]

mūrcchatpremanadī rādhā varaṇā locanāṃjanā |
māyāmātsaryasaṃyuktā dānasāmrājya jīvanā || 24 ||
[Analyze grammar]

suratotsava saṃgrāmā citrarekhā prakīrtitā |
gaurāṃgī nātidīrghā ca sadā vādanatatparā || 25 ||
[Analyze grammar]

dainyānurāganaṭanā mūrcchāromāṃcavihvalā |
haridakṣiṇapārśvasthā sarvamaṃtrapriyā tathā || 26 ||
[Analyze grammar]

anaṃgalobhamādhuryā caṃdrā sā parikīrtitā |
salīlamaṃtharagatirmaṃjumudrita locanā || 27 ||
[Analyze grammar]

premadhārojjvalākīrṇā dalitāṃjana śobhanā |
kṛṣṇānurāgarasikā rāsadhvanisamutsukā || 28 ||
[Analyze grammar]

ahaṃkārasamāyuktā mukhaniṃditacaṃdramāḥ |
madhurālāpacaturā jiteṃdriyaśiromaṇiḥ || 29 ||
[Analyze grammar]

suṃdarasmitasaṃyuktā sā vai madanasuṃdarī |
viviktarāsarasikā śyāmā śyāmamanoharā || 30 ||
[Analyze grammar]

premṇā premakaṭākṣeṇa hareścittavimohanī |
jiteṃdriyā jitakrodhā sā priyā parikīrtitā || 31 ||
[Analyze grammar]

sutaptasvarṇagaurāṃgī līlāgamanasuṃdarī |
smarottha premaromāṃca vaicitramadhurākṛtiḥ || 32 ||
[Analyze grammar]

suṃdarasmitasaṃyukta mukhaniṃditacaṃdramāḥ |
madhurālāpacaturā jiteṃdriyaśiromaṇiḥ || 33 ||
[Analyze grammar]

kīrtitā sā madhumatī premasādhanatatparā |
saṃmohajvararomāṃca premadhārā samanvitā || 34 ||
[Analyze grammar]

dānadhūlivinodā ca rāsadhvani mahānaṭī |
śaśirekhā ca vijñeyā gopālapreyasī sadā || 35 ||
[Analyze grammar]

kṛṣṇātmā sottamā śyāmā madhupiṃgalalocanā |
tatpādapremasaṃmohātkvacitpulakacuṃbitā || 36 ||
[Analyze grammar]

śivakuṃḍe śivānaṃdā naṃdinī dehikātaṭe |
rukmiṇī dvāravatyāṃ tu rādhā vṛṃdāvane vane || 37 ||
[Analyze grammar]

devakī mathurāyāṃ tu jātā me parameśvarī |
caṃdrakūṭe tathā sītā viṃdhye viṃdhyanivāsinī || 38 ||
[Analyze grammar]

vārāṇasyāṃ viśālākṣī vimalā puruṣottame |
vṛṃdāvanādhipatyaṃ ca dattaṃ tasyai prasīdatā || 39 ||
[Analyze grammar]

kṛṣṇenānyatra devī tu rādhā vṛṃdāvane vane |
nityānaṃdatanuḥ śauriryo'śarīrīti bhāṣyate || 40 ||
[Analyze grammar]

vāyvagninākabhūmīnāmaṃgādhiṣṭhitadevatā |
nirūpyate brahmaṇo'pi tathā goviṃdavigrahaḥ || 41 ||
[Analyze grammar]

seṃdriyo'pi yathā sūryastejasā nopalakṣyate |
tathā kāṃtiyutaḥ kṛṣṇaḥ kālaṃ mohayati dhruvam || 42 ||
[Analyze grammar]

na tasya prākṛtī mūrtirmedomāṃsāsthisaṃbhavā |
yogī caiveśvaraścānyaḥ sarvātmā nityavigrahaḥ || 43 ||
[Analyze grammar]

kāṭhinyaṃ devayogena karakāghṛtayoriva |
kṛṣṇasyāmitatattvasya pādapṛṣṭhaṃ na devatā || 44 ||
[Analyze grammar]

vṛṃdāvanarajovṛṃde tatra syurviṣṇukoṭayaḥ |
ānaṃdakiraṇe vṛṃdavyāptaviśvakalānidhiḥ || 45 ||
[Analyze grammar]

guṇātmatātmani yathā jīvāstatkiraṇāṃgakāḥ |
bhujadvayavṛtaḥ kṛṣṇo na kadāciccaturbhujaḥ || 46 ||
[Analyze grammar]

gopyaikayā vṛtastatra parikrīḍati sarvadā |
goviṃda eva puruṣo brahmādyāḥ striya eva ca || 47 ||
[Analyze grammar]

tata eva svabhāvoyaṃ'prakṛterbhāva īśvaraḥ |
puruṣaḥ prakṛtiścādyau rādhāvṛṃdāvaneśvarau || 48 ||
[Analyze grammar]

prakṛtervikṛtaṃ sarvaṃ vinā vṛṃdāvaneśvaram || 49 ||
[Analyze grammar]

samudbhavenaiva samudbhavedidaṃ bhedaṃ gataṃ tasya vināśato hi |
svarṇasya nāśo na hi vidyate tathā matsyādināśe'pi na kṛṣṇavicyutiḥ || 50 ||
[Analyze grammar]

triguṇādiprapaṃco'yaṃ vṛṃdāvanavihāriṇaḥ |
ūrmmīvābdhestaraṃgasya yathābdhirnaiva jāyate || 51 ||
[Analyze grammar]

na rādhikā samā nārī na kṛṣṇasadṛśaḥ pumān |
vayaḥ paraṃ na kaiśorātsvabhāvaḥ prakṛteḥ paraḥ || 52 ||
[Analyze grammar]

dhyeyaṃ kaiśorakaṃ dhyeyaṃ vanaṃ vṛṃdāvanaṃ vanam |
śyāmameva paraṃ rūpamādidevaṃ paro rasaḥ || 53 ||
[Analyze grammar]

bālyaṃ paṃcamavarṣāṃtaṃ paugaṃḍaṃ daśamāvadhi |
aṣṭapaṃcakakaiśoraṃ sīmā paṃcadaśāvadhi || 54 ||
[Analyze grammar]

yauvanodbhinnakaiśoraṃ navayauvanamucyate |
tadvayastasya sarvasvaṃ prapaṃcamitaradvayaḥ || 55 ||
[Analyze grammar]

bālyapaugaṃḍakaiśoraṃ vayo vaṃde manoharam |
bālagopālagopālaṃ smaragopālarūpiṇam || 56 ||
[Analyze grammar]

vaṃde madanagopālaṃ kaiśorākāramadbhutam |
yamāhuryauvanodbhinna śrīmanmadanamohanam || 57 ||
[Analyze grammar]

akhaṃḍātulapīyūṣa rasānaṃdamahārṇavam |
jayati śrīpatergūḍhaṃ vapuḥ kaiśorarūpiṇaḥ || 58 ||
[Analyze grammar]

ekamapyavyayaṃ pūrvaṃ ballavīvṛṃdamadhyagam |
dhyānagamyaṃ prapaśyaṃti rucibhedātpṛthagdhiyaḥ || 59 ||
[Analyze grammar]

yannakheṃdurucirbrahma dhyeyaṃ brahmādibhiḥ suraiḥ |
guṇatrayamatītaṃ taṃ vaṃde vṛṃdāvaneśvaram || 60 ||
[Analyze grammar]

vṛṃdāvanaparityāgo goviṃdasya na vidyate |
anyatra yadvapustattu kṛtrimaṃ tanna saṃśayaḥ || 61 ||
[Analyze grammar]

sulabhaṃ vrajanārīṇāṃ durllabhaṃ tanmumukṣuṇām |
taṃ bhaje naṃdasūnuṃ yannakhatejaḥ paraṃ manuḥ || 62 ||
[Analyze grammar]

pārvatyuvāca |
bhuktimuktispṛhā yāvatpiśācī hṛdi varttate |
tāvatpremasukhasyātra kathamabhyudayo bhavet || 63 ||
[Analyze grammar]

īśvara uvāca |
sādhupṛṣṭaṃ tvayā bhadre yanme manasi varttate |
tatsarvaṃ kathayiṣyāmi sāvadhānā niśāmaya || 64 ||
[Analyze grammar]

smṛtvā guṇānsmarannāma gānaṃ vā manaraṃjanam |
bodhayatyātmanātmānaṃ satataṃ premṇi līyate || 65 ||
[Analyze grammar]

iti śrīpadmapurāṇe pātālakhaṃḍe vṛṃdāvanamāhātmye pārvatīśivasaṃvāde śrīkṛṣṇarūpavarṇanaṃnāma saptasaptatitamo'dhyāyaḥ || 77 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 77

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: