Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 5 Chapter 76 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

īśvara uvāca |
atra śiśupālaṃ nihataṃ śrutvā daṃtavaktraḥ kṛṣṇena yoddhuṃ mathurāmājagāma || 1 ||
[Analyze grammar]

kṛṣṇastu tacchrutvā rathamāruhya tena saha mathurāmāyayau || 2 ||
[Analyze grammar]

atha taṃ hatvā yamunāmuttīrya naṃdavrajaṃ gatvā pitarāvabhivādyāśvāsya tābhyāmāliṃgitaḥ sakala gopavṛddhānpariṣvajya tānāśvāsya bahuvastrābharaṇādibhistatrasthānsarvānsaṃtarpayāmāsa || 3 ||
[Analyze grammar]

kāliṃdyāḥ puline ramye puṇyavṛkṣasamākīrṇe gopastrībhiraharniśaṃ krīḍāsukhena trirātraṃ tatra samuvāsa || 4 ||
[Analyze grammar]

tatra sthale naṃdagopādayaḥ sarve janāḥ putradārasahitāḥ paśupakṣimṛgādayo'pi vāsudevaprasādena divyarūpadharā vimānasamārūḍhāḥ paramaṃ lokaṃ vaikuṃṭhamavāpuḥ || 5 ||
[Analyze grammar]

śrīkṛṣṇastu naṃdagopavrajaukasāṃ sarveṣāṃ nirāmayaṃ svapadaṃ datvā devagaṇaiḥ stūyamānaḥ |
śrīmatīṃ dvārāvatīṃ viveśa || 6 ||
[Analyze grammar]

tatra vasudevograsenasaṃkarṣaṇapradyumnāniruddhākrūrādibhiḥ pratyahaṃ saṃpūjitaḥ ṣoḍaśasahasrāṣṭādhikamahiṣībhiśca viśvarūpadharo divyaratnamaya latāgṛhāṃtare |
ṣu suratarukusumārcitaślakṣṇataraparyaṃkeṣu ramayāmāsa || 7 ||
[Analyze grammar]

evaṃ hitārthāya sarvadevānāṃ samastabhūbhāravināśāya yaduvaṃśe'vatīrya sakalarākṣasavināśaṃ kṛtamahāṃtamurvībhāraṃ nāśayitvā naṃdavrajadvārikāvāsinaḥ sthāvarajaṃgamānbhavabaṃdhanānmocayitvā parame śāśvate yogidhyeye ramye dhāmni saṃsthāpya nityaṃ divyamahiṣyādibhiḥ saṃsevyamāno vāsudevo'khileṣūvāca || 8 ||
[Analyze grammar]

asīdavyākṛtaṃ brahmakarakāghṛtayoriva |
prakṛtistho guṇānmukto dravībhūtvā divaṃ gataḥ || 9 ||
[Analyze grammar]

iti śrīpadmapurāṇe pātālakhaṃḍe vṛṃdāvanamahātmye pārvatīśivasaṃvāde ṣaṭsaptatitamo'dhyāyaḥ || 76 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 76

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: