Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 5 Chapter 72 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

īśvara uvāca |
tadekāgramanā bhūtvā śṛṇu devi varānane |
āsīdugratapā nāma munireko dṛḍhavrataḥ || 1 ||
[Analyze grammar]

sāgniko hyagnibhakṣaśca cacārātyadbhutaṃ tapaḥ |
jajāpa paramaṃ jāpyaṃ maṃtraṃ paṃcadaśākṣaram || 2 ||
[Analyze grammar]

kāmamaṃtreṇa puṭitaṃ kāmaṃ kāmavarapradāt |
kṛṣṇāyeti padaṃ svāhā sahitaṃ siddhidaṃ param || 3 ||
[Analyze grammar]

dadhyau ca śyāmalaṃ kṛṣṇaṃ rāsonmattaṃ varotsukam |
pītapaṭṭadharaṃ veṇuṃ kareṇādharamarpitam || 4 ||
[Analyze grammar]

navayauvanasaṃpannaṃ karṣaṃtaṃ pāṇinā priyām |
evaṃ dhyānaparaḥ kalpaśatāṃte dehamutsṛjan || 5 ||
[Analyze grammar]

sunaṃda nāma gopasya kanyābhūtsa mahāmuniḥ |
sunaṃdeti samākhyātā yā vīṇāṃ bibhratī kare || 6 ||
[Analyze grammar]

muniranyaḥ satyatapā iti khyāto mahāvrataḥ |
saśuṣkapatraṃ bhuṃkte yaḥ prajajāpa paraṃ manum || 7 ||
[Analyze grammar]

ratyaṃtaṃ kāmabījena puṭitaṃ ca daśākṣaram |
sa pradadhyau munivaraścitraveṣadharaṃ harim || 8 ||
[Analyze grammar]

dhṛtvā ramāyā dorvallīdvitayaṃ kaṃkaṇojjvalam |
nṛtyaṃtamunmadaṃtaṃ ca saṃśliṣyaṃ taṃ muhurmuhuḥ || 9 ||
[Analyze grammar]

hasaṃtamuccairānaṃdataraṃgaṃ jaṭharāṃbare |
dadhataṃ veṇumājānu vaijayaṃtyā virājitam || 10 ||
[Analyze grammar]

svedāṃbhaḥ kaṇasaṃsikta lalāṭavalitānanam |
tyaktvā tyaktvā sa vai dehaṃ tapasā ca mahāmuniḥ || 11 ||
[Analyze grammar]

daśakalpāṃtare jāto hyayaṃ naṃdavanādiha |
subhadra nāmno gopasya kanyā bhadreti viśrutā || 12 ||
[Analyze grammar]

yasyāḥ pṛṣṭhatale divyaṃ vyajanaṃ paridṛśyate |
haridhāmābhidhānastu kaścidāsīnmahāmuniḥ || 13 ||
[Analyze grammar]

so'pyatapyattapaḥ kṛcchraṃ nityaṃ patraikabhojanam |
āśusiddhikaraṃ maṃtraṃ viṃśatyarṇaṃ prajaptavān || 14 ||
[Analyze grammar]

anaṃtaraṃ kāmabījādadhyārūḍhaṃ tadeva tu |
māyā tatpurato vyoma haṃsāsṛgdyuticaṃdrakam || 15 ||
[Analyze grammar]

tato daśākṣaraṃ paścānnamoyuktaṃ smarādikam |
dadhyau vṛṃdāvane ramye mādhavīmaṃḍape prabhum || 16 ||
[Analyze grammar]

uttānaśāyinaṃ cārupallavāstaraṇopari |
kayācidatikāmārtta ballavyā raktanetrayā || 17 ||
[Analyze grammar]

vakṣojayugamācchādya vipuloraḥ sthalaṃ muhuḥ |
saṃcuṃbyamānagaṃḍāṃtaṃ tṛpyamānaradacchadam || 18 ||
[Analyze grammar]

kalayaṃtaṃ priyāṃ dorbhyāṃ sahāsaṃ samudādbhutam |
sa muniśca bahūndehāṃ styaktvā kalpatrayāṃtare || 19 ||
[Analyze grammar]

sāraṃganāmno gopasya kanyābhūcchubhalakṣaṇā |
raṃgaveṇīti vikhyātā nipuṇā citrakarmaṇi || 20 ||
[Analyze grammar]

yasyā daṃteṣu dṛśyaṃte citritāḥ śoṇabiṃdavaḥ |
brahmavādī muniḥ kaścijjābāliriti viśrutaḥ || 21 ||
[Analyze grammar]

satapaḥ surato yogī vicaranpṛthivīmimām |
sa ekasminmahāraṇye yojanāyutavistṛte || 22 ||
[Analyze grammar]

yadṛcchayāgato'paśyadekāṃ vāpīṃ suśobhanām |
sarvataḥ sphāṭikābaṃdhataṭāṃ svādujalānvitām || 23 ||
[Analyze grammar]

vikāsikamalāmodavāyunā pariśīlitām |
tasyāḥ paścimadigbhāge mūle vaṭamahīruhaḥ || 24 ||
[Analyze grammar]

apaśyattāpasīṃ kāṃcitkurvaṃtīṃ dāruṇaṃ tapaḥ |
tāruṇyavayasāyuktāṃ rūpeṇāti manoharām || 25 ||
[Analyze grammar]

caṃdrāṃśuṃ sadṛśābhāsāṃ sarvāvayavaśobhanām |
kṛtvā kaṭitaṭe vāmapāṇiṃ dakṣiṇatastadā || 26 ||
[Analyze grammar]

jñānamudrāṃ ca bibhrāṇāmanimeṣavilocanām |
tyaktāhāravihārāṃ ca suniścalatayāsthitām || 27 ||
[Analyze grammar]

jijñāsustāṃ munivarastasthau tatra śataṃ samāḥ |
tadaṃte tāṃ samutthāpya calitāṃ vinayānmuniḥ || 28 ||
[Analyze grammar]

apṛcchatkā tvamāścaryarūpe kiṃ vā cariṣyasi |
yadi yogyaṃ bhavettarhi kṛpayā vaktumarhasi || 29 ||
[Analyze grammar]

athābravīcchanairbālā tapasātīva karśitā |
brahmavidyāhamatulā yogīṃdrairyā vimṛgyate || 30 ||
[Analyze grammar]

sāhaṃ haripadāmbhojakāmyayā suciraṃ tapaḥ |
carāmyasminvane ghore dhyāyaṃtī puruṣottamam || 31 ||
[Analyze grammar]

brahmānaṃdena pūrṇāhaṃ tenānaṃdena tṛptadhīḥ |
tathāpi śūnyamātmānaṃ manye kṛṣṇaratiṃ vinā || 32 ||
[Analyze grammar]

idānīmatinirviṇṇā dehasyāsya visarjjanam |
karttumicchāmi puṇyāyāṃ vāpikāyāmihaiva tu || 33 ||
[Analyze grammar]

tacchrutvā vacanaṃ tasyā muniratyaṃtavismitaḥ |
patitvā caraṇe tasyāḥ kṛṣṇopāsāvidhiṃ śubham || 34 ||
[Analyze grammar]

papraccha paramaprītastyaktvādhyātmavirocanam |
tayoktaṃ maṃtramājñāya jagāma mānasaṃ saraḥ || 35 ||
[Analyze grammar]

tato'tiduścaraṃ cakre tapo vismayakārakam |
ekapādasthitaḥ sūryaṃ nirnimeṣaṃ vilokayan || 36 ||
[Analyze grammar]

maṃtraṃ jajāpa paramaṃ paṃcaviṃśativarṇakam |
dadhyau paramabhāvena kṛṣṇamānaṃdarūpiṇam || 37 ||
[Analyze grammar]

caraṃtaṃ vrajavīthīṣu vicitragatilīlayā |
lalitaiḥ pādavinyāsaiḥ kvaṇayaṃtaṃ ca nūpuram || 38 ||
[Analyze grammar]

citrakaṃdarpaceṣṭābhiḥ sasmitāpāṃgavīkṣitaiḥ |
saṃmohanākhyayā vaṃśyā paṃcamāruṇacitrayā || 39 ||
[Analyze grammar]

biṃbauṣṭhapuṭacuṃbinyā kalālāpairmanojñayā |
haraṃtaṃ vrajarāmāṇāṃ manāṃsi ca vapūṃṣi ca || 40 ||
[Analyze grammar]

ślathannīvībhirāgatya sahasāliṃgitāṃgakam |
divyamālyāṃbaradharaṃ divyagaṃdhānulepanam || 41 ||
[Analyze grammar]

śyāmalāṃgaprabhāpūrṇairmohayaṃtaṃ jagattrayam |
sa evaṃ bahudevena samupāsya jagatpatim || 42 ||
[Analyze grammar]

navakalpāṃtare jātā gokule divyarūpiṇī |
kanyā pracaṃḍanāmnastu gopasyāti yaśasvinaḥ || 43 ||
[Analyze grammar]

citragaṃdheti vikhyātā kumārī ca śubhānanā |
nijāṃgagaṃdhairvividhairmodayaṃtī diśo daśa || 44 ||
[Analyze grammar]

tāmenāṃ paśya kalyāṇīṃ vṛṃdaśo madhupāyinīm |
aṃgeṣu svapatiṃ kṛtvā rasāveśasamākulām || 45 ||
[Analyze grammar]

asyāḥ stanapariṣvaṃge hāraiḥ sarvairvihanyate |
vakṣaḥsthalātpracyavadbhiścitragaṃdhādisaurabhaiḥ || 46 ||
[Analyze grammar]

apare munivaryāstu satataṃ pūtamānasāḥ |
vāyubhakṣāstapastepurjapaṃtaḥ paramaṃ manum || 47 ||
[Analyze grammar]

smaraḥ kṛṣṇāya kāmārti kalādivṛttiśāline |
āgneyīsahitaṃ kṛtvā maṃtraṃ paṃcadaśākṣaram || 48 ||
[Analyze grammar]

dadhyurmunivarāḥ kaṣṇamūrtiṃ divyavibhūṣaṇām |
divyacitradukūlena pūrṇapīnakaṭisthalām || 49 ||
[Analyze grammar]

mayūrapicchakaiḥ kḷptacūḍāmujjvalakuṃḍalām |
savyajaṃghāṃta ādāya dakṣiṇaṃ caraṇāṃbujam || 50 ||
[Analyze grammar]

bhramaṃtīṃ saṃpuṭīkṛtya cāruhastāṃbujadvayam |
kakṣadeśavinikṣiptaveṇuṃ paricalatpuṭīm || 51 ||
[Analyze grammar]

ānaṃdayaṃtīṃ gopīnāṃ nayanāni manāṃsi ca |
paramāścaryarūpeṇa praviṣṭāṃ raṃgamaṃḍape || 52 ||
[Analyze grammar]

prasūnavarṣargopībhiḥ pūryamāṇāṃ ca sarvataḥ |
atha kalpāṃtare dehaṃ tyaktvā jātā ihādhunā || 53 ||
[Analyze grammar]

yāsāṃ karṇeṣu dṛśyaṃte tāṭaṃkā raśmidīpitāḥ |
ratnamālyāni kaṃṭheṣu ratnapuṣpāṇi veṇiṣu || 54 ||
[Analyze grammar]

muniḥ śuciśravā nāma suvarṇo nāma cāparaḥ |
kuśadhvajasya brahmarṣeḥ putrau tau vedapāragau || 55 ||
[Analyze grammar]

ūrdhvapādau tapo ghoraṃ tepatustryakṣaraṃ manum |
hrīṃ haṃsa iti kṛtvaiva japaṃtau yatamānasau || 56 ||
[Analyze grammar]

dhyāyaṃtau gokule kṛṣṇaṃ bālakaṃ daśavārṣikam |
kaṃdarpasamarūpeṇa tāruṇyalalitena ca || 57 ||
[Analyze grammar]

paśyaṃtīrvrajabiṃboṣṭhīrmohayaṃtamanāratam |
tau kalpāṃte tanūṃ tyaktvā labdhavaṃtau janiṃ vraje || 58 ||
[Analyze grammar]

suvīranāma gopasya sute paramaśobhane |
yayorhaste pradṛśyete sārike śubharāviṇī || 59 ||
[Analyze grammar]

jaṭilo jaṃghapūtaśca ghṛtāśī karbureva ca |
catvāro munayo dhanyā ihāmutra ca niḥspṛhāḥ || 60 ||
[Analyze grammar]

kevalenaikabhāvena prapannā ballavīpatim |
tepuste salile magnā japaṃto manumeva ca || 61 ||
[Analyze grammar]

ramātrayeṇa puṭitaṃ smarādyaṃ tadaśākṣaram |
dadhyuśca gāḍhabhāvena ballavībhirvane vane || 62 ||
[Analyze grammar]

bhramaṃtaṃ nṛtyagītādyairmānayaṃtaṃ manoharam |
caṃdanāliptasarvāṃgaṃ japāpuṣpāvataṃsakam || 63 ||
[Analyze grammar]

kalhāramālayāvītaṃ nīlapītapaṭāvṛtam |
kalpatrayāṃte jātāste gokule śubhalakṣaṇāḥ || 64 ||
[Analyze grammar]

imāstāḥ purato ramyā upaviṣṭā natabhruvaḥ |
yāsāṃ dharmakṛtānyeva valayāni prakoṣṭhake || 65 ||
[Analyze grammar]

vicitrāṇi ca ratnādyairdivyamuktāphalādibhiḥ |
munirdīrghatapā nāma vyāso'bhūtpūrvakalpake || 66 ||
[Analyze grammar]

tatputraḥ śuka ityeva muniḥ khyāto varaḥ sudhīḥ |
so'pi bālo mahāprājñaḥ sadaivānusmaranpadam || 67 ||
[Analyze grammar]

vihāya pitṛmātrādi kṛṣṇaṃ dhyātvā vanaṃ gataḥ |
sa tatra mānasairdivyairupacārairaharniśam || 68 ||
[Analyze grammar]

anāhāro'rcayadviṣṇuṃ goparūpiṇamīśvaram |
ramayā puṭitaṃ maṃtraṃ japannaṣṭādaśākṣaram || 69 ||
[Analyze grammar]

dadhyau paramabhāvena hariṃ haimataroradhaḥ |
haimamaṃḍapikāyāṃ ca hemasiṃhāsanopari || 70 ||
[Analyze grammar]

āsīnaṃ hemahastāgrairdadhānaṃ hemavaṃśikām |
dakṣiṇena bhrāmayaṃtaṃ pāṇinā hemapaṃkajam || 71 ||
[Analyze grammar]

hemavarṇeṣṭapriyayā parikḷptāṃgacitrakam |
hasaṃtamatiharṣeṇa paśyaṃtaṃ nijamāśramam || 72 ||
[Analyze grammar]

harṣāśrupūrṇaḥ pulakācitāṃgaḥ prasīdanātheti vadannathoccaiḥ |
daṃḍapraṇāmāya papāta bhūmau saṃvepamānastrijagadvidhātuḥ || 73 ||
[Analyze grammar]

taṃ bhaktikāmaṃ patitaṃ dharaṇyāmāyāsitosmīti vadaṃtamuccaiḥ |
daṃḍapraṇāmasya bhujau gṛhītvā pasparśa harṣopacitekṣaṇena || 74 ||
[Analyze grammar]

uvāca ca priyārūpaṃ labdhavaṃtaṃ śukaṃ hariḥ |
tvaṃ me priyatamā bhadre sadā tiṣṭha mamāṃtike || 75 ||
[Analyze grammar]

madrūpaṃ ciṃtayaṃtī ca premāspadamupāgatā |
dve ca mukhyatame gopyau samānavayasī śubhe || 76 ||
[Analyze grammar]

ekavrate ekaniṣṭhe ekanakṣatranāmanī |
taptajāṃbūnadaprakhyā tatraivānyā taḍitprabhā || 77 ||
[Analyze grammar]

ekānidrā yamāṇākṣī parā saumyāyatekṣaṇā |
so'rcayatparayā bhaktyā te hareḥ savyadakṣiṇe || 78 ||
[Analyze grammar]

sa kalpāṃte tanuṃ tyaktvā gokule'bhūnmahātmanaḥ |
upanaṃdasya duhitā nīlotpaladalacchaviḥ || 79 ||
[Analyze grammar]

seyaṃ śrīkṛṣṇavanitā pītaśāṭīparicchadā |
raktacolikayā pūrṇā śātakuṃbhaghaṭastanī || 80 ||
[Analyze grammar]

dadhānā raktasiṃdūraṃ sarvāṃgasyāvaguṃṭhanam |
svarṇakuṃḍalavibhrājadgaṃḍadeśāṃ suśobhanām || 81 ||
[Analyze grammar]

svarṇapaṃkajamālāḍhyā kuṃkumāliptasustanī |
yasyā haste carvaṇīyaṃ dṛśyate hariṇārpitam || 82 ||
[Analyze grammar]

veṇuvādyātinipuṇā keśavasya niṣevaṇī |
kṛṣṇena parituṣṭena kadācidgītakarmaṇi || 83 ||
[Analyze grammar]

vinyastā kaṃbukaṃṭhe'syā bhāti guṃjāvali śubhā |
parokṣepi ca kṛṣṇasya kāṃtibhiśca smarārditā || 84 ||
[Analyze grammar]

sakhībhirvādayaṃtībhirgāyaṃtī susvaraṃ param |
narttayetpriyaveṣeṇa veṣayitvā vadhūmimām || 85 ||
[Analyze grammar]

vāraṃvāraṃ ca goviṃdaṃ bhāvenāliṃgya cuṃbati |
priyāsau sarvagopīnāṃ kṛṣṇasyāpyativallabhā || 86 ||
[Analyze grammar]

śvetaketoḥ sutaḥ kaścidvedavedāṃgapāragaḥ |
sarvameva parityajya pracaṃḍaṃ tapa āsthitaḥ || 87 ||
[Analyze grammar]

murāreḥ sevitapadāṃ sudhāmadhuranādinīm |
goviṃdasya priyāṃ śaktiṃ brahmarudrādidurgamām || 88 ||
[Analyze grammar]

bhajaṃtīmekabhāvena śriyameva manoharām |
dhyāyañjajāpa satataṃ maṃtramekādaśākṣaram || 89 ||
[Analyze grammar]

hasitaṃ sakalaṃ kṛtvā batamāyeṣu yojayan |
kāṃtyādibhirhasaṃtībhirvāsayaṃtyabhito jagat || 90 ||
[Analyze grammar]

vasaṃte vasatetyevaṃ maṃtrārthaṃ ciṃtayansadā |
so'pi kalpadvayenaiva siddho'tra janimāptavān || 91 ||
[Analyze grammar]

seyaṃ bālāyate putrī kṛśāṃgī kuḍmalastanī |
muktāvalilasatkaṃṭhī śuddhakauśeyavāsinī || 92 ||
[Analyze grammar]

muktācchuritamaṃjīrakaṃkaṇāṃgadamudrikā |
bibhratī kuṃḍale divye amṛtasrāviṇī śubhe || 93 ||
[Analyze grammar]

vṛttakastūrikāveṇī madhye siṃdūrabiṃduvat |
dadhānā citrakaṃ bhāle sārddhaṃ caṃdanacitrakaiḥ || 94 ||
[Analyze grammar]

yā saiva dṛśyate śāṃtā japaṃtī paramaṃ padam |
āsīccaṃdraprabho nāma rājarṣiḥ priyadarśanaḥ || 95 ||
[Analyze grammar]

tasya kṛṣṇaprasādena putro'bhūnmadhurākṛtiḥ |
citradhvaja iti khyātaḥ kaumārāvadhi vaiṣṇavaḥ || 96 ||
[Analyze grammar]

sa rājā susutaṃ saumyaṃ susthiraṃ dvādaśābdikam |
ādeśayaddvijānmaṃtraṃ paramaṣṭādaśākṣaram || 97 ||
[Analyze grammar]

abhiṣicyamānaḥ sa śiśurmaṃtrāmṛtamayairjalaiḥ |
tatkṣaṇe bhūpatiṃ premṇā natvodaśruprakalpitaḥ || 98 ||
[Analyze grammar]

tasmindine sa vai bālaḥ śucivastradharaḥ śuciḥ |
hāranūpurasūtrādyairgraiveyāṃgadakaṃkaṇaiḥ || 99 ||
[Analyze grammar]

vibhūṣito harerbhaktimupaspṛśyāmalāśayaḥ |
viṣṇorāyatanaṃ gatvā sthitvaikākī vyaciṃtayat || 100 ||
[Analyze grammar]

kathaṃ bhajāmi taṃ bhaktaṃ mohanaṃ gopayoṣitām |
vikrīḍaṃtaṃ sadā tābhiḥ kāliṃdīpuline vane || 101 ||
[Analyze grammar]

itthamatyākulamatiściṃtayanneva bālakaḥ |
athāpaparamāṃ vidyāṃ svapnaṃ ca samavāpyata || 102 ||
[Analyze grammar]

āsītkṛṣṇapratikṛtiḥ puratastasya śobhanā |
śilāmayī svarṇapīṭhe sarvalakṣaṇalakṣitā || 103 ||
[Analyze grammar]

sābhūdiṃdīvaraśyāmā snigdhalāvaṇyaśālinī |
tribhaṃgalalitākāra śikhaṃḍī picchabhūṣaṇā || 104 ||
[Analyze grammar]

kūjayaṃtī mudā veṇuṃ kāṃcanīmadhare'rpitām |
dakṣasavyagatābhyāṃ ca suṃdarībhyāṃ niṣevitām || 105 ||
[Analyze grammar]

varddhayaṃtīṃ tayoḥ kāmaṃ cuṃbanāśleṣaṇādibhiḥ |
dṛṣṭvā citradhvajaḥ kṛṣṇaṃ tādṛgveṣavilāsinam || 106 ||
[Analyze grammar]

avanamya śirastasmai puro lajjitamānasaḥ |
athovāca harirdakṣapārśvagāṃ preyasīṃ hasan || 107 ||
[Analyze grammar]

salajjaṃ paramaṃ cainaṃ svaśarīrāsanāgatam |
nirmāyātmasamaṃ divyaṃ yuvatīrūpamadbhutam || 108 ||
[Analyze grammar]

ciṃtayasva śarīreṇa hyabhedaṃ mṛgalocane |
atho tvadaṃgatejobhiḥ spṛṣṭastvadrūpamāpsyati || 109 ||
[Analyze grammar]

tataḥ sā padmapatrākṣī gatvā citradhvajāṃtikam |
nijāṃgakaistadaṃgānāmabhedaṃ dhyāyatī sthitā || 110 ||
[Analyze grammar]

athāsyāstvaṃgatejāṃsi tadaṃgaṃ paryapūrayan |
stanayorjyotiṣā jātau pīnau cārupayodharau || 111 ||
[Analyze grammar]

nitaṃbajyotiṣā jātaṃ śroṇibiṃbaṃ manoharam |
kuṃtalajyotiṣā keśapāśo'bhūtkarayoḥ karau || 112 ||
[Analyze grammar]

sarvamevaṃ susaṃpannaṃ bhūṣāvāsaḥ sragādikam |
kalāsu kuśalā jātā saurabhenāṃtarātmani || 113 ||
[Analyze grammar]

dīpāddīpamivālokya subhagāṃ bhuvi kanyakām |
citradhvajāṃ trapābhaṃgi smitaśobhāṃ manoharām || 114 ||
[Analyze grammar]

premṇā gṛhītvā karayoḥ sā tāmapaharanmudā |
goviṃdavāmapārśvasthāṃ preyasīṃ parirabhya ca || 115 ||
[Analyze grammar]

uvāca tava dāsīyaṃ nāma cāsyāścakāra ya |
sevāṃ cāsyai vada prītyā yathābhirucitāṃ priyām || 116 ||
[Analyze grammar]

atha citrakaletyetannāma cātmamatena sā |
cakāra cāha sevārthaṃ dhṛtvā cāpi vipaṃcikām || 117 ||
[Analyze grammar]

sadā tvaṃ nikaṭe tiṣṭha gāyasva vividhaiḥ svaraiḥ |
guṇātmanprāṇanāthasya tavāyaṃ vihito vidhiḥ || 118 ||
[Analyze grammar]

atha citrakalā tvājñāṃ gṛhītvānamya mādhavam |
tatpreyasyāśca caraṇaṃ gṛhītvā pādayo rajaḥ || 119 ||
[Analyze grammar]

jagau sumadhuraṃ gītaṃ tayorānaṃdakāraṇam |
atha prītyopagūḍhā sā kṛṣṇenānaṃdamūrtinā || 120 ||
[Analyze grammar]

yāvatsukhāṃbudhau pūrṇā tāvadevāpyabudhyata |
citradhvajo mahāpremavihvalaḥ smaratatparaḥ || 121 ||
[Analyze grammar]

tameva paramānaṃdaṃ muktakaṃṭho ruroda ha |
tadārabhya rudanneva muktvā harivicārakam || 122 ||
[Analyze grammar]

ābhāṣito'pi pitrādyairnaivāvocadvacaḥ kvacit |
māsamātraṃ gṛhe sthitvā niśīthe kṛṣṇasaṃśrayaḥ || 123 ||
[Analyze grammar]

nirgatyāraṇyamacarattapo vai muniduṣkaram |
kalpāṃte dehamutsṛjya tapasaiva mahāmuniḥ || 124 ||
[Analyze grammar]

vīraguptābhidhānasya gopasya duhitā śubhā |
jātā citrakaletyeva yasyāḥ skaṃdhe manoharā || 125 ||
[Analyze grammar]

vipaṃcī dṛśyate nityaṃ saptasvaravibhūṣitā |
upatiṣṭhati vai vāme ratnabhṛṃgāramadbhutam || 126 ||
[Analyze grammar]

dadhānā dakṣiṇe haste sā vai ratnapatadgraham |
ayamāsītpurā sarvaṃ tāpasairabhivaṃditaḥ || 127 ||
[Analyze grammar]

muniḥ puṇyaśravā nāma kāśyapaḥ sarvadharmavit |
pitā tasyābhavacchaivaḥ śatarudrīyamanvaham || 128 ||
[Analyze grammar]

prastuvandevadeveśaṃ viśveśaṃ bhaktavatsalam |
prasanno bhagavāṃstasya pārvatyā saha śaṃkaraḥ || 129 ||
[Analyze grammar]

caturdaśyāmarddharātreḥ pratyakṣaḥ pradadau varam |
tvatputro bhavitā kṛṣṇe bhaktimānbāla eva hi || 130 ||
[Analyze grammar]

upanīyāṣṭame varṣe tasmai siddhamanustvayam |
upadiśaikaviṃśatyā yo mayā te nigadyate || 131 ||
[Analyze grammar]

gopālavidyānāmāyaṃ maṃtro vāksiddhidāyakaḥ |
etatsādhakajihvāgre līlācaritamadbhutam || 132 ||
[Analyze grammar]

anaṃtamūrtirāyāti svayameva varapradaḥ |
kāmamāyā ramākaṃṭha seṃdrā dāmodarojjvalāḥ || 133 ||
[Analyze grammar]

madhye daśākṣarīṃ procya punastā eva nirdiśet |
daśākṣaroktaṛṣyādidhyānaṃ cāsya bravīmyaham || 134 ||
[Analyze grammar]

pūrṇāmṛtanidhermadhye dvīpaṃ jyotirmayaṃ smaret |
kāliṃdyā veṣṭitaṃ tatra dhyāyedvṛṃdāvane vane || 135 ||
[Analyze grammar]

sarvartukusumasrāvi drumavallībhirāvṛtam |
naṭanmattaśikhisvānaṃ gāyatkokilaṣaṭpadam || 136 ||
[Analyze grammar]

tasya madhye vasatyekaḥ pārijātatarurmahān |
śākhopaśākhāvistāraiḥ śatayojanamucchritaḥ || 137 ||
[Analyze grammar]

tale tasyātha vimale parito dhenumaṃḍalam |
tadaṃtarmaṃḍalaṃ gopabālānāṃ veṇuśṛṃgiṇām || 138 ||
[Analyze grammar]

tadaṃtare tu ruciraṃ maṃḍalaṃ vraja subhruvām |
nānopāyanapāṇīnāṃ madavihvalacetasām || 139 ||
[Analyze grammar]

kṛtāṃjalipuṭānāṃ ca maṃḍalaṃ śuklavāsasām |
śuklābharaṇabhūṣāṇāṃ premavihvalitātmanām || 140 ||
[Analyze grammar]

ciṃtayecchrutikanyānāṃ gṛhṇatīnāṃ vacaḥ priyam |
ratnavedyāṃ tato dhyāyeddukūlāvaraṇaṃ harim || 141 ||
[Analyze grammar]

ūrau śayānaṃ rādhāyāḥ kadalīkāṃḍakopari |
tadvaktraṃ caṃdra susmeraṃ vīkṣamāṇaṃ manoharam || 142 ||
[Analyze grammar]

kiṃcitkuṃcitavāmāṃghriṃ veṇuyuktena pāṇinā |
vāmenāliṃgya dayitāṃ dakṣeṇa cibukaṃ spṛśan || 143 ||
[Analyze grammar]

mahāmārakatābhāsaṃ mauktikacchāyameva ca |
puṃḍarīkaviśālākṣaṃ pītanirmalavāsasam || 144 ||
[Analyze grammar]

barhabhāralasacchīrṣaṃ muktāhāramanoharam |
gaṃḍaprāṃtalasaccāru makarākṛtikuṃḍalam || 145 ||
[Analyze grammar]

āpādatulasīmālaṃ kaṃkaṇāṃgadabhūṣaṇam |
nūpurairmudrikābhiśca kāṃcyā ca parimaṃḍitam || 146 ||
[Analyze grammar]

sukumārataraṃ dhyāyetkiśoravayasānvitam |
pūjā daśākṣaroktaiva vedalakṣaṃ puraskriyā || 147 ||
[Analyze grammar]

ityuktvāṃtardadhe devo devī ca girijā satī |
munirāgatya putrāya tathaivopadideśa ha || 148 ||
[Analyze grammar]

puṇyaśravāstu tanmaṃtra grahaṇādeva keśavam |
varṇayāmāsa vividhairjitvā sarvānmunīnsvayam || 149 ||
[Analyze grammar]

rūpalāvaṇyavaidagdhya sauṃdaryāścaryalakṣaṇam |
tadā hṛṣṭamanā bālo nirgatya svagṛhāttataḥ || 150 ||
[Analyze grammar]

vāyubhakṣastapastepe kalpānāmayutatrayam |
tadaṃte gokule jātā naṃdabhrāturgṛhe svayam || 151 ||
[Analyze grammar]

lavaṃgā iti tannāma kṛṣṇeṃgita nirīkṣaṇā |
yasyā haste pradṛśyeta mukhamārjanayaṃtrakam || 152 ||
[Analyze grammar]

iti te kathitāḥ kāścitpradhānāḥ kṛṣṇavallabhāḥ || 153 ||
[Analyze grammar]

harivividharasādyairyuktamadhyāyametadvrajavaratanayābhiścāruhāsekṣaṇābhiḥ |
paṭhati ya iha bhaktyā pāṭhayedvā manuṣyo vrajati bhagavataḥ śrīvāsudevasya dhāma || 154 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 72

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: