Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 5 Chapter 71 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

śrīdevyuvāca |
bhagavansarvabhūteśa sarvātmansarvasaṃbhava |
deveśvara mahādeva sarvajña karuṇākara || 1 ||
[Analyze grammar]

tvayānukaṃpitaivāhaṃ bhūyo'pyāhānukaṃpayā |
trailokyamohanā maṃtrāstvayā me kathitāḥ prabho || 2 ||
[Analyze grammar]

tena devena gopībhirmahāmohanarūpiṇā |
kena kena viśeṣaṇa cikrīḍe tadvadasva me || 3 ||
[Analyze grammar]

mahādeva uvāca |
ekadā vādayanvīṇāṃ nārado munipuṃgavaḥ |
kṛṣṇāvatāramājñāya prayayau naṃdagokulam || 4 ||
[Analyze grammar]

gatvā tatra mahāyogamayeśaṃ vibhumacyutam |
bālanāṭyadharaṃ devadarśanaṃ naṃdaveśmani || 5 ||
[Analyze grammar]

sukomalapaṭāstīrṇahemaparyaṃkikopari |
śayānaṃ gopakanyābhiḥ prekṣamāṇaṃ sadā mudam || 6 ||
[Analyze grammar]

atīva sukumārāṃgaṃ mugdhaṃ mugdhavilokanam |
visrastanīlakuṭilakuṃtalāvanimaṃḍalam || 7 ||
[Analyze grammar]

kiṃcitsmitāṃkuravyaṃjadekadviradakuḍmalam |
svaprabhābhirbhāsayaṃtaṃ samaṃtādbhavanodaram || 8 ||
[Analyze grammar]

digvāsasaṃ samālokya so'tiharṣamavāpa ha |
saṃbhāṣya gopatiṃ naṃdamāha sarvaprabhupriyaḥ || 9 ||
[Analyze grammar]

nārāyaṇaparāṇāṃ tu jīvanaṃ hyatidurlabham |
asya prabhāvamatulaṃ na jānaṃtīha kecana || 10 ||
[Analyze grammar]

bhava brahmādayo'pyasminratiṃ vāṃcchanti śāśvatīm |
caritaṃ cāsya bālasya sarveṣāmeva harṣaṇam || 11 ||
[Analyze grammar]

mudā gāyaṃti śṛṇvaṃti cābhinaṃdaṃti tādṛśāḥ |
asmiṃstava sute'ciṃtyaprabhāve snigdhamānasāḥ || 12 ||
[Analyze grammar]

narāḥ saṃti na teṣāṃ vai bhavabādhā bhaviṣyati |
muṃceha paralokecchāḥ sarvā ballavasattama || 13 ||
[Analyze grammar]

ekāṃtenaikabhāvena bāle'sminprītimācara |
ityuktvā naṃdabhavanānniṣkrāṃto munipuṃgavaḥ || 14 ||
[Analyze grammar]

tenārcito viṣṇubuddhyā praṇamya ca visarjitaḥ |
athāsau ciṃtayāmāsa mahābhāgavato muniḥ || 15 ||
[Analyze grammar]

asya kāṃtā bhagavatī lakṣmīrnārāyaṇe harau |
vidhāya gopikārūpaṃ krīḍārthaṃ śārṅgadhanvanaḥ || 16 ||
[Analyze grammar]

avaśyamavatīrṇā sā bhaviṣyati na saṃśayaḥ |
tāmahaṃ vicinomyadya gehegehe vrajaukasām || 17 ||
[Analyze grammar]

vimṛśyaivaṃ munivaro gehāni vrajavāsinām |
praviveśātithirbhūtvā viṣṇubuddhyā supūjitaḥ || 18 ||
[Analyze grammar]

sarveṣāṃ ballavādīnāṃ ratiṃ naṃdasute parām |
dṛṣṭvā munivaraḥ sarvānmanasā praṇanāma ha || 19 ||
[Analyze grammar]

gopālānāṃ gṛhe bālāṃ dadarśa śvetarūpiṇīm |
sa dṛṣṭvā tarkayāmāsa ramā hyeṣā na saṃśayaḥ || 20 ||
[Analyze grammar]

praviveśa tato dhīmānnaṃdasakhyurmahātmanaḥ |
kasyacidgopavaryyasya bhānunāmno gṛhaṃ mahat || 21 ||
[Analyze grammar]

arcito vidhivattena so'pyapṛcchanmahāmanāḥ |
sādho tvamasi vikhyāto dharmaniṣṭhatayā bhuvi || 22 ||
[Analyze grammar]

tavāhaṃ dhanadhānyādi samṛddhiṃ saṃvibhāvaye |
kaccitte yogyaḥ putro'sti kanyā vā śubhalakṣaṇā || 23 ||
[Analyze grammar]

yataste kīrtirakhilaṃ lokaṃ vyāpya bhaviṣyati |
ityukto munivaryyeṇa bhānurānīya putrakam || 24 ||
[Analyze grammar]

mahātejasvinaṃ dṛptaṃ nāradāyābhyavādayat |
dṛṣṭvā munivarastaṃ tu rūpeṇāpratimaṃ bhuvi || 25 ||
[Analyze grammar]

padmapatraviśālākṣaṃ sugrīvaṃ suṃdarabhruvam |
cārudaṃtaṃ cārukarṇaṃ sarvāvayavasuṃdaram || 26 ||
[Analyze grammar]

taṃ samāśliṣya bāhubhyāṃ snehāśrūṇi vimucya ca |
tataḥ sa gadgada prāha praṇayena mahāmuniḥ || 27 ||
[Analyze grammar]

nārada uvāca |
ayaṃ śiśuste bhavitā susakhā rāmakṛṣṇayoḥ |
vihariṣyati tābhyāṃ ca rātriṃdivamataṃdritaḥ || 28 ||
[Analyze grammar]

tata ābhāṣya taṃ gopapravaraṃ munipuṃgavaḥ |
yadā gaṃtuṃ manaścakre tatraivaṃ bhānurabravīt || 29 ||
[Analyze grammar]

ekāsti putrikā deva devapatnyupamā mama |
kanīyasī śiśorasya jaḍāṃdhabadhirākṛtiḥ || 30 ||
[Analyze grammar]

utsāhādvṛddhaye yāce tvāṃ varaṃ bhagavattama |
prasannadṛṣṭimātreṇa susthirāṃ kuru bālikām || 31 ||
[Analyze grammar]

śrutvaivaṃ nārado vākyaṃ kautukākṛṣṭamānasaḥ |
atha praviśya bhavanaṃ luṭhaṃtīṃ bhūtale sutām || 32 ||
[Analyze grammar]

utthāpyāṃke nidhāyātisnehavihvalamānasaḥ |
bhānurapyāyayau bhaktinamro munivarāṃtikam || 33 ||
[Analyze grammar]

atha bhāgavataśreṣṭhaḥ kṛṣṇasyātipriyo muniḥ |
dṛṣṭvā tasyāḥ paraṃ rūpamadṛṣṭāśrutamadbhutam || 34 ||
[Analyze grammar]

abhūtpūrvasamaṃ mugdho haripremā mahāmuniḥ |
vigāhya paramānaṃdasiṃdhumekarasāyanam || 35 ||
[Analyze grammar]

muhūrttadvitayaṃ tatra munirāsīcchilopamaḥ |
munīṃdraḥ pratibuddhastu śanairunmīlya locane || 36 ||
[Analyze grammar]

mahāvismayamāpannastūṣṇīmeva sthito'bhavat |
aṃtarhṛdi mahābuddhirevamevaṃ vyaciṃtayat || 37 ||
[Analyze grammar]

bhrāṃtaṃ sarveṣu lokeṣu mayā svacchaṃdacāriṇā |
asyā rūpeṇa sadṛśī dṛṣṭvā naiva ca kutracit || 38 ||
[Analyze grammar]

brahmaloke rudraloka iṃdraloke ca me gatiḥ |
na kopi śobhākoṭyaṃśaḥ kutrāpyasyā vilokitaḥ || 39 ||
[Analyze grammar]

mahāmāyā bhagavatī dṛṣṭā śaileṃdranaṃdinī |
yasyā rūpeṇa sakalaṃ muhyate sacarācaram || 40 ||
[Analyze grammar]

sāpyasyāḥ sukumārāṃgī lakṣmīṃ nāpnoti karhicit |
lakṣmīḥ sarasvatī kāṃti vidyādyāśca varastriyaḥ || 41 ||
[Analyze grammar]

chāyāmapi spṛśaṃtyasyāḥ kadācinnaiva dṛśyate |
viṣṇoryanmohinīrūpaṃ haro yena vimohitaḥ || 42 ||
[Analyze grammar]

mayā dṛṣṭaṃ ca tadapi kuto'syāsadṛśaṃ bhavet |
tato'syāstattvamājñātuṃ na me śaktiḥ kathaṃcana || 43 ||
[Analyze grammar]

anye cāpi na jānaṃti prāyeṇaināṃ hareḥ priyām |
asyāḥ saṃdarśanādeva goviṃdacaraṇāṃbuje || 44 ||
[Analyze grammar]

yā premarddhirabhūtsā me bhūtapūrvā na karhicit |
ekāṃte naumi bhavatīṃ darśayitvātivaibhavam || 45 ||
[Analyze grammar]

kṛṣṇasya saṃbhavatyasyā rūpaṃ paramatuṣṭaye |
vimṛśyaivaṃ munirgopapravaraṃ preṣya kutracit || 46 ||
[Analyze grammar]

nibhṛte parituṣṭāva bālikāṃ divyarūpiṇīm |
api devi mahāyogamāyeśvari mahāprabhe || 47 ||
[Analyze grammar]

mahāmohanadivyāṃgi mahāmādhuryavarṣiṇi |
mahādbhutarasānaṃdaśithilīkṛtamānase || 48 ||
[Analyze grammar]

mahābhāgyena kenāpi gatāsi mama dṛkpatham |
nityamaṃtarmukhādṛṣṭistava devi vibhāvyate || 49 ||
[Analyze grammar]

aṃtareva mahānaṃdaparitṛptaiva lakṣyase |
prasannaṃ madhuraṃ saumyamidaṃ sumukhamaṃḍanam || 50 ||
[Analyze grammar]

vyanaktiparamāścaryaṃ kamapyaṃtaḥ sukhodayam |
rajaḥ saṃbaṃdhikalikā śaktistatvātiśobhane || 51 ||
[Analyze grammar]

sṛṣṭisthitisamāhārarūpiṇī tvamadhiṣṭhitā |
tattvaṃ viśuddhasatvāśu śaktirvidyātmikā parā || 52 ||
[Analyze grammar]

paramānaṃdasaṃdohaṃ dadhatī vaiṣṇavaṃ param |
kā tvayāścaryavibhave brahmarudrādidurgame || 53 ||
[Analyze grammar]

yogīṃdrāṇāṃ dhyānapathaṃ na tvaṃ spṛśasi karhicit |
icchāśaktirjñānaśaktiḥ kriyāśaktistaveśituḥ || 54 ||
[Analyze grammar]

tavāṃśamātramityevaṃ manīṣā me pravarttate |
māyāvibhūtayo'ciṃtyāstanmāyārbhakamāyinaḥ || 55 ||
[Analyze grammar]

pareśasya mahāviṣṇostāḥ sarvāste kalākalāḥ |
ānaṃdarūpiṇī śaktistvamīśvari na saṃśayaḥ || 56 ||
[Analyze grammar]

tvayā ca krīḍate kṛṣṇo nūnaṃ vṛṃdāvane vane |
kaumāreṇaiva rūpeṇa tvaṃ viśvasya ca mohinī || 57 ||
[Analyze grammar]

tāruṇyavayasā spṛṣṭaṃ kīdṛkte rūpamadbhutam |
kīdṛśaṃ tava lāvaṇyaṃ līlāhāsekṣaṇānvitam || 58 ||
[Analyze grammar]

hari mānuṣalobhena vapurāścaryamaṃḍitam |
draṣṭuṃ tadahamicchāmi rūpaṃ te harivallabhe || 59 ||
[Analyze grammar]

yena naṃdasutaḥ kṛṣṇo mohaṃ samupayāsyati |
idānīṃ mama kāruṇyānnijaṃ rūpaṃ maheśvari || 60 ||
[Analyze grammar]

praṇatāya prapannāya prakāśayitumarhasi |
ityuktā munivaryyeṇa tadanuvratacetasā || 61 ||
[Analyze grammar]

mahāmāheśvarīṃ natvā mahānaṃdamayīṃ parām |
mahāprematarotkaṃṭhā vyākulāṃgīṃ śubhekṣaṇām || 62 ||
[Analyze grammar]

īkṣamāṇena goviṃdamevaṃ varṇayatāsthitam |
jayakṛṣṇa manohāriñjaya vṛṃdāvanapriya || 63 ||
[Analyze grammar]

jayabhrūbhaṃgalalita jayaveṇuravākula |
jaya barhakṛtottaṃsa jayagopīvimohana || 64 ||
[Analyze grammar]

jaya kuṃkumaliptāṃga jaya ratnavibhūṣaṇa |
kadāhaṃ tvatprasādena anayā divyarūpayā || 65 ||
[Analyze grammar]

sahitaṃ navatāruṇya manohāri vapuḥśriyā |
vilokayiṣye kaiśore mohanaṃ tvāṃ jagatpate || 66 ||
[Analyze grammar]

evaṃ kīrttayatastasya tatkṣaṇādeva sā punaḥ |
babhūva dadhatī divyaṃ rūpamatyaṃtamohanam || 67 ||
[Analyze grammar]

caturdaśābdavayasā saṃmitaṃ lalitaṃ param |
samānavayasaścānyāstadaiva vrajabālikāḥ || 68 ||
[Analyze grammar]

āgatya veṣṭayāmāsurdivyabhūṣāṃbarasrajaḥ |
munīṃdraḥ sa tu niśceṣṭo babhūvāścaryamohitaḥ || 69 ||
[Analyze grammar]

bālāyāstāstadā sakhyaścaraṇāṃbukaṇairmunim |
niṣicya bodhayāmāsurūcuśca kṛpayānvitāḥ || 70 ||
[Analyze grammar]

munivarya mahābhāga mahāyogeśvareśvara |
tvayaiva parayā bhaktyā bhagavānharirīśvaraḥ || 71 ||
[Analyze grammar]

nūnamārādhito devo bhaktānāṃ kāmapūrakaḥ |
yadiyaṃbrahmarudrādyairdevaiḥ siddhamunīśvaraiḥ || 72 ||
[Analyze grammar]

mahābhāgavataiścānyairdurdarśā durgamāpi ca |
atyadbhutavayorūpamohinī harivallabhā || 73 ||
[Analyze grammar]

kenāpyaciṃtya bhāgyena tavadṛṣṭipathaṃ gatā |
uttiṣṭhottiṣṭha viprarṣe dhairyamālaṃbya satvaram || 74 ||
[Analyze grammar]

enāṃ pradakṣiṇīkṛtya namaskuru punaḥpunaḥ |
kiṃ na paśyasi cārvaṃgīmatyaṃtavyākulāmiva || 75 ||
[Analyze grammar]

asminneva kṣaṇe nūnamaṃtardhānaṃ gamiṣyati |
nānayā saha saṃlāpaḥ kathaṃcitte bhaviṣyati || 76 ||
[Analyze grammar]

darśanaṃ ca punarnāsyāḥ prāpsyasi brahmavittama |
kiṃtu vṛṃdāvane kāpi bhātyaśokalatā śubhā || 77 ||
[Analyze grammar]

sarvakāle'pi puṣpāḍhyā sarvadigvyāpi saurabhā |
govarddhanādadūreṇa kusumākhyasarastaṭe || 78 ||
[Analyze grammar]

tanmūle hyarddharātre ca drakṣyasyasmānaśeṣataḥ |
śrutvaivaṃ vacanaṃ tāsāṃ snehavihvalacetasām || 79 ||
[Analyze grammar]

yāvatpradakṣiṇīkṛtya praṇameddaṃḍavanmuniḥ |
muhūrttadvitayaṃ bālāṃ nānānirmāṇaśobhanām || 80 ||
[Analyze grammar]

āhūya bhānuṃ provāca nāradaḥ sarvaśobhanām |
evaṃ prabhāvā bāleyaṃ na sādhyā daivatairapi || 81 ||
[Analyze grammar]

kiṃtu yadgṛhametasyāḥ padacihnavibhūṣitam |
tatra nārāyaṇo devaḥ svayaṃ vasati mādhavaḥ || 82 ||
[Analyze grammar]

lakṣmīśca vasate nityaṃ sarvābhiḥ sarvasiddhibhiḥ |
adya enāṃ varārohāṃ sarvābharaṇabhūṣaṇām || 83 ||
[Analyze grammar]

devīmiva parāṃ gehe rakṣa yatnena sattama |
ityuktvā manasaivaināṃ mahābhāgavatottamaḥ || 84 ||
[Analyze grammar]

tadrūpameva saṃsmṛtya praviṣṭo gahanaṃ vanam |
aśokalatikāmūlamāsādya munisattamaḥ || 85 ||
[Analyze grammar]

pratīkṣamāṇo devīṃ tāṃ tatraivāgamanaṃ niśi |
sthito'tra premavikalaściṃtayankṛṣṇavallabhām || 86 ||
[Analyze grammar]

atha madhyaniśābhāge yuvatyaḥ paramādbhutāḥ |
pūrvaṃ dṛṣṭvāstathānyāśca vicitrābharaṇasrajaḥ || 87 ||
[Analyze grammar]

dṛṣṭvā manasi saṃbhrāṃto daṃḍavatpatito bhuvi |
parivārya muniṃ sarvāstāḥ praviviśuḥ śubhāḥ || 88 ||
[Analyze grammar]

praṣṭukāmo'pi sa muniḥ kiṃcitsvābhimataṃ priyam |
nāśakatpremalāvaṇyapriyabhāṣāpradharṣitaḥ || 89 ||
[Analyze grammar]

athāgatā muniśreṣṭhaṃ kṛtāṃjalimavasthitam |
bhaktibhārānatagrīvaṃ savismayaṃ sasaṃbhramam || 90 ||
[Analyze grammar]

suvinītatamaṃ prāha tatraiva karuṇānvitā |
aśokamālinī nāmnā aśokavanadevatā || 91 ||
[Analyze grammar]

aśokamālinyuvāca |
aśokakalikāyāṃ tu vasāmyasyāṃ mahāmune |
raktāṃbaradharā nityaṃ raktamālānulepanā || 92 ||
[Analyze grammar]

raktasiṃdūrakalikā raktotpalavataṃsinī |
raktamāṇikyakeyūra mukuṭādivibhūṣitā || 93 ||
[Analyze grammar]

ekadā priyayā sārddhaṃ viharaṃtyo madhūtsave |
tatraiva militā gopabālikāścitravāsasaḥ || 94 ||
[Analyze grammar]

ahaṃ cāśokamālābhirgopaveṣadharaṃ harim |
ramārūpāśca tāḥ sarvā bhaktyā samyagapūjayam || 95 ||
[Analyze grammar]

tataḥ prabhṛti caitāsāṃ madhye tiṣṭhāmi sarvadā |
bhūṣābhirvividhābhiśca toṣayitvā ramāpatim || 96 ||
[Analyze grammar]

parātparamahaṃ sarvaṃ vijānāmīha sarvataḥ |
gogopagopikādīnāṃ rahasyaṃ cāpi vedmyaham || 97 ||
[Analyze grammar]

tava jijñāsitaṃ sarvaṃ hṛdi pratyabhibhāṣitam |
tāṃ devīmadbhutākārāmadbhutānaṃdadāyinīm || 98 ||
[Analyze grammar]

hareḥ priyāṃ hiraṇyābhāṃ hīrakojjvalamudrikām |
kathaṃ paśyāmi lolākṣīṃ kathaṃ vā tatpadāṃbujam || 99 ||
[Analyze grammar]

ārādhyate'tibhaktyeti tvayā brahmanvimarśitam |
tatra te kathayiṣyāmi vṛttāṃtaṃ sumahātmanām || 100 ||
[Analyze grammar]

mānase sarasi sthitvā tapastīvramupeyuṣām |
japatāṃ siddhamaṃtrāṃśca dhyāyatāṃ harimīśvaram || 101 ||
[Analyze grammar]

munīnāṃ kāṃkṣatāṃ nityaṃ tasyā eva padāṃbujam |
ekasaptatisāhasraṃ saṃkhyātānāṃ mahaujasām || 102 ||
[Analyze grammar]

tatte'haṃ kathayāmyadya tadrahasyaṃ paraṃ vane || 103 ||
[Analyze grammar]

iti śrīpadmapurāṇe pātālakhaṃḍe śrīrādhākṛṣṇa |
māhātmye ekasaptatitamo'dhyāyaḥ || 71 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 71

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: