Padma Purana [sanskrit]
462,305 words | ISBN-13: 9789385005305
The Padma-purana Book 5 Chapter 70 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.
Chapter 70
[English text for this chapter is available]
pārvatyuvāca |
yadākarṇanametasya ye vā pāriṣadāḥ prabhoḥ |
tadahaṃ śrotumicchāmi kathayasva dayānidhe || 1 ||
[Analyze grammar]
īśvara uvāca |
rādhayā saha goviṃdaṃ svarṇasiṃhāsanesthitam |
pūrvoktarūpalāvaṇyaṃ divyabhūṣāṃbarasrajam || 2 ||
[Analyze grammar]
tribhaṃgī maṃju susnigdhaṃ gopīlocanatārakam |
tadbāhye yogapīṭhe ca svarṇasiṃhāsanāvṛte || 3 ||
[Analyze grammar]
pratyaṃgarabhasāveśāḥ pradhānāḥ kṛṣṇavallabhāḥ |
lalitādyāḥ prakṛtyaṃśā mūlaprakṛtirādhikā || 4 ||
[Analyze grammar]
saṃmukhe lalitā devī śyāmalā vāyukoṇake |
uttare śrīmatī dhanyā eśānyāṃ śrīharipriyā || 5 ||
[Analyze grammar]
viśākhā ca tathā pūrve śaibyā cāgnau tataḥ param |
padmā ca dakṣiṇe paścānnairṛte kramaśaḥ sthitāḥ || 6 ||
[Analyze grammar]
yogapīṭhe kesarāgre cāru caṃdrāvatī priyā |
aṣṭau prakṛtayaḥ puṇyāḥ pradhānāḥ kṛṣṇavallabhāḥ || 7 ||
[Analyze grammar]
pradhānaprakṛtistvādyā rādhā caṃdrāvatī samā |
caṃdrāvalī citrarekhā caṃdrā madanasuṃdarī || 8 ||
[Analyze grammar]
priyā ca śrīmadhumatī caṃdrarekhā haripriyā |
ṣoḍaśādyāḥ prakṛtayaḥ pradhānāḥ kṛṣṇavallabhāḥ || 9 ||
[Analyze grammar]
vṛṃdāvaneśvarī rādhā tathā caṃdrāvalī priyā |
abhinnaguṇalāvaṇya sauṃdaryāścārulocanāḥ || 10 ||
[Analyze grammar]
manoharā mugdhaveṣāḥ kiśorīvayasojjvalāḥ |
agretanāstathā cānyā gopakanyāḥ sahasraśaḥ || 11 ||
[Analyze grammar]
śuddhakāṃcanapuṃjābhāḥ suprasannāḥ sulocanāḥ |
tadrūpahṛdayārūḍhāstadāśleṣa samutsukāḥ || 12 ||
[Analyze grammar]
śyāmāmṛtarase magnāḥ sphurattadbhāvamānasāḥ |
netrotpalārcite kṛṣṇapādābje'pitacetasaḥ || 13 ||
[Analyze grammar]
śrutikanyāstato dakṣe sahasrāyutasaṃyutāḥ |
jaganmugdhīkṛtākārā hṛdvartikṛṣṇalālasāḥ || 14 ||
[Analyze grammar]
nānāsatvasvarālāpamugdhīkṛtajagattrayāḥ |
tatra gūḍharahasyāni gāyaṃtyaḥ premavihvalāḥ || 15 ||
[Analyze grammar]
devakanyāstataḥ savye divyaveṣārasojjvalāḥ |
nānāvaidigdhyanipuṇā divyabhāvabharānvitāḥ || 16 ||
[Analyze grammar]
sauṃdaryātiśayenāḍhyāḥ kaṭākṣātimanoharāḥ |
nirlajjāstatra goviṃde tadaṃgasparśanodyatāḥ || 17 ||
[Analyze grammar]
tadbhāvamagnamanasaḥ smitasāci nirīkṣaṇāḥ |
maṃdirasya tato bāhye priyayā viśadāvṛte || 18 ||
[Analyze grammar]
samānaveṣavayasaḥ samānabalapauruṣāḥ |
samānaguṇakarmāṇaḥ samānābharaṇapriyāḥ || 19 ||
[Analyze grammar]
samānasvarasaṃgīta veṇuvādanatatparāḥ |
śrīdāmā paścime dvāre vasudāmā tathottare || 20 ||
[Analyze grammar]
sudāmā ca tathā pūrve kiṃkiṇī cāpi dakṣiṇe |
tadbāhye svarṇapīṭhe ca suvarṇamaṃdirāvṛte || 21 ||
[Analyze grammar]
svarṇavedyaṃtarasthe tu svarṇābharaṇabhūṣite |
stokakṛṣṇaṃ subhadrādyairgopālairayutāyutaiḥ || 22 ||
[Analyze grammar]
śṛṃgavīṇāveṇuvetravayoveṣākṛtisvaraiḥ |
tadguṇadhyānasaṃyuktairgāyadbhirapi vihvalaiḥ || 23 ||
[Analyze grammar]
citrārpitaiścitrarūpaiḥ sadānaṃdāśruvarṣibhiḥ |
pulakākulasarvāṃgairyogīṃdrairiva vismitaiḥ || 24 ||
[Analyze grammar]
kṣaratyayobhirgoviṃdairasaṃkhyātairupāvṛtam |
tadbāhye svarṇaprākāre koṭisūryasamujjavale || 25 ||
[Analyze grammar]
caturdikṣumahodyānaṃ maṃjusaurabhamohite |
paścime saṃmukhe śrīmatpārijātadrumāśraye || 26 ||
[Analyze grammar]
tadadhastu svarṇapīṭhe svarṇamaṃḍanamaṃḍite |
tanmadhye maṇimāṇikya divyasiṃhāsanojjvale || 27 ||
[Analyze grammar]
tatropari parānaṃdaṃ vāsudevaṃ jagatprabhum |
triguṇātītacidrūpaṃ sarvakāraṇakāraṇam || 28 ||
[Analyze grammar]
iṃdranīlaghanaśyāmaṃ nīlakuṃcitakuṃtalam |
padmapatraviśālākṣaṃ makarākṛtikuṃḍalam || 29 ||
[Analyze grammar]
caturbhujaṃ tu cakrāsigadāśaṃkhāṃbujāyudham |
ādyaṃtarahitaṃ nityaṃ pradhānaṃ puruṣottamam || 30 ||
[Analyze grammar]
jyotīrūpaṃ mahaddhāma purāṇaṃ vanamālinam |
pītāṃbaradharaṃ snigdhaṃ divyabhūṣaṇabhūṣitam || 31 ||
[Analyze grammar]
divyānulepanaṃ rājaccitritāṃga manoharam |
rukmiṇī satyabhāmā ca nāgnajitī sulakṣaṇā || 32 ||
[Analyze grammar]
mitraviṃdānuviṃdā sunaṃdā jāṃbavatī priyā |
suśīlā cāṣṭamahilā vāsudevapriyāstataḥ || 33 ||
[Analyze grammar]
udbhrājitāḥ pāriṣadā vṛtayorbhaktitatparāḥ |
uttare sumahodyāne haricaṃdanasaṃśraye || 34 ||
[Analyze grammar]
tatrādhastu svarṇapīṭhe maṇimaṃḍapamaṃḍite |
tanmadhye hemanirmāṇadale siṃhāsanojjavale || 35 ||
[Analyze grammar]
tatraiva saha revatyā saṃkarṣaṇa halāyudham |
īśvarasya priyānaṃtamabhinnaguṇarūpiṇam || 36 ||
[Analyze grammar]
śuddhasphaṭikasaṃkāśaṃ raktāṃbuja dalekṣaṇam |
nīlapaṭṭadharaṃ snigdhaṃ divyabhūṣāsragaṃbaram || 37 ||
[Analyze grammar]
madhupāne sadāsaktaṃ madhughūrṇitalocanam |
pravīradakṣiṇebhāge maṃjunābhyaṃtarasthite || 38 ||
[Analyze grammar]
saṃtānavṛkṣamūle tu maṇimaṃdiramaṃḍitam |
tanmadhye maṇimāṇikya divyasiṃhāsanojjvale || 39 ||
[Analyze grammar]
pradyumnaṃ ca ratī devaṃ tatroparisukhasthitam |
jaganmohanasauṃdaryyasāraśreṇīrasātmakam || 40 ||
[Analyze grammar]
asitāṃbhojapuṃjābhamaraviṃdadalekṣaṇam |
divyālaṃkārabhūṣābhirdivyagaṃdhānulepanam || 41 ||
[Analyze grammar]
jaganmugdhīkṛtāśeṣa sauṃdaryāścaryavigraham |
pūrvodyāne mahāraṇye suradruma samāśraye || 42 ||
[Analyze grammar]
tatrādhastu svarṇapīṭhe hemamaṃḍapamaṃḍite |
tasya madhye sthire rājaddivyasiṃhāsanojjvale || 43 ||
[Analyze grammar]
divyoṣayāsamaṃ śrīmadaniruddhaṃ jagatpatim |
sāṃdrānaṃdaghanaśyāmaṃ susnigdhaṃ nīlakuṃtalam || 44 ||
[Analyze grammar]
subhrūnnatalatābhaṃgīṃ sukapolaṃ sunāsikam |
sugrīvaṃ suṃdaraṃ vakṣo manohara manoharam || 45 ||
[Analyze grammar]
kirīṭinaṃ kuṃḍalinaṃ kaṃṭhabhūṣāvibhūṣitam |
maṃjumaṃjīramādhuryādatisauṃdarya vigraham || 46 ||
[Analyze grammar]
priyabhṛtyagaṇārādhyaṃ yatra saṃgītakapriyam |
pūrṇabrahmasadānaṃdaṃ śuddhasatvasvarūpakam || 47 ||
[Analyze grammar]
tasyorddhve cāṃtarikṣe ca viṣṇuṃ sarveśvareśvaram |
anādimādicidrūpaṃ cidānaṃdaṃ paraṃ vibhum || 48 ||
[Analyze grammar]
triguṇātītamavyaktaṃ nityamakṣayamavyayam |
sameghapuṃjamādhuryasauṃdaryaśyāmavigraham || 49 ||
[Analyze grammar]
nīlakuṃcitasusnigdha keśapāśātisuṃdaram |
araviṃdadalasnigdha sudīrghacārulocanam || 50 ||
[Analyze grammar]
kirīṭakuṃḍalodgaṃḍa śuddhasatvātmabhirvṛtam |
ātmārāmaiśca cidrūpaistanmūrtidhyānatatparaiḥ || 51 ||
[Analyze grammar]
hṛdayārūḍha taddhynaurnāsāgranyastalocanaiḥ |
kriyate'haitukībhaktiḥ kāyahṛdvṛttibhāṣitaiḥ || 52 ||
[Analyze grammar]
tatsavye yakṣagaṃdharvasiddhavidyādharādibhiḥ |
sukāṃtairapsaraḥsaṃghairnṛtyasaṃgītatatparaiḥ || 53 ||
[Analyze grammar]
tadaṃgabhajanaṃ kāmaṃ vāṃchadbhiḥ kṛṣṇalālasaiḥ |
tadagre vaiṣṇavaiḥ sarvaiścāṃtarikṣe sukhāsane || 54 ||
[Analyze grammar]
prahlādanāradādyaiśca kumāraśukavaiṣṇavaiḥ |
janakādyairlasadbhāvairhṛdbāhya sphūrtitatparaiḥ || 55 ||
[Analyze grammar]
pulakākulasarvāṃgaiḥ sphuratpremasamākulaiḥ |
rahasyāmṛtasaṃsiktairarddhayugmākṣaro manuḥ || 56 ||
[Analyze grammar]
maṃtracūḍāmaṇiḥ proktaḥ sarvamaṃtraikakāraṇam |
sarvadevasya maṃtrāṇāṃ kaiśoraṃ maṃtrahetukam || 57 ||
[Analyze grammar]
sarvakaiśoramaṃtrāṇāṃ hetuścūḍāmaṇirmanuḥ |
japaṃ kurvaṃti manasā pūrṇapremasukhāśrayāḥ || 58 ||
[Analyze grammar]
vāṃchaṃti tatpadāṃbhoje niścalaṃ premasādhanam |
tadbāhye sphaṭikādyucca prāvāre sumanohare || 59 ||
[Analyze grammar]
kuṃkumaiḥ sitaraktādyaiścaturdikṣu samākulaiḥ |
śuklaṃ caturbhujaṃ viṣṇuṃ paścime dvārapālakam || 60 ||
[Analyze grammar]
śaṃkhacakragadāpadmakirīṭādi vibhūṣitam |
raktaṃ caturbhujaṃ padmaśaṃkhacakragadāyudham || 61 ||
[Analyze grammar]
kirīṭakuṃḍaloddīpta dvārapālakamuttare |
gauraṃ caturbhujaṃ viṣṇuṃ śukhacakragadāyudham || 62 ||
[Analyze grammar]
kirīṭakuṃḍalādyaiśca śobhitaṃ vanamālinam |
pūrvadvāre dvārapālaṃ gauraṃ viṣṇuṃ prakīrtitam || 63 ||
[Analyze grammar]
kṛṣṇavarṇaṃ caturbāhuṃ śaṃkhacakrādibhūṣaṇam |
dakṣiṇadvārapālaṃ tu śrīviṣṇuṃkṛṣṇavarṇakam || 64 ||
[Analyze grammar]
śrīkṛṣṇacaritaṃ hyetadyaḥ paṭhetprayataḥ śuciḥ |
śṛṇuyādvāpi yo bhaktyā goviṃde labhate ratim || 65 ||
[Analyze grammar]
iti śrīpadmapurāṇe pātālakhaṃḍe kṛṣṇacarite saptatitamo'dhyāyaḥ || 70 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 70
Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)
Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)
Buy now!
Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)
Sanskrit Text Only
Buy now!
Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)
Translated by S. Jagatrakshgan
Buy now!