Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 5 Chapter 69 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

ṛṣaya ūcuḥ |
samyakchruto mahābhāga tvatto rāmāśvamedhakaḥ |
idānīṃ vada māhātmyaṃ śrīkṛṣṇasya mahātmanaḥ || 1 ||
[Analyze grammar]

sūta uvāca |
śṛṇvaṃtu muniśārdūlāḥ śrīkṛṣṇacaritāmṛtam |
śivā papraccha bhūteśaṃ yattadvaḥ kīrtayāmyaham || 2 ||
[Analyze grammar]

ekadā pārvatī devī śivaṃ saṃsnigdhamānasā |
praṇayena namaskṛtya provāca vacanaṃ tvidam || 3 ||
[Analyze grammar]

pārvatyuvāca |
anaṃtakoṭibrahmāṃḍa tadbāhyābhyaṃtarasthiteḥ |
viṣṇoḥ sthānaṃ paraṃ teṣāṃ pradhānaṃ varamuttamam || 4 ||
[Analyze grammar]

yatparaṃ nāsti kṛṣṇasya priyaṃ sthānaṃ manoramam |
tatsarvaṃ śrotumicchāmi kathayasva mahāprabho || 5 ||
[Analyze grammar]

īśvara uvāca |
guhyādguhyataraṃ guhyaṃ paramānaṃdakārakam |
atyadbhutaṃ rahaḥsthānamānaṃdaṃ paramaṃ param || 6 ||
[Analyze grammar]

durlabhānāṃ ca paramaṃ durlabhaṃ mohanaṃ param |
sarvaśaktimayaṃ devi sarvasthāneṣu gopitam || 7 ||
[Analyze grammar]

sātvatāṃ sthānamūrddhanyaṃ viṣṇoratyaṃtadurlabham |
nityaṃ vṛṃdāvanaṃ nāma brahmāṃḍopari saṃsthitam || 8 ||
[Analyze grammar]

pūrṇabrahmasukhaiśvaryaṃ nityamānaṃdamavyayam |
vaikuṃṭhādi tadaṃśāṃśaṃ svayaṃ vṛṃdāvanaṃ bhuvi || 9 ||
[Analyze grammar]

golokaiśvaryaṃ yatkiṃcidgokule tatpratiṣṭhitam |
vaikuṃṭhavaibhavaṃ yadvai dvārikāyāṃ pratiṣṭhitam || 10 ||
[Analyze grammar]

yadbrahmaparamaiśvaryaṃ nityaṃ vṛṃdāvanāśrayam |
kṛṣṇadhāmaparaṃ teṣāṃ vanamadhye viśeṣataḥ || 11 ||
[Analyze grammar]

tasmāttrailokyamadhye tu pṛthvī dhanyeti viśrutā |
yasmānmāthurakaṃ nāma viṣṇorekāṃtavallabham || 12 ||
[Analyze grammar]

svasthānamadhikaṃ nāmadheyaṃ māthuramaṃḍalam |
nigūḍhaṃ vividhaṃ sthānaṃ puryabhyaṃtarasaṃsthitam || 13 ||
[Analyze grammar]

sahasrapatrakamalākāraṃ māthuramaṃḍalam |
viṣṇucakraparibhrāmāddhāma vaiṣṇavamadbhutam || 14 ||
[Analyze grammar]

karṇikāparṇavistāraṃ rahasyadrumamīritam |
pradhānaṃ dvādaśāraṇyaṃ māhātmyaṃ kathitaṃ kramāt || 15 ||
[Analyze grammar]

bhadra śrī loha bhāṃḍīra mahātāla khadīrakāḥ |
bakulaṃ kumudaṃ kāmyaṃ madhu vṛṃdāvanaṃ tathā || 16 ||
[Analyze grammar]

dvādaśaitāvatī saṃkhyā kāliṃdyāḥ sapta paścime |
pūrve paṃcavanaṃ proktaṃ tatrāsti guhyamuttamam || 17 ||
[Analyze grammar]

mahāraṇyaṃ gokulākhyaṃ madhu vṛṃdāvanaṃ tathā |
anyaccopavanaṃ proktaṃ kṛṣṇakrīḍārasasthalam || 18 ||
[Analyze grammar]

kadaṃbakhaṃḍanaṃ naṃdavanaṃ naṃdīśvaraṃ tathā |
naṃdanaṃdanakhaṃḍaṃ ca palāśāśokaketakī || 19 ||
[Analyze grammar]

sugaṃdhamānasaṃ kailamamṛtaṃ bhojanasthalam |
sukhaprasādhanaṃ vatsaharaṇaṃ śeṣaśāyikam || 20 ||
[Analyze grammar]

śyāmapūrvo dadhigrāmaścakrabhānupuraṃ tathā |
saṃketaṃ dvipadaṃ caiva bālakrīḍanadhūsaram || 21 ||
[Analyze grammar]

kāmadrumaṃ sulalitamutsukaṃ cāpi kānanam |
nānāvidharasakrīḍā nānālīlārasasthalam || 22 ||
[Analyze grammar]

nāgavistāraviṣṭaṃbhaṃ rahasyadrumamīritam |
sahasrapatrakamalaṃ gokulākhyaṃ mahatpadam || 23 ||
[Analyze grammar]

karṇikātanmahaddhāma goviṃdasthānamuttamam |
tatropari svarṇapīṭhe maṇimaṃḍapamaṃḍitam || 24 ||
[Analyze grammar]

karṇikāyāṃ kramāddikṣu vidikṣu dalamīritam |
yaddalaṃ dakṣiṇe proktaṃ paraṃ guhyottamottamam || 25 ||
[Analyze grammar]

tasmindale mahāpīṭhaṃ nigamāgamadurgamam |
yogīṃdrairapi duṣprāpaṃ sarvātmā yacca gokulam || 26 ||
[Analyze grammar]

dvitīyaṃ dalamāgneyyāṃ tadrahasyadalaṃ tathā |
saṃketaṃ dvipadaṃ caiva kuṭīdvau tatkule sthitau || 27 ||
[Analyze grammar]

pūrvaṃ dalaṃ tṛtīyaṃ ca pradhānasthānamuttamam |
gaṃgādisarvatīrthānāṃ sparśācchataguṇaṃ smṛtam || 28 ||
[Analyze grammar]

caturthaṃ dalamaiśānyāṃ siddhapīṭhe'pi tatpadam |
vyāyāmanūtanāgopī tatra kṛṣṇaṃ patiṃ labhet || 29 ||
[Analyze grammar]

vastrālaṃkāraharaṇaṃ taddale samudāhṛtam |
uttare paṃcamaṃ proktaṃ dalaṃ sarvadalottamam || 30 ||
[Analyze grammar]

dvādaśādityamatraiva dalaṃ ca karṇikāsamam |
vāyavyāṃ tu dalaṃ ṣaṣṭhaṃ tatra kālīhradaḥ smṛtaḥ || 31 ||
[Analyze grammar]

dalottamottamaṃ caiva pradhānaṃ sthānamucyate |
sarvottamadalaṃ caiva paścime saptamaṃ smṛtam || 32 ||
[Analyze grammar]

yajñapatnīgaṇānāṃ ca tadīpsitavarapradam |
atrāsuro'pi nirvāṇaṃ prāpa tridaśadurlabham || 33 ||
[Analyze grammar]

brahmamohanamatraiva dalaṃ brahmahradāvaham |
nairṛtyāṃ tu dalaṃ proktamaṣṭamaṃ vyomaghātanam || 34 ||
[Analyze grammar]

śaṃkhacūḍavadhastatra nānākelirasasthalam |
śrutamaṣṭadalaṃ proktaṃ vṛṃdāraṇyāṃtarasthitam || 35 ||
[Analyze grammar]

śrīmadvṛṃdāvanaṃ ramyaṃ yamunāyāḥ pradakṣiṇam |
śivaliṃgamadhiṣṭhānaṃ dṛṣṭaṃ gopīśvarābhidham || 36 ||
[Analyze grammar]

tadbāhye ṣoḍaśadalaṃ śriyāpūrṇaṃ tamīśvaram |
sarvāsu dikṣu yatproktaṃ prādakṣiṇyādyathākramam || 37 ||
[Analyze grammar]

mahatpadaṃ mahaddhāma svadhāmādhāvasaṃjñakam |
prathamaikadalaṃ śreṣṭhaṃ māhātmyaṃ karṇikāsamam || 38 ||
[Analyze grammar]

tatra govarddhanagirau ramye nityarasāśraye |
karṇikāyāṃ mahālīlā tallīlā rasagahvarau || 39 ||
[Analyze grammar]

yatra kṛṣṇo nityavṛṃdākānanasya patirbhavet |
kṛṣṇo goviṃdatāṃ prāptaḥ kimanyairbahubhāṣitaiḥ || 40 ||
[Analyze grammar]

dalaṃ tṛtīyamākhyātaṃ sarvaśreṣṭhottamottamam |
caturthaṃ dalamākhyātaṃ mahādbhutarasasthalam || 41 ||
[Analyze grammar]

naṃdīśvaravanaṃ ramyaṃ tatra naṃdālayaḥ smṛtaḥ |
karṇikādalamāhātmyaṃ paṃcamaṃ dalamucyate || 42 ||
[Analyze grammar]

adhiṣṭhātā'tra gopālo dhenupālanatatparaḥ |
ṣaṣṭhaṃ dalaṃ yadākhyātaṃ tatra naṃdavanaṃ smṛtam || 43 ||
[Analyze grammar]

saptamaṃ bakulāraṇyaṃ dalaṃ ramyaṃ prakīrtitam |
tatrāṣṭamaṃ tālavanaṃ tatra dhenuvadhaḥ smṛtaḥ || 44 ||
[Analyze grammar]

navamaṃ kumudāraṇyaṃ dalaṃ ramyaṃ prakīrtitam |
kāmāraṇyaṃ ca daśamaṃ pradhānaṃ sarvakāraṇam || 45 ||
[Analyze grammar]

brahmaprasādhanaṃ tatra viṣṇucchadmapradarśanam |
kṛṣṇakrīḍārasasthānaṃ pradhānaṃ dalamucyate || 46 ||
[Analyze grammar]

dalamekādaśaṃ proktaṃ bhaktānugrahakāraṇam |
nirmāṇaṃ setubaṃdhasya nānāvanamayasthalam || 47 ||
[Analyze grammar]

bhāṃḍīraṃ dvādaśadalaṃ vanaṃ ramyaṃ manoharam |
kṛṣṇaḥ krīḍāratastatra śrīdāmādibhirāvṛtaḥ || 48 ||
[Analyze grammar]

trayodaśaṃ dalaṃ śreṣṭhaṃ tatra bhadravanaṃ smṛtam |
caturdaśadalaṃ proktaṃ sarvasiddhipradasthalam || 49 ||
[Analyze grammar]

śrīvanaṃ tatra ruciraṃ sarvaiśvaryasya kāraṇam |
kṛṣṇakrīḍādalamayaṃ śrīkāṃtikīrtivarddhanam || 50 ||
[Analyze grammar]

dalaṃ paṃcadaśaṃ śreṣṭhaṃ tatra lohavanaṃ smṛtam |
kathitaṃ ṣoḍaśadalaṃ māhātmyaṃ karṇikāsamam || 51 ||
[Analyze grammar]

mahāvanaṃ tatra gītaṃ tatrāsti guhyamuttamam |
bālakrīḍāratastatra vatsapālaiḥ samāvṛtaḥ || 52 ||
[Analyze grammar]

pūtanādivadhastatra yamalārjunabhaṃjanam |
adhiṣṭhātā tatra bālagopālaḥ paṃcamābdikaḥ || 53 ||
[Analyze grammar]

nāmnā dāmodaraḥ proktaḥ premānaṃdarasārṇavaḥ |
dalaṃ prasiddhamākhyātaṃ sarvaśreṣṭhadalottamam || 54 ||
[Analyze grammar]

kṛṣṇakrīḍā ca kiṃjalkī vihāradalamucyate |
siddhapradhānakiṃjalka dalaṃ ca samudāhṛtam || 55 ||
[Analyze grammar]

pārvatyuvāca |
vṛṃdāraṇyasya māhātmyaṃ rahasyaṃ vā kimadbhutam |
tadahaṃ śrotumicchāmi kathayasva mahāprabho || 56 ||
[Analyze grammar]

īśvara uvāca |
kathitaṃ te priyatame guhyādguhyottamottamam |
rahasyānāṃ rahasyaṃ yaddurlabhānāṃ ca durlabham || 57 ||
[Analyze grammar]

trailokyagopitaṃ devi deveśvarasupūjitam |
brahmādivāṃchitaṃ sthānaṃ surasiddhādisevitam || 58 ||
[Analyze grammar]

yogīṃdrā hi sadā bhaktyā tasya dhyānaikatatparāḥ |
apsarobhiśca gaṃdharvairnṛtyagītaniraṃtaram || 59 ||
[Analyze grammar]

śrīmadvṛṃdāvanaṃ ramyaṃ pūrṇānaṃdarasāśrayam |
bhūriciṃtāmaṇistoyamamṛtaṃ rasapūritam || 60 ||
[Analyze grammar]

vṛkṣaṃ gurudrumaṃ tatra surabhīvṛṃdasevitam |
strīṃ lakṣmīṃ puruṣaṃ viṣṇuṃ taddaśāṃśasamudbhavam || 61 ||
[Analyze grammar]

tatra kaiśoravayasaṃ nityamānaṃdavigraham |
gatināṭyaṃ kalālāpasmitavaktraṃ niraṃtaram || 62 ||
[Analyze grammar]

śuddhasatvaiḥ premapūrṇairvaiṣṇavaistadvanāśritam |
pūrṇabrahmasukhemagnaṃ sphurattanmūrtitanmayam || 63 ||
[Analyze grammar]

mattakokilabhṛṃgādyaiḥ kūjatkalamanoharam |
kapolaśukasaṃgītamunmattāli sahasrakam || 64 ||
[Analyze grammar]

bhujaṃgaśatrunṛtyāḍhyaṃ sakalāmodavibhramam |
nānāvarṇaiśca kusumaistadreṇuparipūritam || 65 ||
[Analyze grammar]

pūrṇeṃdunityābhyudayaṃ sūryamaṃdāṃśusevitam |
aduḥkhaṃ duḥkhavicchedaṃ jarāmaraṇavarjitam || 66 ||
[Analyze grammar]

akrodhaṃ gatamātsaryamabhinnamanahaṃkṛtam |
pūrṇānaṃdāmṛtarasaṃ pūrṇapremasukhārṇavam || 67 ||
[Analyze grammar]

guṇātītaṃ mahaddhāma pūrṇapremasvarūpakam |
vṛkṣādipulakairyatra premānaṃdāśruvarṣitam || 68 ||
[Analyze grammar]

kiṃ punaścetanāyuktairviṣṇubhaktaiḥ kimucyate |
goviṃdāṃghrirajaḥ sparśānnityaṃ vṛṃdāvanaṃ bhuvi || 69 ||
[Analyze grammar]

sahasradalapadmasya vṛṃdāraṇyaṃ varāṭakam |
yasya sparśanamātreṇa pṛthvī dhanyā jagattraye || 70 ||
[Analyze grammar]

guhyādguhyataraṃ ramyaṃ madhye vṛṃdāvanaṃ bhuvi |
akṣaraṃ paramānaṃdaṃ goviṃdasthānamavyayam || 71 ||
[Analyze grammar]

goviṃdadehato'bhinnaṃ pūrṇabrahmasukhāśrayam |
muktistatra rajaḥsparśāttanmāhātmyaṃ kimucyate || 72 ||
[Analyze grammar]

tasmātsarvātmanā devi hṛdisthaṃ tadvanaṃ kuru |
vṛṃdāvanavihāreṣu kṛṣṇaṃ kaiśoravigraham || 73 ||
[Analyze grammar]

kāliṃdī cākarodyasya karṇikāyāṃ pradakṣiṇām |
līlānirvāṇagaṃbhīraṃ jalaṃ saurabhamohanam || 74 ||
[Analyze grammar]

ānaṃdāmṛta tanmiśramakaraṃdaghanālayam |
padmotpalādyaiḥ kusumairnānāvarṇasamujjavalam || 75 ||
[Analyze grammar]

cakravākādivihagairmaṃjunānākalasvanaiḥ |
śobhamānaṃ jalaṃ ramyaṃ taraṃgātimanoramam || 76 ||
[Analyze grammar]

tasyobhayataṭī ramyā śuddhakāṃcananirmitā |
gaṃgākoṭiguṇā proktā yatra sparśavarāṭakaḥ || 77 ||
[Analyze grammar]

karṇikāyāṃ koṭiguṇo yatra krīḍārato hariḥ |
kāliṃdīkarṇikā kṛṣṇamabhinnamekavigraham || 78 ||
[Analyze grammar]

pārvatyuvāca |
goviṃdasya kimāścaryaṃ sauṃdaryākṛtavigraha |
tadahaṃ śrotumicchāmi kathayasva dayānidhe || 79 ||
[Analyze grammar]

īśvara uvāca |
madhye vṛṃdāvane ramye maṃjumaṃjīraśobhite |
yojanāśritasadvṛkṣa śākhāpallavamaṃḍite || 80 ||
[Analyze grammar]

tanmadhye maṃjubhavane yogapīṭhaṃ samujjavalam |
tadaṣṭakoṇanirmāṇaṃ nānādīptimanoharam || 81 ||
[Analyze grammar]

tasyopari ca māṇikyaratnasiṃhāsanaṃ śubham |
tasminnaṣṭadalaṃ padmaṃ karṇikāyāṃ sukhāśrayam || 82 ||
[Analyze grammar]

goviṃdasya paraṃ sthānaṃ kimasya mahimocyate |
śrīmadgoviṃdamaṃtrastha ballavīvṛṃdasevitam || 83 ||
[Analyze grammar]

divyavrajavayorūpaṃ kṛṣṇaṃ vṛṃdāvaneśvaram |
vrajeṃdraṃ saṃtataiśvaryaṃ vrajabālaikavallabham || 84 ||
[Analyze grammar]

yauvanodbhinnakaiśoraṃ vayasādbhutavigraham |
anādimādiṃ sarveṣāṃ naṃdagopapriyātmajam || 85 ||
[Analyze grammar]

śrutimṛgyamajaṃ nityaṃ gopījanamanoharam |
paraṃdhāma paraṃ rūpaṃ dvibhujaṃ gokuleśvaram || 86 ||
[Analyze grammar]

ballavīnaṃdanaṃ dhyāyennirguṇasyaikakāraṇam |
suśrīmaṃtaṃ navaṃ svacchaṃ śyāmadhāmamanoharam || 87 ||
[Analyze grammar]

navīnanīradaśreṇī susnigdhaṃ maṃjukuṃḍalam |
phulleṃdīvarasatkāṃti sukhasparśaṃ sukhāvaham || 88 ||
[Analyze grammar]

dalitāṃjanapuṃjābha cikkaṇaṃ śyāmamohanam |
susnigdhanīlakuṭilāśeṣasaurabhakuṃtalam || 89 ||
[Analyze grammar]

tadūrdhvaṃ dakṣiṇe kāle śyāmacūḍāmanoharam |
nānāvarṇojjvalaṃ rājacchikhaṃḍidalamaṃḍitam || 90 ||
[Analyze grammar]

maṃdāramaṃjugopucchācūḍaṃ cāruvibhūṣaṇam |
kvacidbṛhaddalaśreṇī mukuṭenābhimaṃḍitam || 91 ||
[Analyze grammar]

anekamaṇimāṇikyakirīṭabhūṣaṇaṃ kvacit |
lolālakavṛtaṃ rājatkoṭicaṃdrasamānanam || 92 ||
[Analyze grammar]

kastūrītilakaṃ bhrājanmaṃjugorocanānvitam |
nīleṃdīvarasusnigdha sudīrghadalalocanam || 93 ||
[Analyze grammar]

ānṛtyadbhrūlatāśleṣasmitaṃ sāci nirīkṣaṇam |
sucārūnnatasauṃdarya nāsāgrāti manoharam || 94 ||
[Analyze grammar]

nāsāgragajamuktāṃśu mugdhīkṛta jagattrayam |
siṃdūrāruṇasusnigdhādharauṣṭhasumanoharam || 95 ||
[Analyze grammar]

nānāvarṇollasatsvarṇamakarākṛtikuṃḍalam |
tadraśmipuṃjasadgaṃḍa mukurābhalasaddyutim || 96 ||
[Analyze grammar]

karṇotpalasumaṃdāramakarottaṃsa bhūṣitam |
śrīvatsakaustubhoraskaṃ muktāhārasphuradgalam || 97 ||
[Analyze grammar]

vilasaddivyamāṇikyaṃ maṃjukāṃcana miśritam |
kare kaṃkaṇakeyūraṃ kiṃkiṇīkaṭiśobhitam || 98 ||
[Analyze grammar]

maṃjumaṃjīrasauṃdaryyaśrīmadaṃghri virājitam |
karpūrāgurukastūrīvilasaccaṃdanādikam || 99 ||
[Analyze grammar]

gorocanādisaṃmiśra divyāṃgarāgacitritam |
snigdhapītapaṭī rājatprapadāṃdolitāṃjanam || 100 ||
[Analyze grammar]

gaṃbhīranābhikamalaṃ romarājīnatasrajam |
suvṛttajānuyugalaṃ pādapadmamanoharam || 101 ||
[Analyze grammar]

dhvajavajrāṃkuśāṃbhoja karāṃghri talaśobhitam |
nakheṃdu kiraṇaśreṇī pūrṇabrahmaikakāraṇam || 102 ||
[Analyze grammar]

kecidvadaṃti tasyāṃśaṃ brahmacidrūpamadvayam |
taddaśāṃśaṃ mahāviṣṇuṃ pravadaṃti manīṣiṇaḥ || 103 ||
[Analyze grammar]

yogīṃdraiḥ sanakādyaiśca tadeva hṛdi ciṃtyate |
tribhaṃgaṃ lalitāśeṣa nirmāṇasāranirmitam || 104 ||
[Analyze grammar]

tiryaggrīvajitānaṃtakoṭikaṃdarpasuṃdaram |
vāmāṃsārpita sadgaṇḍasphuratkāṃcanakuṃḍalam || 105 ||
[Analyze grammar]

sahāpāṃgekṣaṇasmeraṃ koṭimanmathasuṃdaram |
kuṃcitādharavinyasta vaṃśīmaṃjukalasvanaiḥ || 106 ||
[Analyze grammar]

jagattrayaṃ mohayaṃtaṃ magnaṃ premasudhārṇave |
śrīpārvatyuvāca |
paramaṃ kāraṇaṃ kṛṣṇaṃ goviṃdākhyaṃ mahatpadam || 107 ||
[Analyze grammar]

vṛṃdāvaneśvaraṃ nityaṃ nirguṇasyaikakāraṇam |
tattadrahasyamāhātmyaṃ kimāścaryaṃ ca suṃdaram || 108 ||
[Analyze grammar]

tadbrūhi devadeveśa śrotumicchāmyahaṃ prabho |
īśvara uvāca |
yadaṃghrinakhacaṃdrāṃśu mahimāṃto na gamyate || 109 ||
[Analyze grammar]

tanmāhātmyaṃ kiyaddevi procyate tvaṃ mudā śṛṇu |
anaṃtakoṭibrahmāṃḍe anaṃtatriguṇocchraye || 110 ||
[Analyze grammar]

tatkalākoṭikoṭyaṃśā brahmaviṣṇumaheśvarāḥ |
sṛṣṭisthityādinā yuktāstiṣṭhaṃti tasya vaibhavāḥ || 111 ||
[Analyze grammar]

tadrūpakoṭikoṭyaṃśāḥ kalāḥ kaṃdarpavigrahāḥ |
jaganmohaṃ prakurvaṃti tadaṃḍāṃtarasaṃsthitāḥ || 112 ||
[Analyze grammar]

taddehavilasatkāṃtikoṭikoṭyaṃśako vibhuḥ |
tatprakāśasya koṭyaṃśa raśmayo ravivigrahāḥ || 113 ||
[Analyze grammar]

tasya svadehakiraṇaiḥ parānaṃda rasāmṛtaiḥ |
paramāmodacidrūpairnirguṇasyaikakāraṇaiḥ || 114 ||
[Analyze grammar]

tadaṃśakoṭikoṭyaṃśā jīvaṃti kiraṇātmakāḥ |
tadaṃghripaṃkajadvaṃdva nakhacaṃdra maṇiprabhāḥ || 115 ||
[Analyze grammar]

āhuḥ pūrṇabrahmaṇo'pi kāraṇaṃ vedadurgamam |
tadaṃśasaurabhānaṃtakoṭyaṃśo viśvamohanaḥ || 116 ||
[Analyze grammar]

tatsparśapuṣpagaṃdhādi nānāsaurabhasaṃbhavaḥ |
tatpriyā prakṛtistvādyā rādhikā kṛṣṇavallabhā || 117 ||
[Analyze grammar]

tatkalākoṭikoṭyaṃśā durgādyāstriguṇātmikāḥ |
tasyā aṃghrirajaḥ sparśātkoṭiviṣṇuḥ prajāyate || 118 ||
[Analyze grammar]

iti śrīpadmapurāṇe pātālakhaṃḍe vṛṃdāvanamāhātmye kṛṣṇacaritre |
ekonasaptatitamo'dhyāyaḥ || 69 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 69

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: