Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 5 Chapter 65 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

śeṣa uvāca |
kṣaṇānmūrcchāṃ jahau vīraḥ śatrughnaḥ samarāṃgaṇe |
anye'pi vīrābalino mūrcchāṃ prāptāḥ sujīvitāḥ || 1 ||
[Analyze grammar]

śatrughno vājināṃ śreṣṭhaṃ dadarśa purataḥ sthitam |
ātmānaṃ ca śirastrāṇarahitaṃ sainyajīvitam || 2 ||
[Analyze grammar]

vīkṣya citramidaṃ svāṃte cakāraca jagāda ha |
sumatiṃ maṃtriṇāṃ śreṣṭhaṃ mūrcchāvirahitaṃ tadā || 3 ||
[Analyze grammar]

kṛpāṃ kṛtvā hayaṃ prādādbālo yajñasya pūrtaye |
gacchāma rāmaṃ tarasā hayāgamanakāṃkṣiṇam || 4 ||
[Analyze grammar]

ityuktvā sa rathe sthitvā hayamādāya vegataḥ |
yayau tadāśramāddūraṃ bherīśaṃkhavivarjitaḥ || 5 ||
[Analyze grammar]

tatpṛṣṭhato mahāsainyaṃ caturaṃgasamanvitam |
cacāla kurvansaṃbhagnaṃ svabhāreṇa phaṇīśvaram || 6 ||
[Analyze grammar]

javena jāhnavīṃ tīrtvā kallolajalaśālinīm |
jagāma viṣaye svīye svakīyajanaśobhite || 7 ||
[Analyze grammar]

puṣkalena yuto rājā surathena samanvitaḥ |
rathe maṇimaye tiṣṭhanmahatkodaṃḍadhārakaḥ || 8 ||
[Analyze grammar]

hayaṃ taṃ purataḥ kṛtvā ratnamālāvibhūṣitam |
śvetātapatraṃ tasyaiva mūrdhni cāmarabhūṣitam || 9 ||
[Analyze grammar]

anekarathasāhasraiḥ parito balibhirnṛpaiḥ |
udyatkodaṃḍalalitairvīranādavibhūṣitaiḥ || 10 ||
[Analyze grammar]

krameṇa nagarīṃ prāpa sūryavaṃśavibhūṣitām |
anekaiḥ ketubhiḥ śreṣṭhairbhūṣitāṃ durgarājitām || 11 ||
[Analyze grammar]

rāmaḥ śrutvā hayaṃ prāptaṃ śatrughnena sahāmunā |
puṣkalena ca vīreṇa yayau harṣamanekadhā || 12 ||
[Analyze grammar]

kaṭakaṃ nirdideśāsau caturaṃgaṃ mahābalam |
lakṣmaṇaṃ preṣayāmāsa bhrātaraṃ balināṃ varam || 13 ||
[Analyze grammar]

lakṣmaṇaḥ sainyasahito gatvā bhrātaramāgatam |
parirebhe mudākrāṃtaḥ kṣataśobhitagātrakam || 14 ||
[Analyze grammar]

sarvatra kuśalaṃ pṛṣṭo vārtāṃ cātra cakāra saḥ |
paramaṃ harṣamāpannaḥ śatrughnaḥ saṃgato mudā || 15 ||
[Analyze grammar]

saumitriḥ svarathe sthitvā bhrātrā saha mahāmanāḥ |
sainyena mahatā vīro yayau svanagarīṃ prati || 16 ||
[Analyze grammar]

sarayūḥ puṇyasalilā pavitrita jagattrayā |
rāmapādarajaḥ pūtā śaraccaṃdrasamaprabhā || 17 ||
[Analyze grammar]

haṃsakāraṃḍavākīrṇā cakravākopaśobhitā |
vicitrataravarṇaiśca pakṣibhirnāditā bhṛśam || 18 ||
[Analyze grammar]

maṃḍapāstatra bahuśo rāmacaṃdreṇakāritāḥ |
brāhmaṇānāṃ vedavidāṃ pṛthakpāṭhaninādakāḥ || 19 ||
[Analyze grammar]

kṣatriyāstatra bahavo dhanuḥpāṇi suśobhitāḥ |
jyāṭaṃkāreṇa bahunā nādayaṃto mahītalam || 20 ||
[Analyze grammar]

bhuṃjate brāhmaṇā yatra vicitrānnairmanoharaiḥ |
parasparaṃ prapaśyaṃto vārtāṃ cakrurmanoharām || 21 ||
[Analyze grammar]

pāyasānnāni śubhrāṇi caṃdrakāṃtisamāni ca |
kṣīrājyabahuyuktāni śarkarāmiśritāni ca || 22 ||
[Analyze grammar]

apūpāstatra bahulāścaṃdrabiṃbasamāḥ śriyā |
karpūrādisugaṃdhena vāsitāḥ sumanoharāḥ || 23 ||
[Analyze grammar]

phenikāghaṭakāḥ snigdhāḥ śatacchidrā viraṃdhrakāḥ |
śaṣkulyo maṃḍakāmṛṣṭā madhurānnasamanvitāḥ || 24 ||
[Analyze grammar]

bhaktaṃ kumudasaṃkāśaṃ mudgadālivimiśritam |
sugaṃdhena samāyuktamatyaṃtaṃ prītidāyakam || 25 ||
[Analyze grammar]

odano dadhinā yukto bhīmasenasamanvitaḥ |
svādupākakaraiḥ sṛṣṭaḥ pātre muktaḥ praveṣakaiḥ || 26 ||
[Analyze grammar]

tatra keciddvijāḥ pātre nikṣiptaṃ vīkṣya pāyasam |
parasparaṃ te pratyūcuḥ kimidaṃ dṛśyate'dbhutam || 27 ||
[Analyze grammar]

kiṃ caṃdrabiṃbaṃ nabhasaḥ patitaṃ tamaso bhayāt |
amṛtaṃ tu bhavatyatra mṛtyunāśakamadbhutam || 28 ||
[Analyze grammar]

tacchrutvā roṣatāmrākṣaḥ provācānyo dvijottamaḥ |
nabhavatyeva caṃdrasya biṃbaṃ tvamṛtaviplutam || 29 ||
[Analyze grammar]

ekamiṃdorvapustvetaddṛśyate sadṛśaṃ katham |
brāhmaṇānāṃ sahasrasya pātre pātre pṛthakpṛthak || 30 ||
[Analyze grammar]

tato jānīhi kumudaṃ karpūraṃ vā bhaviṣyati |
mā jānīhi mṛgāṃkasya biṃbaṃ śubhraśriyānvitam || 31 ||
[Analyze grammar]

tāvadanyo ruṣākrāṃto dhunvansvaṃ mastakaṃ tathā |
na jānaṃti dvijā mūḍhāḥ svādujñānā vicakṣaṇāḥ || 32 ||
[Analyze grammar]

idaṃ tu kṣaudrakaṃdasyarasena paripācitam |
jānīhi śatapatrasya puṣpāṇi madhurāṇi ca || 33 ||
[Analyze grammar]

evaṃ parasparaṃ viprāḥ kaṃdamūlaphalāśinaḥ |
tarkayaṃti mune prītā rasajñāne'tilolupāḥ || 34 ||
[Analyze grammar]

tāvadanyo dvijaḥ prāha kṣattriyāṇāṃ varaṃ januḥ |
bhokṣyaṃte tādṛśaṃ tvannaṃ mahatpuṇyairupaskṛtam || 35 ||
[Analyze grammar]

tadā taṃ prābravīdvipro dattasya phalamīdṛśam |
ye dadatyagrajanmabhyaḥ prāpnuvaṃti ta īpsitam || 36 ||
[Analyze grammar]

yairarcito naiva harirnaivedyairvividhairmuhuḥ |
teṣāmetādṛśaṃ bhojyaṃ na bhavedakṣigocaram || 37 ||
[Analyze grammar]

yairnarairagrajanmāno bhojitā vividhai rasaiḥ |
bhuṃjate te svādurasaṃ pāpināṃ cakṣurujjhitam || 38 ||
[Analyze grammar]

evaṃvidhairasairmiṣṭairbhojitā dvijasattamāḥ |
maṃḍape vipaṭhaṃtaste śabdabrahmavicakṣaṇāḥ || 39 ||
[Analyze grammar]

nṛtyaṃtyeke hasantyeke nadantyeke praharṣitāḥ |
utsavo bahurudbhāti tatra śatrughna āgamat || 40 ||
[Analyze grammar]

rāmaḥ śatrughnamāyāṃtaṃ puṣkalena samanvitam |
nirīkṣyamudamudbhūtāṃ rakṣituṃ nāśakattadā || 41 ||
[Analyze grammar]

yāvaduttiṣṭhate rāmo bhrātaraṃ hayapālakam |
tāvadrāmapadelagnaḥ śatrughno bhrātṛvatsalaḥ || 42 ||
[Analyze grammar]

pādayoḥ patitaṃ vīkṣya bhrātaraṃ vinayānvitam |
parirebhe dṛḍhaṃ prītaḥ kṣatasaṃśobhitāṃgakam || 43 ||
[Analyze grammar]

aśrūṇi bahudhā muṃcanharṣācchirasi rāghavaḥ |
atyaṃtaṃ paramāṃ prāpa mudaṃ vacanadūragām || 44 ||
[Analyze grammar]

puṣkalaṃ svīyapadayornamraṃ vinayavihvalaḥ |
sudṛḍhaṃ bhujayormadhye vinīyāpīḍayadbhṛśam || 45 ||
[Analyze grammar]

hanūmaṃtaṃ tathā vīraṃ sugrīvaṃ cāṃgadaṃ tathā |
lakṣmīnidhiṃ janakajaṃ pratāpāgryaṃ ripuṃjayam || 46 ||
[Analyze grammar]

subāhuṃ sumadaṃ vīraṃ vimalaṃ nīlaratnakam |
satyavaṃtaṃ vīramaṇiṃ surathaṃ rāmasevakam || 47 ||
[Analyze grammar]

anyānapi mahābhāgānraghunāthaḥ svayaṃ tadā |
parirebhe dṛḍhaṃ snigdhānpādayoḥ praṇatānnṛpān || 48 ||
[Analyze grammar]

sumatiḥ śrīraghupatiṃ bhaktānugrahakārakam |
parirabhya dṛḍhaṃ prītaḥ saṃmukhe tiṣṭhadunnataḥ || 49 ||
[Analyze grammar]

tadā rāmo nijāmātyaṃ vīkṣya sānnidhyamāgatam |
uvāca paramaprītyā maṃtriṇaṃ vadatāṃ varaḥ || 50 ||
[Analyze grammar]

sumate maṃtriṇāṃ śreṣṭha śaṃśa me vāgmināṃ vara |
ka ete bhūmipāḥ sarve kathamatra samāgatāḥ || 51 ||
[Analyze grammar]

kutrakutra hayaḥ prāptaḥ kenakena niyaṃtritaḥ |
kathaṃ vai mocito bhrātrā mahābalasuśālinā || 52 ||
[Analyze grammar]

śeṣa uvāca |
ityukto maṃtriṇāṃ śreṣṭhaḥ sumatiḥ prāha rāghavam |
prahasanmeghagaṃbhīra nādena ca subuddhimān || 53 ||
[Analyze grammar]

sumatiruvāca |
sarvajñasya puraste'dya mayā kathamudīryate |
pṛcchasi tvaṃ lokarītyā sarvaṃ jānāsi sarvadṛk || 54 ||
[Analyze grammar]

tathāpi tava nirdeśaṃ śirasyādhāya sarvadā |
bravīmi tacchṛṇuṣvādya sarvarājaśiromaṇe || 55 ||
[Analyze grammar]

tvatprasādādaho svāminsarvatra jagatītale |
paribabhrāma te vāho bhālapatrasuśobhitaḥ || 56 ||
[Analyze grammar]

na kaścittaṃ nijagrāha svanāmabaladarpitaḥ |
svaṃ svaṃ rājyaṃ samarpyātha praṇemuste padāṃbujam || 57 ||
[Analyze grammar]

ko vā rāvaṇa daityeṃdra nihaṃturvājisattamam |
gṛhṇāti vijayākāṃkṣī jarāmaraṇavarjitaḥ || 58 ||
[Analyze grammar]

ahicchatrāṃ gatastāvattava vājī manoramaḥ |
tadrājā sumadaḥ śrutvā hayaṃ prāptaṃ tava prabho || 59 ||
[Analyze grammar]

saputraḥ prabalaḥ sarvasainyena balinā vṛtaḥ |
sarvaṃ samarpayāmāsa rājyaṃ nihatakaṃṭakam || 60 ||
[Analyze grammar]

yo rājā jagatāṃ netrīṃ mātaraṃ jagadaṃbikām |
prasādya ciramāyuṣyaṃ lebhe rājyamakaṃṭakam || 61 ||
[Analyze grammar]

sa eṣa tvāṃ praṇamati sumadaḥ prabhusevitam |
taṃ gṛhāṇa kṛpādṛṣṭyā cirāddarśanakāṃkṣakam || 62 ||
[Analyze grammar]

tataḥ subāhubhūpasya nagare balapūrite |
damanastasya vai putraḥ prajagrāha hayottamam || 63 ||
[Analyze grammar]

tena sākaṃ mahadyuddhaṃ babhūva damanena ca |
puṣkalo jayamāpede saṃmūrchya subhujātmajam || 64 ||
[Analyze grammar]

tataḥ subāhuḥ saṃkruddho raṇe pavanajaṃ balāt |
yuyudhe tava pādābjasevakaṃ balināṃ varam || 65 ||
[Analyze grammar]

tasya pādāhato jñānaṃ prāpya śāpatiraskṛtam |
tubhyaṃ samarpya sakalaṃ vājinaḥ pālako'bhavat || 66 ||
[Analyze grammar]

eṣa tvāṃ subhujo rājā praṇamatyunnatāṃgakaḥ |
kṛpādṛṣṭyābhiṣiṃca tvaṃ subāhuṃ nayakovidam || 67 ||
[Analyze grammar]

tato mukto hayo revāhrade sa nimamajja ha |
tatra prāptaṃ mohanāstraṃ śatrughnena balīyasā || 68 ||
[Analyze grammar]

tato devapure prāgācchivavāsavibhūṣite |
tatratyaṃ tu vijānāsi yatastvaṃ tatra cāgataḥ || 69 ||
[Analyze grammar]

vidyunmālī hato daityaḥ satyavānsaṃgatastataḥ |
surathena samaṃ yuddhaṃ jānāsi tvaṃ mahāmate || 70 ||
[Analyze grammar]

tataḥ kuṃḍalakānmukto hayo babhrāma sarvataḥ |
na kaścittaṃ nijagrāha svavīryabaladarpitaḥ || 71 ||
[Analyze grammar]

vālmīkerāśrame ramye hayaḥ prāpto manoramaḥ |
tatra yatkutukaṃ jātaṃ tacchṛṇuṣva narottama || 72 ||
[Analyze grammar]

tatrārbhastava sārūpyaṃ bibhratṣoḍaśavārṣikaḥ |
jagrāha vīkṣya patrāṃkaṃ vājinaṃ balavattamaḥ || 73 ||
[Analyze grammar]

tatra kālajitā yuddhaṃ mahajjātaṃ narottama |
nihatastena vīreṇa śitadhāreṇa hetinā || 74 ||
[Analyze grammar]

aneke nihatāḥ saṃkhye puṣkalādyā mahābalāḥ |
mūrcchitaṃ cāpi śatrughnaṃ cakre vīraśiromaṇiḥ || 75 ||
[Analyze grammar]

tadā rājā mahadduḥkhaṃ vicārya hṛdisaṃyuge |
kopena mūrcchitaṃ cakre vīro hi balināṃ varaḥ || 76 ||
[Analyze grammar]

sa yāvanmūrcchito rājñā tāvadanyaḥ samāgataḥ |
tenaitena ca saṃjīvya nāśitaṃ kaṭakaṃ tava || 77 ||
[Analyze grammar]

sarveṣāṃ mūrcchitānāṃ tu śastrāṇyābharaṇāni ca |
gṛhītvā vānarau baddhau jagmatuḥ svāśramaṃ prati || 78 ||
[Analyze grammar]

kṛpāṃ kṛtvā punastena datto'śvo yajñiyo mahān |
jīvanaṃ prāpitaṃ sarvaṃ kaṭakaṃ naṣṭajīvitam || 79 ||
[Analyze grammar]

vayaṃ gṛhītvā taṃ vāhaṃ prāptāstava samīpataḥ |
etadeva mayā jñātaṃ taduktaṃ te purovacaḥ || 80 ||
[Analyze grammar]

iti śrīpadmapurāṇe pātālakhaṇḍe śeṣavātsyāyanasaṃvāde rāmāśvamedhe |
sumatinivedanaṃnāma paṃcaṣaṣṭitamo'dhyāyaḥ || 65 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 65

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: