Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 5 Chapter 61 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

śatrughna uvāca |
jānāsi kiṃ mahāmaṃtrinko bālo hayamāharat |
yena me kṣapitaṃ sarvaṃ balaṃ vāridhisannibham || 1 ||
[Analyze grammar]

sumatiruvāca |
svāminnayaṃ muniśreṣṭha vālmīkerāśramo mahān |
kṣattriyāṇāmatra vāso nāstyeva paratāpana || 2 ||
[Analyze grammar]

iṃdro bhaviṣyati paramamarṣī hayamāharat |
purārirvānyathā vāhaṃ tava kaḥ samupāharet || 3 ||
[Analyze grammar]

kālajidyena nāśaṃ vai prāptaḥ paramadāruṇaḥ |
taṃ prati śrīmahārāja gaṃtā kaḥ puṣkalānyataḥ || 4 ||
[Analyze grammar]

tvaṃ ca vīrairbhaṭaiḥ sarvairājabhiḥ parivāritaḥ |
tatra gacchasva sainyena mahatā śatrukṛṃtana || 5 ||
[Analyze grammar]

gatvā sa jīvitaṃ vīraṃ baddhvā tu kutukārthine |
darśayiṣyāmi rāmāya mataṃ me tvidamādṛtam || 6 ||
[Analyze grammar]

iti vākyaṃ samākarṇya vīrānsarvānsamādiśat |
sainyena mahatā yāta yūyamāyāmi pṛṣṭhataḥ || 7 ||
[Analyze grammar]

nirdiṣṭāste kṣaṇādvīrā jagmuryatra lavo balī |
dhanurvisphārayaṃstatra sudṛḍhaṃ guṇapūritam || 8 ||
[Analyze grammar]

āyātaṃ tanmahaddṛṣṭvā balaṃ vīraprapūritam |
na kiṃcinmanasā bibhyelavena balaśālinā || 9 ||
[Analyze grammar]

lavaḥ siṃha ivottasthau mṛgānmatvā'khilānbhaṭān |
dhanurvisphārayanroṣāccharānmuṃcansahasraśaḥ || 10 ||
[Analyze grammar]

te śaraiḥ pīḍyamānāstu mahāroṣeṇa pūritāḥ |
vīraṃ bālaṃ manyamānāḥ saṃmukhaṃ prādravaṃstadā || 11 ||
[Analyze grammar]

vīrānsahasraśo dṛṣṭvā bhramibhiḥ paryavasthitān |
lavo javena saṃdhāya śarānroṣaprapūritaḥ || 12 ||
[Analyze grammar]

bhramirādyā sahasreṇa dvitīyāyutasaṃkhyayā |
tṛtīyāyutayugmena turīyāyutapaṃcabhiḥ || 13 ||
[Analyze grammar]

paṃcamī lakṣayodhānāṃ ṣaṣṭhī yodhāyutādhikaiḥ |
saptamī lakṣayugmena saptabhirbhramibhirvṛtaḥ || 14 ||
[Analyze grammar]

madhye lavo bhramivyāptaḥ sa caranvahnivattadā |
dāhayāmāsa sarvānvai sainikānbhramikārakān || 15 ||
[Analyze grammar]

kācitkhaṅgaiḥ śaraiḥ kācitkācitprāsaiśca kuṃtalaiḥ |
paṭṭiśaiḥ parighaiḥ sarvā bhramirbhagnā mahātmanā || 16 ||
[Analyze grammar]

saptabhirbhramibhirmukto rarāja sa kuśānujaḥ |
meghavṛṃdavinirmuktaḥ śaśīva śaradāgame || 17 ||
[Analyze grammar]

prāharatsarvathā yodhānbhiṃdangajakarānbahūn |
chiṃdañchirāṃsi vīrāṇāṃ cakrabhrūṇi mahāṃti ca || 18 ||
[Analyze grammar]

aneke patitā vīrā lavabāṇaprapīḍitāḥ |
mumuhuḥ samare'thānye naṣṭā anye sukātarāḥ || 19 ||
[Analyze grammar]

palāyanaparaṃ sainyaṃ lavabāṇaprapīḍitam |
vīkṣya vīro raṇe yoddhuṃ prāyātpuṣkalasaṃjñakaḥ || 20 ||
[Analyze grammar]

tiṣṭhatiṣṭheti ca vadanroṣapūritalocanaḥ |
rathe suhayaśobhāḍhye tiṣṭhanprāyāllavaṃ balī || 21 ||
[Analyze grammar]

sa lavaṃ pratyuvācātha puṣkalaḥ paramāstravit |
tiṣṭha datte mayā saṃkhye rathe suhayaśobhite || 22 ||
[Analyze grammar]

padātinā tvayā yuddhaṃ karomi kimathāhave |
tasmāttiṣṭha rathe paścādyuddhye'haṃ bhavatā saha |
etadvākyaṃ niśamyāsau lavaḥ puṣkalamabravīt || 23 ||
[Analyze grammar]

tvayā datte rathe sthitvā yuddhaṃ kuryāmahaṃ raṇe |
tadā me pāpameva syājjayaḥ saṃdigdha eva hi || 24 ||
[Analyze grammar]

na vayaṃ brāhmaṇā vīra pratigrahaparāyaṇāḥ |
vayaṃ tu kṣatriyā nityaṃ dānakarmakriyāratāḥ || 25 ||
[Analyze grammar]

idānīṃ tvadrathaṃ kopādbhanajmi pratyahaṃ bhavān |
pādacārī bhavatyeva paścādyuddhaṃ kariṣyati || 26 ||
[Analyze grammar]

puṣkalo vākyamākarṇya dharmadhairyasamanvitam |
visismāya ciraṃ citte dhanuḥ sajyamathākarot || 27 ||
[Analyze grammar]

tamāttadhanuṣaṃ dṛṣṭvā lavaḥ kopasamanvitaḥ |
cāpaṃ ciccheda pāṇisthaṃ śarasaṃdhānamācaran || 28 ||
[Analyze grammar]

sa yāvatsa guṇaṃ cāpaṃ kurute tāvaduddhataḥ |
rathabhaṃgaṃ cakārāsya samare prahasanbalī || 29 ||
[Analyze grammar]

bhagnaṃ rathaṃ svakaṃ vīkṣya dhanuśchinnaṃ mahātmanā |
mahāvīraṃ manyamānaḥ padātiḥ prādravadraṇe || 30 ||
[Analyze grammar]

ubhau dhanurdharau vīrāvubhāvapi śaroddhatau |
ubhau kṣatajavipluṣṭau chinnasannāhitāvubhau || 31 ||
[Analyze grammar]

parasparaṃ bāṇaghātaviśīrṇāvapulakṣitau |
jayākāṃkṣāṃ prakurvaṃtau parasparavadhaiṣiṇau || 32 ||
[Analyze grammar]

jayaṃtakārtikeyau vā purāriḥ purabhidyathā |
evaṃ parasparaṃ yuddhaṃ prakurvāṇau raṇāṃgaṇe || 33 ||
[Analyze grammar]

puṣkalaḥ pratyuvācātha bālaṃ śūraśiromaṇe |
tvādṛśo na mayā dṛṣṭaḥ kaścidvīraśiromaṇiḥ || 34 ||
[Analyze grammar]

śiraste pātayāmyadya bāṇaiḥ śitasuparvabhiḥ |
mā palāyasva samare prāṇānrakṣasva saṃyataḥ || 35 ||
[Analyze grammar]

evamuktvā lavaṃ vīraṃ cakāra śarapaṃjare |
puṣkalasya śarā bhūmau nabhasi vyāpya saṃsthitāḥ || 36 ||
[Analyze grammar]

śarapaṃjaramadhyastho lavaḥ puṣkalamabravīt |
mahatkarma kṛtaṃ vīra yanmāṃ bāṇairapīḍayat || 37 ||
[Analyze grammar]

ityuktvā bāṇasaṃghātaṃ pracchidya vacanaṃ punaḥ |
jagāda puṣkalaṃ vīraḥ śarasaṃdhānakovidaḥ || 38 ||
[Analyze grammar]

pālayātmānamājisthaṃ maccharāghātapīḍitaḥ |
patiṣyasi mahīpṛṣṭhe rudhireṇa pariplutaḥ || 39 ||
[Analyze grammar]

evamuktaṃ samākarṇya puṣkalaḥ kopasaṃyutaḥ |
raṇe saṃyodhayāmāsa lavaṃ vīraṃ mahābalam || 40 ||
[Analyze grammar]

lavaḥ prakupito bāṇaṃ tīkṣṇaṃ vairividāraṇam |
jagrāha lavataḥ kośādāśīviṣamiva krudhā || 41 ||
[Analyze grammar]

jājvalyamānaḥ saśaraścāpamukto lavasya ca |
hṛdayaṃ bhettumudyuktaśchinno bhāratināśu saḥ || 42 ||
[Analyze grammar]

chinne bhāratinā saṃkhye śareṇa prāṇahāriṇā |
atyaṃtaṃ kupito ghoraṃ śaramanyaṃ samādade || 43 ||
[Analyze grammar]

ākarṇākṛṣṭacāpena sa mukto niśitaḥ śaraḥ |
bibheda hṛdayaṃ tasya puṣkalasya mahāraṇe || 44 ||
[Analyze grammar]

bhinno vakṣasi vīreṇa sāyakenāśugāminā |
papāta dharaṇīpṛṣṭhe mahāśūraśiromaṇiḥ || 45 ||
[Analyze grammar]

patitaṃ taṃ samālokya puṣkalaṃ pavanātmajaḥ |
gṛhītvā rāghavabhrātre dadau mūrcchāsamanvitam || 46 ||
[Analyze grammar]

mūrcchitaṃ taṃ samālokya śokavihvalamānasaḥ |
hanūmaṃtaṃ lavaṃ haṃtuṃ nidideśa krudhānvitaḥ || 47 ||
[Analyze grammar]

hanūmānkrodhasaṃpluṣṭo lavaṃ saṃkhye mahābalam |
vijetuṃ tarasā prāgādvṛkṣamudyamya śālmalim || 48 ||
[Analyze grammar]

vṛkṣeṇa hatavānmūrdhni lavasya hanumānbalī |
tamāpataṃtaṃ tarasā ciccheda śatadhā lavaḥ || 49 ||
[Analyze grammar]

chinne nage punaḥ kopādvṛkṣānutpāṭya mūlataḥ |
tāḍayāmāsa hṛdaye mastake ca mahābalaḥ || 50 ||
[Analyze grammar]

yānyānvṛkṣānsamāhṛtyātāḍayatpavanātmajaḥ |
tāṃstāṃściccheda tarasā balavānnataparvabhiḥ || 51 ||
[Analyze grammar]

tadā śilāḥ samutpāṭya gaṃḍaśailopamāḥ kapiḥ |
pātayāmāsa śirasi kṣipravegena mārutiḥ || 52 ||
[Analyze grammar]

sa āhataḥ śilāsaṃghaiḥ saṃkhye kodaṃḍamunnayan |
bāṇaistāścūrṇayāmāsa yaṃtrikābhiryathā kaṇāḥ || 53 ||
[Analyze grammar]

tadātyaṃtaṃ prakupito mārutiḥ pucchaveṣṭanam |
cakāra samaropāṃte lavasya balinaḥ kṛtī || 54 ||
[Analyze grammar]

svaṃ pucchena samāviddhaṃ vīkṣya svāṃbāṃ hṛdi smaran |
muṣṭinā tāḍayāmāsa lāṃgūlaṃ māruterbalī || 55 ||
[Analyze grammar]

tanmuṣṭighātavyathito mārutistamamūmucat |
sa muktaḥ pucchato yuddhe śarānmuṃcannabhūdbalī || 56 ||
[Analyze grammar]

durvāraśaraghātena saṃpīḍitatanuḥ kapiḥ |
bāṇavarṣaṃ manyamāno duḥsahaṃ samare bahu || 57 ||
[Analyze grammar]

kiṃkartavyamito'smābhiḥ palāyya yadi gamyate |
tadā me svāmino lajjā tāḍayedbālako'tra mām || 58 ||
[Analyze grammar]

brahmadattavaratvāttu mūrcchā na maraṇaṃ nahi |
duḥsahā bāṇapīḍātra kiṃ kartavyaṃ mayādhunā || 59 ||
[Analyze grammar]

śatrughnaḥ samare gatvā jayaṃ prāpnotu bālakāt |
ahaṃ tāvajjayākāṃkṣī śaye kapaṭamūrcchayā || 60 ||
[Analyze grammar]

ityevaṃ mānase kṛtvā papāta raṇamaṃḍale |
paśyatāṃ sarvavīrāṇāṃ kapaṭena vimūrcchitaḥ || 61 ||
[Analyze grammar]

taṃ mūrcchitaṃ samājñāya hanūmaṃtaṃ mahābalam |
jaghāna sarvānnṛpatīñcharamokṣavicakṣaṇaḥ || 62 ||
[Analyze grammar]

iti śrīpadmapurāṇe pātālakhaṇḍe śeṣavātsyāyanasaṃvāde rāmāśvamedhe |
hanumatpatanaṃnāmaikaṣaṣṭitamo'dhyāyaḥ || 61 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 61

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: