Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 5 Chapter 60 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

śeṣa uvāca |
śatrughno nijavīrāṇāṃ chinnānbāhūnnirīkṣayan |
uvāca tānsukupito roṣasaṃdaṃśitādharaḥ || 1 ||
[Analyze grammar]

kena vīreṇa vo bāhukṛṃtanaṃ samakāri bhoḥ |
tasyāhaṃ bāhū kṛṃtāmi devaguptasya vai bhaṭāḥ || 2 ||
[Analyze grammar]

na jānāti mahāmūḍho rāmacaṃdra balaṃ mahat |
idānīṃ darśayiṣyāmi parākrāṃtyā balaṃ svakam || 3 ||
[Analyze grammar]

sa kutra vartate vīro hayaḥ kutra manoramaḥ |
ko vā'gṛhṇātsuptasarpānmūḍho jñātvā parākramam || 4 ||
[Analyze grammar]

iti te kathitā vīrā vismitā duḥkhitā bhṛśam |
rāmacaṃdra pratinidhiṃ bālakaṃ samaśaṃsata || 5 ||
[Analyze grammar]

sa śrutvā roṣatāmrākṣo bālakena hayagraham |
senānyaṃ vai kālajitamājñāpayadyuyutsukaḥ || 6 ||
[Analyze grammar]

senānīḥ sakalāṃ senāṃ vyūhayasva mamājñayā |
ripuḥ saṃprati gaṃtavyo mahābalaparākramaḥ || 7 ||
[Analyze grammar]

nāyaṃ bālo harirnūnaṃ bhaviṣyati hayaṃdharaḥ |
athavā tripurāriḥ syānnānyathā maddhayāpahṛt || 8 ||
[Analyze grammar]

avaśyaṃ kadanaṃ bhāvisainyasya balino mahat |
svacchaṃdacaritaiḥ khelannāste nirbhayadhīḥ śiśuḥ || 9 ||
[Analyze grammar]

tatra gaṃtavyamasmābhiḥ sannaddhai ripudurjayaiḥ |
etanniśamya vacanaṃ śatrughnasya sasainyapaḥ || 10 ||
[Analyze grammar]

sajjīcakāra senāṃ tāṃ durvyūḍhāṃ caturaṃgiṇīm |
sajjāṃ tāṃ śatrujiddṛṣṭvā caturaṃgayutāṃ varām || 11 ||
[Analyze grammar]

ājñāpayattato gaṃtuṃ yatra bālo hayaṃdharaḥ |
sā cacāla tadā senā caturaṃgasamanvitā || 12 ||
[Analyze grammar]

kaṃpayaṃtī mahībhāgaṃ trāsayaṃtī ripūnbalāt |
senānīstaṃ dadarśātha bālakaṃ rāmarūpiṇam || 13 ||
[Analyze grammar]

vicārya rāmapratimamabravīdvacanaṃ hitam |
bāla muṃca hayaśreṣṭhaṃ rāmasya balaśālinaḥ || 14 ||
[Analyze grammar]

senānīḥ kālajinnāma tasya bhūpasya durmadaḥ |
tvāṃ rāmapratimaṃ dṛṣṭvā kṛpā me hṛdi jāyate || 15 ||
[Analyze grammar]

anyathā tava me dausthyājjīvitaṃ na bhaviṣyati |
etadvākyaṃ samākarṇya śatrughnasya bhaṭasya hi || 16 ||
[Analyze grammar]

jahāsa kiṃcidākopāduvāca ca vacodbhutam |
gaccha muktosi taṃ rāmaṃ kathayasva hayagraham || 17 ||
[Analyze grammar]

tvatto bibhemi no śūra vākyena nayaśālinā |
mamātra gaṇanā nāsti tvādṛśāḥ koṭayo yadi || 18 ||
[Analyze grammar]

mātṛpādaprasādena tūlībhūtā na saṃśayaḥ |
kālajittava yannāma mātrākāri manojñayā || 19 ||
[Analyze grammar]

pakvabiṃbaphalasyeva varṇato na ca vīryataḥ |
darśayasvādhunā vīryaṃ svanāmabalacihnitaḥ || 20 ||
[Analyze grammar]

māṃ kālaṃ tava saṃjitya satyanāmā bhaviṣyasi |
śeṣa uvāca |
sa vākyaiḥ pavinātulyairbhinnaḥ subhaṭaśekharaḥ || 21 ||
[Analyze grammar]

cukopa hṛdaye'tyataṃ jagāda vacanaṃ punaḥ |
kasminkule samutpattiḥ kiṃ nāmāsi ca bālaka |
tvannāma nābhijānāmi kulaṃ śīlaṃ vayastathā || 22 ||
[Analyze grammar]

pādacāraṃ rathastho'hamadharmeṇa kathaṃ jaye |
tadātyaṃtaṃ prakupito jagāda vacanaṃ punaḥ || 23 ||
[Analyze grammar]

kulena kiṃ ca śīlena nāmnā vā sumanohṛdā |
lavo'haṃ lavataḥ sarvāñjeṣyāmi ripusainikān || 24 ||
[Analyze grammar]

idānīṃ tvāmapi bhaṭaṃ kariṣye pādacāriṇam |
itthamuktvā dhanuḥ sajyaṃ cakāra sa lavo balī || 25 ||
[Analyze grammar]

ṭaṃkārayāmāsa tadā vīrānākaṃpayanhṛdi |
vālmīkiṃ prathamaṃ smṛtvā jānakīṃ mātaraṃ lavaḥ || 26 ||
[Analyze grammar]

mumoca bāṇānniśitānsadyaḥ prāṇāpahāriṇaḥ |
kālajitsvadhanuḥ kṛtvā sajyaṃ kopasamanvitaḥ || 27 ||
[Analyze grammar]

tāḍayāmāsa javano lavaṃ raṇaviśāradaḥ |
tadbāṇāñchatadhā chittvā kṣaṇādvegātkuśānujaḥ || 28 ||
[Analyze grammar]

senānyaṃ virathaṃ cakre vasubhiḥ svaśarottamaiḥ |
viratho gajamānītamāruroha bhaṭairnijaiḥ || 29 ||
[Analyze grammar]

madonmattaṃ mahāvegaṃ saptadhā prasravānvitam |
gajārūḍhaṃ tu taṃ dṛṣṭvā daśabhirdhanuṣogataiḥ || 30 ||
[Analyze grammar]

bāṇairvivyādha vihasansarvānripugaṇāñjayī |
kālajittasya vīryaṃ tu dṛṣṭvā vismitamānasaḥ || 31 ||
[Analyze grammar]

gadāṃ mumoca mahatīṃ mahāyasa vinirmitām |
āpataṃtīṃ gadāṃ vegādbhārāyutavinirmitām || 32 ||
[Analyze grammar]

tridhā ciccheda tarasā kṣurapraiḥ sakuśānujaḥ |
parighaṃ niśitaṃ ghoraṃ vairiprāṇaharoditam || 33 ||
[Analyze grammar]

muktaṃ punastena lavaściccheda tarasānvitaḥ |
chittvā tatparighaṃ ghoraṃ kopādāraktalocanaḥ || 34 ||
[Analyze grammar]

gajopasthe samārūḍhaṃ manyamānaścukopa ha |
tatkṣaṇādacchinattasya śuṃḍāṃ khaḍgena daṃtinaḥ || 35 ||
[Analyze grammar]

daṃtayoścaraṇau dhṛtvā ruroha gajamastake |
mukuṭaṃ śatadhā kṛtvā kavacaṃ tu sahasradhā || 36 ||
[Analyze grammar]

keśeṣvākṛṣya senānyaṃ pātayāmāsa bhūtale |
pātitaḥ sa gajopasthātsenānīḥ kupitaḥ punaḥ || 37 ||
[Analyze grammar]

hṛdaye tāḍayāmāsa muṣṭinā vajramuṣṭinā |
sa āhato muṣṭibhistu kṣuraprānniśitāñcharān || 38 ||
[Analyze grammar]

mumoca hṛdaye kṣipraṃ kuṃḍalīkṛtadhanvavān |
sa rarāja raṇopāṃte kuṃḍalīkṛta cāpavān || 39 ||
[Analyze grammar]

śirastraṃ kavacaṃ bibhradabhedyaṃ śarakoṭibhiḥ |
sa viddhaḥ sāyakaistīkṣṇaistaṃ haṃtuṃ khaḍgamādade || 40 ||
[Analyze grammar]

daśanroṣātsvadaśanānniḥśvasannucchvasanmuhuḥ |
khaḍgahastaṃ samāyāṃtaṃ śūraṃ senāpatiṃ lavaḥ || 41 ||
[Analyze grammar]

ciccheda bhujamadhyaṃ tu sa khaḍgaḥ pāṇirāpatat |
chinnaṃ khaḍgadharaṃ hastaṃ vīkṣya kopāccamūpatiḥ || 42 ||
[Analyze grammar]

vāmena gadayā haṃtuṃ pracakrāma bhujena tam |
so'pi cchinno bhujastasya sāṃgadastīkṣṇasāyakaiḥ || 43 ||
[Analyze grammar]

tadā prakupito vīraḥ pādābhyāmahanallavam |
lavaḥ pādāhatastasya na cacāla raṇāṃgaṇe || 44 ||
[Analyze grammar]

srajāhato dvipa iva caraṇacchedanaṃ vyadhāt |
tadāpi taṃ maulināsau prahartumupacakrame || 45 ||
[Analyze grammar]

tadā lavaścamūnāthaṃ manyamāno'dhipauruṣam |
karavālaṃ samādāya kare kālānalopamam || 46 ||
[Analyze grammar]

acchinacchira etasya mahāmukuṭaśobhitam |
hāhākāro mahānāsīccamūnāthe nipātite || 47 ||
[Analyze grammar]

sainikāḥ parisaṃkruddhā lavaṃ haṃtuṃ samāgatāḥ |
lavastānsvaśarāghātaiḥ palāyanaparānvyadhāt || 48 ||
[Analyze grammar]

chinnābhinnāṃgakāḥ kecidgatā kecidraṇāṃgaṇāt |
sa nivāryākhilānyodhānvijagāha camūṃ mudā || 49 ||
[Analyze grammar]

vārāha iva niḥśvasya pralaye sumahārṇavam |
gajā bhinnā dvidhā jātā mauktikaiḥ pūritā mahī || 50 ||
[Analyze grammar]

durgamābhūdbhaṭāgryāṇāṃ parvatairvyāpṛtā yathā |
aśvāḥ kanakapalyāṇā rucirāratnarājitāḥ || 51 ||
[Analyze grammar]

apatanrudhirāpluṣṭe hrade bala suśobhitāḥ |
rathinaḥ karamadhyastha dhanurdaṃḍasuśobhinaḥ || 52 ||
[Analyze grammar]

rathopasthe nipatitāḥ svargagā iva vai surāḥ |
saṃdaṣṭauṣṭhapuṭā vaktra bhramallakṣmīvilakṣitāḥ || 53 ||
[Analyze grammar]

patitāstatra dṛśyaṃte vīrā raṇaviśāradāḥ |
susrāva śoṇitasariddhayamastakakacchapā || 54 ||
[Analyze grammar]

mahāpravāhalalitā vairiṇāṃ bhayakārikā |
keṣāṃcidbāhaviśchinnāḥ keṣāṃ pādā vikartitā || 55 ||
[Analyze grammar]

keṣāṃ karṇāśca nāsāśca keṣāṃ kavacakuṃḍale |
evaṃ tu kadanaṃ jātaṃ senānyāṃ patite raṇe || 56 ||
[Analyze grammar]

sarve nipatitā vīrā na kecijjīvitāstataḥ |
lavo jayaṃ raṇe prāpya vairivṛṃdaṃ vijitya ca || 57 ||
[Analyze grammar]

anyāgamanaśaṃkāyāṃ manaḥ kurvannavaikṣata |
kecidurvaritā yuddhādbhāgyena na raṇe mṛtāḥ || 58 ||
[Analyze grammar]

śatrughnaṃ savidhe jagmuḥ śaṃsituṃ vṛttamadbhutam |
gatvā te kathayāmāsuryathāvṛttaṃ raṇāṃgaṇe || 59 ||
[Analyze grammar]

kālajinnidhanaṃ bālāccitrakāri raṇodyamam |
tacchrutvā vismayaṃ prāptaḥ śatrughnastānuvāca ha || 60 ||
[Analyze grammar]

hasanroṣāddaśandaṃtānbālagrāha hayaṃ smaran |
re vīrāḥ kiṃ madonmattā yūyaṃ kiṃ vā chalagrahāḥ || 61 ||
[Analyze grammar]

kiṃ vā vaikalyamāyātaṃ kālajinmaraṇaṃ katham |
yaḥ saṃkhye vairivṛṃdānāṃ dāruṇaḥ samitiṃjayaḥ || 62 ||
[Analyze grammar]

taṃ kathaṃ bālako jīyādyamasyāpi durāsadam |
śatrughnavākyaṃ saṃśrutya vīrāḥ procurasṛkplutāḥ || 63 ||
[Analyze grammar]

nāsmākaṃ madamattādi na cchalo na ca devanam |
kālajinmaraṇaṃ satyaṃ lavājjānīhi bhūpate || 64 ||
[Analyze grammar]

balaṃ ca kṛtsnaṃ mathitaṃ bālenātulaśauṃḍinā |
ataḥ paraṃ tu yatkāryaṃ ye preṣyā nṛvarottamāḥ || 65 ||
[Analyze grammar]

bālaṃ jñātvā bhavānnātra karotu balasāhasam |
iti śrutvā vacasteṣāṃ vīrāṇāṃ śatruhā tadā || 66 ||
[Analyze grammar]

sumatiṃ ca matiśreṣṭhamuvāca raṇakāraṇe || 67 ||
[Analyze grammar]

iti śrīpadmapurāṇe pātālakhaṇḍe śeṣavātsyāyanasaṃvāde rāmāśvamedhe kuśalavayuddhe |
sainyaparājaya kālajitsenānīmaraṇaṃnāma ṣaṣṭitamo'dhyāyaḥ || 60 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 60

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: