Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 5 Chapter 58 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

śeṣa uvāca |
bharataṃ mūrcchitaṃ dṛṣṭvā raghunāthaḥ suduḥkhitaḥ |
pratīhāramuvācedaṃ śatrughnaṃ prāpayāśu mām || 1 ||
[Analyze grammar]

tadvākyaṃ proktamākarṇya kṣaṇācchatrughnamānayat |
yatra rāmo nijabhrātā bharatena saha sthitaḥ || 2 ||
[Analyze grammar]

bharataṃ mūrcchitaṃ dṛṣṭvā raghunāthaṃ ca duḥkhitam |
praṇamya duḥkhito'vocatkimidaṃ dāruṇaṃ mahat || 3 ||
[Analyze grammar]

tadā rāmoṃ'tyajaproktaṃ vākyaṃ lokavigarhitam |
taṃ pratyuvāca rāmo'sau śatrughnaṃ padasevakam || 4 ||
[Analyze grammar]

adhomukho dīnaravo gadgadākṣaravepathuḥ |
śṛṇu bhrātarvaco me'dya kuru tatkṣipramādarāt || 5 ||
[Analyze grammar]

yathā syādvimalākīrtirgaṃgeva pṛthivīṃ gatā |
sītāyā vācyamatulaṃ loke śrutvāṃtyajoditam || 6 ||
[Analyze grammar]

hātumicchāmi dehaṃ svamenāṃ vā jānakīṃ kila |
iti vākyaṃ samākarṇya rāmasya kila śatruhā || 7 ||
[Analyze grammar]

savepathuḥ papātorvyāṃ duḥkhitaḥ paradāraṇaḥ |
saṃjñāṃ prāpya muhūrtena raghunāthamavocata || 8 ||
[Analyze grammar]

śatrughna uvāca |
kimetaducyate svāmiñjānakīṃ prati dāruṇam |
pākhaṃḍairduṣṭacittaiśca sarvadharmabahiṣkṛtaiḥ || 9 ||
[Analyze grammar]

niṃditā śrutiragrāhyā bhavati tvagryajanmanām |
jāhnavī sarvalokānāṃ pāpaghnī duritāpahā || 10 ||
[Analyze grammar]

nispṛṣṭā pāpibhiḥ puṃbhiḥ sā sparśenārhitā satām |
sūryo jagatprakāśāya samudeti jagatyaho || 11 ||
[Analyze grammar]

ulūkānāṃ rucikaro na bhavettatra kā kṣatiḥ |
tasmāttvamenāṃ gṛhṇīṣva mā tyajāniṃditāṃ striyam || 12 ||
[Analyze grammar]

śrīrāmabhadrakṛpayā kuruṣva vacanaṃ mama |
etacchrutvā vacastasya śatrughnasya mahātmanaḥ || 13 ||
[Analyze grammar]

punaḥpunarjagādedaṃ yaduktaṃ bharataṃ prati |
tanniśamya vaco bhrāturduḥkhapūrapariplutaḥ || 14 ||
[Analyze grammar]

papāta mūrcchito bhūmau chinnamūla iva drumaḥ |
bhrātaraṃ patitaṃ vīkṣya śatrughnaṃ duḥkhito bhṛśam || 15 ||
[Analyze grammar]

pratīhāramuvācedaṃ lakṣmaṇaṃ tvānayāṃtikam |
sa lakṣmaṇagṛhaṃ gatvā nyavedayadidaṃ vacaḥ || 16 ||
[Analyze grammar]

pratīhāra uvāca |
svāminrāmo bhavaṃtaṃ tu samāhvayati vegataḥ |
sa tacchrutvā samāhvānaṃ rāmacaṃdreṇa vegataḥ || 17 ||
[Analyze grammar]

jagāma tarasā tatra yatra sa bhrātṛko'naghaḥ |
bharataṃ mūrcchitaṃ dṛṣṭvā śatrughnamapi mūrcchitam || 18 ||
[Analyze grammar]

śrīrāmacaṃdraṃ duḥkhārtaṃ duḥkhito vākyamabravīt |
kimetaddāruṇaṃ rājandṛśyate mūrcchanādikam || 19 ||
[Analyze grammar]

tadāśu śaṃsa māṃ sarvaṃ kāraṇaṃ mukhyato'nagha |
evaṃ vadaṃtaṃ nṛpatirvṛttāṃtaṃ sarvamāditaḥ || 20 ||
[Analyze grammar]

śaśaṃsa lakṣmaṇaṃ kṣipraṃ duḥkhapūrapariplutam |
lakṣmaṇastadvacaḥ śrutvā sītāyāstyāgasaṃbhavam || 21 ||
[Analyze grammar]

niḥśvasanmuhurucchvāsaṃ stabdhagātra ivābhavat |
bhrātaraṃ stabdhagātraṃ ca kaṃpamānaṃ muhurmuhuḥ || 22 ||
[Analyze grammar]

na kiṃcana vadantaṃ taṃ vīkṣya śokārdito'bravīt |
kiṃ kariṣyāmyahaṃ bhūmau sthitvā duryaśasāṃkitaḥ || 23 ||
[Analyze grammar]

tyajāmīdaṃ vapuḥ śrīmallokabhītyā ca śokavān |
sarvadā bhrātaro mahyaṃ madvākyakaraṇotsukāḥ || 24 ||
[Analyze grammar]

idānīṃ tepi daivena pratikūlavacaḥ karāḥ |
kutra gacchāmi kaṃ yāmi hasiṣyaṃti nṛpā bhuvi || 25 ||
[Analyze grammar]

duryaśo lāṃchitaṃ māṃ vai kuṣṭhinaṃ rūpavannarāḥ |
manorvaṃśe purā bhūpā jātā jātā guṇādhikāḥ || 26 ||
[Analyze grammar]

idānīṃ mayi jāte tu viparītaṃ babhūva tat |
iti saṃbhāṣamāṇaṃ taṃ rāmabhadraṃ samīkṣya saḥ || 27 ||
[Analyze grammar]

saṃstabhyāśrūṇi vipulānyuvāca vikala svaraḥ |
svāminviṣādaṃ mā kārṣīḥ kathaṃ tava matirhṛtā || 28 ||
[Analyze grammar]

sītāmaniṃditāṃ ko nu tyajati śrutavānbhavān |
ākārayāmi rajakaṃ paripṛcchāmi taṃ prati || 29 ||
[Analyze grammar]

kathaṃ tvayāniṃditā sā jānakī yoṣitāṃ varā |
tava deśe balātkaścidbādhyate na jano'lpakaḥ || 30 ||
[Analyze grammar]

tasmāttasya yathāsvāṃte pratītiḥ syāttathācara |
kimarthaṃ tyajyate bhīruḥ pativrataparāyaṇā || 31 ||
[Analyze grammar]

manasā vacasā nānyaṃ jānāti janakātmajā |
tasmādenāṃ gṛhāṇa tvametāṃ mā tyaja jānakīm || 32 ||
[Analyze grammar]

mamopari kṛpāṃ kṛtvā maduktaṃ saṃśrayāśu tat |
evaṃ vadaṃtaṃ pratyūce rāmaḥ śokena karṣitaḥ || 33 ||
[Analyze grammar]

lakṣmaṇaṃ dharmavākyena bodhayaṃstyajanodyamaḥ || 34 ||
[Analyze grammar]

rāma uvāca |
kathaṃ tu māṃ bravīṣi tvaṃ mā tyajaināmaniṃditām |
lokāpavādāttyakṣye'haṃ jānannapi vipāpinīm || 35 ||
[Analyze grammar]

svayaśaḥ kāraṇe'haṃ svaṃ dehaṃ tyakṣyāmyaśobhanam |
tvāmapi bhrātaraṃ tyakṣye lokavādādvigarhitam || 36 ||
[Analyze grammar]

kimutānye gṛhāḥ putrā mitrāṇi vasuśobhanam |
svayaśaḥkāraṇe sarvaṃ tyajāmi kimu maithilīm || 37 ||
[Analyze grammar]

na tathā me priyo bhrātā na kalatraṃ na bāṃdhavāḥ |
yathā me vimalākīrtirvallabhā lokaviśrutā || 38 ||
[Analyze grammar]

idānīṃ rajako naiva praṣṭavyo bhavati dhruvam |
kālena sarvaṃ bhavitā lokacittasya raṃjanam || 39 ||
[Analyze grammar]

āmayo yadvadāmastu na cikitsyo bhavetkṣitau |
sakālena parīpākādbheṣajādeva naśyati || 40 ||
[Analyze grammar]

tathā kālena saṃbhāvi sāṃprataṃ mā vilaṃbaya |
tyajaināṃ vipine sādhvīṃ māṃ vā khaḍgena ghātaya || 41 ||
[Analyze grammar]

ityuktaṃ vākyamākarṇya duḥkhito'bhūttadā mahān |
ciṃtayāmāsa ca svāṃte lakṣmaṇaḥ śokakarṣitaḥ || 42 ||
[Analyze grammar]

pitrājñapto jāmadagnyo mātaraṃ cāpyaghātayat |
gurorājñā naiva laṃghyā yuktā'yuktāpi sarvathā || 43 ||
[Analyze grammar]

tasmādenāṃ tyajāmyeva rāmasya priyakāmyayā |
iti saṃciṃtya manasi bhrātaraṃ pratyuvāca saḥ || 44 ||
[Analyze grammar]

lakṣmaṇauvāca |
akṛtyamapi kāryaṃ vai gurvājñāṃ naiva laṃghayet |
tasmātkurve bhavadvākyaṃ yattvaṃ vadasi suvrata || 45 ||
[Analyze grammar]

ityevaṃ bhāṣamāṇaṃ taṃ lakṣmaṇaṃ pratyuvāca saḥ |
sādhusādhu mahāprājña tvayā me toṣitaṃ manaḥ || 46 ||
[Analyze grammar]

adyaiva rātrau jānakyā dohadastāpasī kṣaṇe |
tanmiṣeṇa rathe sthāpya mocayaināṃ mahāvane || 47 ||
[Analyze grammar]

itthaṃ bhāṣitamākarṇya viśuṣyadvadano'bhitaḥ |
rudanbāṣpakalāṃ muṃcañjagāma svaṃ niveśanam || 48 ||
[Analyze grammar]

sumaṃtraṃ tu samāhūya vacanaṃ tamathābravīt |
rathaṃ me kuru sajjaṃ vai sadaśvavarabhūṣitam || 49 ||
[Analyze grammar]

sa tadvākyaṃ samākarṇya rathamānītavāṃstadā |
ānītaṃ taṃ rathaṃ dṛṣṭvā lakṣmaṇaḥ śokakarṣitaḥ || 50 ||
[Analyze grammar]

paramaṃ duḥkhamāpannaḥ saṃruhya syaṃdanaṃ varam |
niḥśvasañjānakīgehaṃ pratasthe bhrātṛsevakaḥ || 51 ||
[Analyze grammar]

gatvā cāṃtaḥpure bhrātā rāmasya mithilātmajām |
pratyūce niḥśvasanvākyaṃ duḥkhapūrapariplutaḥ || 52 ||
[Analyze grammar]

mātarjānaki rāmeṇa preṣito bhavanaṃ tava |
tāpasīḥ prati yāhi tvaṃ dohadaprāptihetave || 53 ||
[Analyze grammar]

iti vākyaṃ samākarṇya lakṣmaṇasya videhajā |
paramaṃ harṣamāpannā lakṣmaṇaṃ pratyabhāṣata || 54 ||
[Analyze grammar]

jānakyuvāca |
dhanyāhaṃ maithilī rājñī rāmasya caraṇasmarā |
yasyā dohadapūrtyarthaṃ preṣayāmāsa lakṣmaṇam || 55 ||
[Analyze grammar]

adyāhaṃ tā vanacarīstāpasīḥ patidevatāḥ |
namaskuryāṃ ca vāsobhiḥ pūjayāmi manoharāḥ || 56 ||
[Analyze grammar]

ityuktvā ramyavastrāṇi mahārhābharaṇāni ca |
maṇīnvimalamuktāśca karpūrādisugaṃdhimat || 57 ||
[Analyze grammar]

caṃdanādikavastūni vicitrāṇi sahasradhā |
jagrāha raghunāthasya patnī svapriyakāmyayā || 58 ||
[Analyze grammar]

sītā gṛhītvā sarvāṇi dāsīnāṃ karayormuhuḥ |
lakṣmaṇaṃ pratigacchaṃtī dehalyāṃ cāskhalattadā || 59 ||
[Analyze grammar]

avicārya tadautsukyāllakṣmaṇaṃ priyakāriṇam |
uvāca kutra saratho yena māṃ prāpayiṣyasi || 60 ||
[Analyze grammar]

sa niḥśvasanrathaṃ haimaṃ jānakyā saha nirviśat |
sumaṃtraṃ pratyuvācāsau cālayāśvānmanojavān || 61 ||
[Analyze grammar]

sa suyuktaṃ rathaṃ vākyāllakṣmaṇasya tu cāhvayat |
aśrupūrṇamukhaṃ paśyaṃllakṣmaṇaṃ sa muhurmuhuḥ || 62 ||
[Analyze grammar]

āhatāstena kaśayā vāhāstasyāpatanpathi |
na calaṃti yadā vāhāstadā lakṣmaṇamabravīt || 63 ||
[Analyze grammar]

sumaṃtra uvāca |
svāmiṃścalaṃti no vāhā yatnena paricālitāḥ |
kiṃ karomi na jāne'tra kāraṇaṃ vāhapātane || 64 ||
[Analyze grammar]

evaṃ bruvaṃtaṃ pratyūce lakṣmaṇo gadgadasvaraḥ |
sārathiṃ dhairyamāsthāya tāḍayaitānkaśādibhiḥ || 65 ||
[Analyze grammar]

etacchrutvoditaṃ yaṃtā kathaṃcitsamacālayat |
tadā sphuraddakṣanetraṃ jānakyā duḥkhaśaṃsakam || 66 ||
[Analyze grammar]

tadaiva hṛdaye śokaḥ samabhūdduḥkhaśaṃsakaḥ |
tadaiva pakṣiṇaḥ puṇyāḥ kurvaṃti parivartanam || 67 ||
[Analyze grammar]

evaṃ vīkṣyaiva vaidehī pratyuvācātha devaram |
kathaṃ me tāpasīkṣāyai yātumicchā raghūdvaha || 68 ||
[Analyze grammar]

rāme bhūyāddhi kalyāṇaṃ bharate vā tathānuje |
tatprajāsu ca sarvatra mā bhavaṃtu viparyayāḥ || 69 ||
[Analyze grammar]

evaṃ bruvaṃtīṃ saṃvīkṣya jānakīṃ ca sa lakṣmaṇaḥ |
na kiṃciduktavānruddha kaṃṭho bāṣpaprapūritaḥ || 70 ||
[Analyze grammar]

sā gacchaṃtī mṛgānvāmaṃ parivartanakārakān |
apaśyadduḥkhasaṃghātakārakānsamabhāṣata || 71 ||
[Analyze grammar]

adya yanme mṛgā vāmaṃ vartayaṃti tadiṣyate |
śrīrāmacaraṇau muktvā gacchaṃtyāyuktameva tat || 72 ||
[Analyze grammar]

mahilānāṃ parodharmaḥ svabhartṛcaraṇārcanam |
tanmuktvānyatra yāṃtyā me yadbhavedyuktameva tat || 73 ||
[Analyze grammar]

evaṃ pathi vicāraṃ tu kurvaṃtyā paramārthataḥ |
jāhnavī dadṛśe devyā munivṛṃdaikasevitā || 74 ||
[Analyze grammar]

yasyāṃ jalasya kallolā dṛśyaṃte dugdhasaṃnibhāḥ |
taraṃgo dṛśyate yatra svargasopānamūrtibhṛt || 75 ||
[Analyze grammar]

yasyā vārikaṇasparśānmahāpātakasaṃcayaḥ |
palāyate na kutrāpi sthānamīkṣansamaṃtataḥ || 76 ||
[Analyze grammar]

gaṃgāṃ prāpyātha saumitrirjānakīṃ syaṃdane sthitām |
uvāca nirgaladbāṣpa ehi sīte rathādbhuvi || 77 ||
[Analyze grammar]

sītā tadvākyamākarṇya kṣaṇādavatatāra sā |
lakṣmaṇena dhṛtā bāhau skhalaṃtī pathi kaṃṭakaiḥ || 78 ||
[Analyze grammar]

iti śrīpadmapurāṇe pātālakhaṇḍe śeṣavātsyāyanasaṃvāde rāmāśvamedhe |
jānakyā gaṃgādarśanaṃnāma aṣṭapaṃcāśattamo'dhyāyaḥ || 58 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 58

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: