Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 5 Chapter 48 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

śeṣa uvāca |
iti proktaṃ tu muninā saṃśrutya paravīrahā |
vismayaṃ mānayāmāsa hṛdi śaunakamabravīt || 1 ||
[Analyze grammar]

śatrughna uvāca |
karmaṇo gahanā vārtā yayā sātvakanāmadhṛt |
divaṃ prāpto'pi mahatā karmaṇā rākṣasīkṛtaḥ || 2 ||
[Analyze grammar]

svāminvada maharṣe tvaṃ karmaṇāṃ svagatiryathā |
yena karmavipākena yādṛśaṃ narakaṃ bhavet || 3 ||
[Analyze grammar]

śaunaka uvāca |
dhanyosi rāghavaśreṣṭha yatte matiriyaṃ śubhā |
jānannapi hitārthāya lokānāṃ tvaṃ bravīṣi bhoḥ || 4 ||
[Analyze grammar]

kathayāmi vicitrāṇāṃ karmaṇāṃ vividhā gatīḥ |
tāḥ śṛṇuṣva mahārāja yacchrutvā mokṣamāpnuyāt || 5 ||
[Analyze grammar]

paravittaṃ parāpatyaṃ kalatraṃ pārakaṃ ca yaḥ |
balātkāreṇa gṛhṇāti bhogabuddhyā ca durmatiḥ || 6 ||
[Analyze grammar]

kālapāśena saṃbaddho yamadūtairmahābalaiḥ |
tāmisre pātyate tāvadyāvadvarṣasahasrakam || 7 ||
[Analyze grammar]

tatra tāḍanamuddhūtāḥ kurvaṃti yamakiṃkarāḥ |
pāpabhogena saṃtaptastato yoniṃ tu śaukarīm || 8 ||
[Analyze grammar]

tatra bhuktvā mahāduḥkhaṃ mānuṣatvaṃ gamiṣyati |
rogādicihnitaṃ tatra duryaśo jñāpakaṃ svakam || 9 ||
[Analyze grammar]

bhūtadrohaṃ vidhāyaiva kevalaṃ svakuṭuṃbakam |
puṣṇāti pāpanirataḥ soṃ'dhatāmisrake patet || 10 ||
[Analyze grammar]

ye narā iha jaṃtūnāṃ vadhaṃ kurvaṃti vai mṛṣā |
te raurave nipātyaṃte bhidyaṃte rurubhī ruṣā || 11 ||
[Analyze grammar]

yaḥ svodarārthe bhūtānāṃ vadhamācarati sphuṭam |
mahārauravasaṃjñe tu pātyate sa yamājñayā || 12 ||
[Analyze grammar]

yo vai nijaṃ tu janakaṃ brāhmaṇaṃ dveṣṭi pāpakṛt |
kālasūtre mahāduṣṭe yojanāyutavistṛte || 13 ||
[Analyze grammar]

yāvaṃti paśuromāṇi gavāṃ dveṣaṃ karoti yaḥ |
tāvadvarṣasahasrāṇi pacyate yamakiṃkaraiḥ || 14 ||
[Analyze grammar]

yo bhūmau bhūpatirbhūtvā daṃḍāyogyaṃ tu daṃḍayet |
karoti brāhmaṇasyāpi dehadaṃḍaṃ ca lolupaḥ || 15 ||
[Analyze grammar]

sa sūkaramukhairduṣṭaiḥ pīḍyate yamakiṃkaraiḥ |
paścādduṣṭāsu yonīṣu jāyate pāpamuktaye || 16 ||
[Analyze grammar]

brāhmaṇānāṃ gavāṃ ye tu dravyaṃ vṛttaṃ tathālpakam |
vṛttiṃ vā gṛhṇate mohālluṃpaṃti svabalānnarāḥ || 17 ||
[Analyze grammar]

te paratrāṃdhakūpe ca pātyaṃte ca mahārditāḥ |
yo'nnaṃ svayamupāhṛtya madhuraṃ cāttilolupaḥ || 18 ||
[Analyze grammar]

na devāya na suhṛde dadāti rasanāparaḥ |
sa patatyeva narake kṛmibhojanasaṃjñite || 19 ||
[Analyze grammar]

anāpadi naro yastu hiraṇyādīnyapāharet |
brahmasvaṃ vā mahāduṣṭe saṃdaṃśe narake patet || 20 ||
[Analyze grammar]

yaḥ svadehaṃ prapuṣṇāti nānyaṃ jānāti mūḍhadhīḥ |
sa pātyate tailatapte kuṃbhīpāke'tidāruṇe || 21 ||
[Analyze grammar]

yo nāgamyāṃ striyaṃ mohādyoṣidbhāvācca kāmayet |
taṃ tayā kiṃkarāḥ sūrmyā pariraṃbhaṃ ca kurvate || 22 ||
[Analyze grammar]

ye balādvedamaryādāṃ luṃpaṃti svabaloddhatāḥ |
te vaitaraṇyāṃ patitā māṃsaśoṇitabhakṣakāḥ || 23 ||
[Analyze grammar]

vṛṣaladyaṃ yaḥ striyaṃ kṛtvā tayā gārhasthyamācaret |
pūyode nipatatyeva mahāduḥkhasamanvitaḥ || 24 ||
[Analyze grammar]

ye daṃbhamāśrayaṃte vai dhūrtā lokasya vaṃcane |
vaiśase narake mūḍhāḥ pataṃti yamatāḍitāḥ || 25 ||
[Analyze grammar]

ye savarṇāṃ striyaṃ mūḍhā retaḥ svaṃ pāyayaṃti ca |
retaḥkulyāsu te pāpā retaḥpāneṣu tatparāḥ || 26 ||
[Analyze grammar]

ye caurā vahnidā duṣṭā garadā grāmaluṃṭhakāḥ |
sārameyādane te vai pātyaṃte pātakānvitāḥ || 27 ||
[Analyze grammar]

kūṭasākṣyaṃ vadatyaddhā puruṣaḥ pāpasaṃbhṛtaḥ |
parakīyaṃ tu dravyaṃ yo harati prasabhaṃ balī || 28 ||
[Analyze grammar]

so'vīcinarake pāpī avāgvaktraḥ patatyadhaḥ |
tatra duḥkhaṃ mahadbhuktvā pāpiṣṭhāṃ yonimāvrajet || 29 ||
[Analyze grammar]

yo naro rasanāsvādātsurāṃ pibati mūḍhadhīḥ |
taṃ pāyayaṃti lohasya rasaṃ dharmasya kiṃkarāḥ || 30 ||
[Analyze grammar]

yo gurūnavamanyeta svavidyācāradarpitaḥ |
sa mṛtaḥ pātyate kṣāranarake'dhomukhaḥ pumān || 31 ||
[Analyze grammar]

viśvāsaghātaṃ kurvaṃti ye narā dharmaniṣkṛtāḥ |
śūlaprote ca narake pātyaṃte bahuyātane || 32 ||
[Analyze grammar]

piśuno yo narānsarvānudvejayati vākyataḥ |
daṃdaśūke ca patito daṃdaśūkaiḥ sa daśyate || 33 ||
[Analyze grammar]

evaṃ rājannaneke vai narakāḥ pāpakāriṇām |
pāpaṃ kṛtvā prayāṃtyete pīḍāṃ yāṃti sudāruṇām || 34 ||
[Analyze grammar]

yairna śrutā rāmakathā na paropakṛtiḥ kṛtā |
teṣāṃ sarvāṇi duḥkhāni bhavaṃti narakāṃtare || 35 ||
[Analyze grammar]

atra yasya sukhaṃ svarge bhūyāttasya itīryate |
ye duḥkhino rogayutā narakādāgatāśca te || 36 ||
[Analyze grammar]

śeṣa uvāca |
etacchrutvā mahīpālaḥ kaṃpamānaḥ kṣaṇe kṣaṇe |
papraccha bhūyastaṃ vipraṃ sarvasaṃśayanuttaye || 37 ||
[Analyze grammar]

tattatpāpasya cihnāni kathayasva mahāmune |
kena pāpena kiṃ cihnaṃ bhūloke upajāyate || 38 ||
[Analyze grammar]

iti śrutvā tu tadvākyaṃ muniḥ provāca bhūpatim |
śṛṇu rājanpravakṣyāmi cihnāni pāpakāriṇām || 39 ||
[Analyze grammar]

śaunaka uvāca |
surāpaḥ śyāmadaṃtaśca narakāṃte prajāyate |
abhakṣyabhakṣakārī ca jāyate gulmakodaraḥ || 40 ||
[Analyze grammar]

udakyāvīkṣitaṃ bhuktvā jāyate kṛmilodaraḥ |
śvamārjārādisaṃspṛṣṭaṃ bhuktvā durgaṃdhimānbhavet || 41 ||
[Analyze grammar]

anivedya surādibhyo bhuṃjāno jāyate naraḥ |
udare rogavānduḥkhī mahārogaprapīḍitaḥ || 42 ||
[Analyze grammar]

parānnavighnakaraṇādajīrṇamabhijāyate |
maṃdodarāgnirbhavati sati dravye kadannadaḥ || 43 ||
[Analyze grammar]

viṣadaśchardirogī syānmārgahā pādarogavān |
piśuno narakasyāṃte jāyate śvāsakāsavān || 44 ||
[Analyze grammar]

dhūrto'pasmārarogī syācchūlī ca paratāpanaḥ |
dāvāgnidāyakaścaiva raktātīsāravānbhavet || 45 ||
[Analyze grammar]

surālaye jale vāpi śakṛtkṣepaṃ karoti yaḥ |
gudarogo bhavettasya pāparūpaḥ sudāruṇaḥ || 46 ||
[Analyze grammar]

garbhapātanajā rogāḥ kṣayamehajalodarāḥ |
pratimā bhaṃgakārī ca apratiṣṭhaśca jāyate || 47 ||
[Analyze grammar]

duṣṭavādī khaṃḍitaḥ syātkhalvāṭaḥ paraniṃdakaḥ |
sabhāyāṃ pakṣapātī ca jāyate pakṣaghātavān || 48 ||
[Analyze grammar]

paroktahāsyakṛtkāṇaḥ kunakhī viprahemahṛt |
tuṃdīvarī tāmracauraḥ kāṃsyahṛtpuṃḍarīkikaḥ || 49 ||
[Analyze grammar]

trapuhārī ca puruṣo jāyate piṃgamūrddhajaḥ |
śīsahārī ca puruṣo jāyate śīrṣarogavān || 50 ||
[Analyze grammar]

ghṛtacaurastu puruṣo jāyate netrarogavān |
lohahārī ca puruṣo barbarāṃgaḥ prajāyate || 51 ||
[Analyze grammar]

carmahārī ca puruṣo jāyate medasā vṛtaḥ |
madhucaurastu puruṣo jāyate bastigaṃdhavān || 52 ||
[Analyze grammar]

tailacauryeṇa bhavati naraḥ kaṇḍvātipīḍitaḥ |
āmānnaharaṇāccaiva daṃtahīnaḥ prajāyate || 53 ||
[Analyze grammar]

pakvānnaharaṇāccaiva jihvārogayuto bhavet |
mātṛgāmī ca puruṣo jāyate liṃgavarjitaḥ || 54 ||
[Analyze grammar]

gurujāyābhigamanānmūtrakṛcchraḥ prajāyate |
bhaginīṃ caiva gamane pītakuṣṭhaḥ prajāyate || 55 ||
[Analyze grammar]

svasutāgamane caiva raktakuṣṭhaḥ prajāyate |
bhrātṛbhāryābhigamane gulmakuṣṭhaḥ prajāyate || 56 ||
[Analyze grammar]

svāmigamyādigamane jāyate dadrumaṃḍalam |
viśvastabhāryāgamane gajacarmā prajāyate || 57 ||
[Analyze grammar]

pitṛṣvasrabhigamane dakṣiṇāṃge vraṇī bhavet |
mātulānyāstu gamane vāmāṃge vraṇavānbhavet || 58 ||
[Analyze grammar]

pitṛvyapatnīgamane kaṭau kuṣṭhaḥ prajāyate |
mitrabhāryābhigamane mṛtabhāryaḥ prajāyate || 59 ||
[Analyze grammar]

svagotrastrīprasaṃgena jāyate ca bhagaṃdaraḥ |
tapasvinīprasaṃgena prameho jāyate nare || 60 ||
[Analyze grammar]

śrotriyastrīprasaṃgena jāyate nāsikāvraṇī |
dīkṣitastrīprasaṃgena jāyate duṣṭaraktasṛk || 61 ||
[Analyze grammar]

svajātijāyāgamane jāyate hṛdayavraṇī |
jātyunnatastrīgamane jāyate mastakavraṇī || 62 ||
[Analyze grammar]

paśuyonau ca gamanānmūtraghātaḥ prajāyate |
ete doṣā narāṇāṃ syurnarakāṃte na saṃśayaḥ || 63 ||
[Analyze grammar]

strīṇāmapi bhavaṃtyete tattatpuruṣasaṃgamāt |
evaṃ rājanhi cihnāni kīrtitāni supāpinām || 64 ||
[Analyze grammar]

dānapuṇyaprasaṃgena tīrthādikriyayā tathā |
rāmasya caritaṃ śrutvā tapasā vākṣayaṃ vrajet || 65 ||
[Analyze grammar]

sarveṣāmeva pāpānāṃ harikīrtidhunī nṛṇām |
kṣālayetpāpināṃ paṃkaṃ nātra kāryā vicāraṇā || 66 ||
[Analyze grammar]

yo nāvamanyeta hariṃ tasya yāgāvidhi śrutāḥ |
tīrthānyapi supuṇyāni pāvituṃ na kṣamāṇi tam || 67 ||
[Analyze grammar]

hasate kīrtyamānaṃ yaścaritraṃ jñānadurbalaḥ |
na tasya narakānmuktiḥ kalpāṃte'pi bhaviṣyati || 68 ||
[Analyze grammar]

yā hi rājanvimokṣārthaṃ hayasyānucaraiḥ saha |
śrāvaya śrīśacaritaṃ yato vāhagatirbhavet || 69 ||
[Analyze grammar]

śeṣa uvāca |
iti śrutvā prahṛṣṭo'bhūcchatrughnaḥ paravīrahā |
praṇamya taṃ parikramya yayau sevakasaṃyutaḥ || 70 ||
[Analyze grammar]

tatra gatvā sa hanumānhayavaryasya pārśvataḥ |
uvāca rāmacaritaṃ mahādurgatināśakam || 71 ||
[Analyze grammar]

yāhi deva vimānaṃ svaṃ rāmakīrtanapuṇyataḥ |
svairaṃ cara svaloke tvaṃ mukto bhava kuyonitaḥ || 72 ||
[Analyze grammar]

iti vākyaṃ samākarṇya śatrughno yāvadāsthitaḥ |
tāvaddadarśa vimalaṃ devaṃ vaimānikaṃ varam || 73 ||
[Analyze grammar]

sa uvāca vimukto'haṃ rāmakīrtanasaṃśruteḥ |
yāmi svaṃ bhavanaṃ rājannājñāpaya mahāmate || 74 ||
[Analyze grammar]

ityuktvā prayayau devo vimāne sve paristhitaḥ |
tadā vismayamāpuste śatrughnena sahānugāḥ || 75 ||
[Analyze grammar]

tato vāho vinirmukto gātrastaṃbhācca bhūtalāt |
yayau tadvipinaṃ sarvaṃ bhramanpakṣisamākulam || 76 ||
[Analyze grammar]

iti śrīpadmapurāṇe pātālakhaṃḍe rāmāśvamedhe śeṣavātsyāyanasaṃvāde haya |
nirmuktirnāmāṣṭacatvāriṃśattamo'dhyāyaḥ || 48 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 48

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: