Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 5 Chapter 45 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

śeṣa uvāca |
gurubhāṣitamākarṇya vṛṣaparvaripuḥ svarāṭ |
jñātvā rāmasya kāryārthamāgataṃ pavanātmajam || 1 ||
[Analyze grammar]

bhayaṃ tatyāja manasi vānarātsamupasthitam |
jaharṣa citte ca bhṛśaṃ vācaspatimuvāca ha || 2 ||
[Analyze grammar]

iṃdra uvāca |
kathaṃ kāryaṃ surādhīśa droṇo'yaṃ nīyate yadi |
devānāṃ jīvanaṃ bhūyaḥ kathaṃ syāditi me vada || 3 ||
[Analyze grammar]

idānīṃ pavanodbhūtaṃ prasādaya yathātatham |
rāmaḥ prītiṃ parāṃ yāti devānāṃ ca sukhaṃ bhavet || 4 ||
[Analyze grammar]

devādhipasya vacanaṃ śrutvā vācaspatistadā |
śakraṃ tu purataḥ kṛtvā sarvadevaiḥ parīvṛtam || 5 ||
[Analyze grammar]

jagāma tatra yatrāste hanūmānnirbhayaḥ kapiḥ |
garjati prasabhaṃ jitvā surānsarvānsukhāsinaḥ || 6 ||
[Analyze grammar]

te gatvā sannidhau tasya bṛhaspatipurogamāḥ |
petuste caraṇau natvā samīratanujasya hi || 7 ||
[Analyze grammar]

bṛhaspatiśca taṃ vīraṃ jagāda prerito'munā |
surādhīśena lokasya guruṇā vadatāṃ varaḥ || 8 ||
[Analyze grammar]

ajānadbhiḥ kṛtaṃ karma devaistava parākramam |
śrīrāmacaraṇasya tvaṃ sevako'si mahāmate || 9 ||
[Analyze grammar]

kimarthamayamāraṃbhaḥ kathamatra samāgamaḥ |
tatkariṣyāmahe sarve sannatāstava bhāṣitam || 10 ||
[Analyze grammar]

roṣaṃ tyaktvā kṛpāṃ kṛtvā devādhīśaṃ vilokaya |
pavanātmaja daityānāṃ bhayaṃkaravapurdadhat || 11 ||
[Analyze grammar]

śeṣa uvāca |
itthaṃ bhāṣitamākarṇya devānāṃ sa gurorvacaḥ |
uvāca devānsakalānguruṃ caiva mahayaśāḥ || 12 ||
[Analyze grammar]

rājño vīramaṇeḥ saṃkhye hatāḥ śarveṇa bhūriśaḥ |
bhaṭāstānvai jīvayituṃ droṇaṃ neṣyāmi parvatam || 13 ||
[Analyze grammar]

taṃ ye nivārayiṣyaṃti svavīryabaladarpitāḥ |
tānneṣyāmi kṣaṇādeva yamasya sadanaṃ prati || 14 ||
[Analyze grammar]

tasmādvadata me yūyaṃ droṇaṃ vātha tadauṣadham |
yena saṃjīvayiṣyāmi mṛtānvīrānraṇāṃgaṇe || 15 ||
[Analyze grammar]

śeṣa uvāca |
iti vākyaṃ samākarṇya vāyusūnormahātmanaḥ |
te sarve praṇatiṃ gatvā daduḥ saṃjīvanauṣadham || 16 ||
[Analyze grammar]

te prahṛṣṭā bhayaṃ tyaktvā surāḥ svargaukasaḥ svayam |
yayuḥ surapatiṃ kṛtvā puraḥ saukhya samanvitāḥ || 17 ||
[Analyze grammar]

hanumānbheṣajaṃ tattu samādāyāgato raṇam |
stutaḥ sarvaiḥ suragaṇairmahākarmasamutsukaiḥ || 18 ||
[Analyze grammar]

tamāgataṃ hanūmaṃtaṃ vīkṣya sarve'pi vairiṇaḥ |
sādhusādhupraśaṃsaṃtamadbhutaṃ menire kapim || 19 ||
[Analyze grammar]

kapiḥ samāgatya mahāmudāyutaḥ |
puro bhaṭaṃ puṣkalamāgataṃ mṛtam |
śivena saṃrakṣitamugramaṃḍale |
śrīrāmacittaṃ savidhe jagāma ha || 20 ||
[Analyze grammar]

sumatiṃ ca samāhūya maṃtriṇaṃ mahatāṃ matam |
uvāca jīvayāmyadya sarvānvīrānraṇe mṛtān || 21 ||
[Analyze grammar]

evamuktvā bheṣajaṃ tatpuṣkalasya mahorasi |
śiraḥ kāyena saṃdhāya jagāda vacanaṃ śubham || 22 ||
[Analyze grammar]

yadyahaṃ manasā vācā karmaṇā rāghavaṃ patim |
jānāmi tarhi etena bheṣajenāśu jīvatu || 23 ||
[Analyze grammar]

iti vākyaṃ yadā vakti tāvatpuṣkala utthitaḥ |
raṇāṃgaṇe'daśadroṣāddaṃtānvīraśiromaṇiḥ || 24 ||
[Analyze grammar]

kva gato vīrabhadro'sau māṃ saṃmūrcchya raṇāṃgaṇe |
sadyo'haṃ pātayāmyenaṃ kvāsti me dhanuruttamam || 25 ||
[Analyze grammar]

iti taṃ bhāṣamāṇaṃ vai prāha vīraṃ kapīṃdrakaḥ |
dhanyo'si vīra yadbhūyo vadasyenaṃ raṇāṃgaṇe || 26 ||
[Analyze grammar]

tvaṃ hato vīrabhadreṇa raghunāthaprasādataḥ |
punaḥ saṃjīvito'syehi śatrughnaṃ yāma mūrcchitam || 27 ||
[Analyze grammar]

ityuktvā prayayau tatra saṃgrāmavaramūrdhani |
śvasannāste sa śatrughnaḥ śivabāṇaprapīḍitaḥ || 28 ||
[Analyze grammar]

tatra gatvā samīpaṃ tacchatrughnasya mahātmanaḥ |
nidhāya bheṣajaṃ tasya vakṣasi śvāsamāgate || 29 ||
[Analyze grammar]

uvāca hanumāṃstaṃ vai jīva śatrughnasattama |
mūrcchito'si raṇe kasmānmahābalaparākrama || 30 ||
[Analyze grammar]

yadyahaṃ brahmacaryaṃ ca janmaparyaṃtamudyataḥ |
pālayāmi tadā vīraḥ śatrughno jīvatu kṣaṇāt || 31 ||
[Analyze grammar]

uktamātreṇa tenedaṃ jīvitaḥ kṣaṇamātrataḥ |
kva śivaḥ kva śivo yāto vihāyaraṇamaṃḍalam || 32 ||
[Analyze grammar]

aneke nihatāḥ saṃkhye śrīrudreṇa pinākinā |
te sarve jīvitā vīrāḥ kapīndreṇa mahātmanā || 33 ||
[Analyze grammar]

tadā sarve susannaddhā roṣapūritamānasāḥ |
svesve rathe sthitāḥ śatrūnprayayuḥ kṣatavigrahāḥ || 34 ||
[Analyze grammar]

puṣkalo vīrabhadraṃ tu caṃḍaṃ caiva kuśadhvajaḥ |
naṃdinaṃ hanumānvīraḥ śatrughnaḥ saṃgare śivam || 35 ||
[Analyze grammar]

dhanurvisphārayaṃtaṃ taṃ śatrughnaṃ balināṃ varam |
saṃgrāme śivamāhūya tiṣṭhaṃtaṃ prayayau nṛpaḥ || 36 ||
[Analyze grammar]

rājā vīramaṇirvīraḥ śatrughnaḥ samare balī |
anyonyaṃ cakraturyuddhaṃ munivismayakārakam || 37 ||
[Analyze grammar]

rājñā ca vīramaṇinā rathā bhagnāḥ śatādhikāḥ |
śatrughnasya nareṃdrasya tilaśaḥ kṣaṇato dvija || 38 ||
[Analyze grammar]

tadā prakupito'tyaṃtaṃ śatrughno raṇamaṃḍale |
āgneyāstraṃ mumocāmuṃ dagdhuṃ sainyasamanvitam || 39 ||
[Analyze grammar]

dāhakaṃ tanmahaddṛṣṭvā mahāstraṃ śatrumocitam |
atyaṃtaṃ kupito rājā vāruṇāstraṃ samādade || 40 ||
[Analyze grammar]

vāruṇāstreṇa śītārtaṃ vīkṣya rāmānujo balī |
vāyavyāstraṃ mumocāsmai tena vāyurmahānabhūt || 41 ||
[Analyze grammar]

vāyunā saṃhatā meghā yayuste sarvatodiśam |
itastato gatāḥ sarve sainyaṃ tatsukhitaṃ babhau || 42 ||
[Analyze grammar]

sainye pavanapīḍārte nṛpo vīramatirmahān |
parvatāstraṃ ripūddhāri jagrāha ca śarāsane || 43 ||
[Analyze grammar]

parvataiḥ staṃbhito vāyurna cāsarpata saṃgare |
tadvīkṣya rāmāvarajo vajrāstraṃ tu samādade || 44 ||
[Analyze grammar]

vajrāstreṇa hatāḥ sarve nagāstu tilaśaḥ kṛtāḥ |
cūrṇatāṃ prāpuretasminraṇe vīravarārcite || 45 ||
[Analyze grammar]

vajrāstreṇa vidīrṇāṃgā vīrāḥ śoṇitaśobhitāḥ |
babhūvuḥ samaraprāṃte citraṃ samabhavadraṇam || 46 ||
[Analyze grammar]

tadā prakupito'tyaṃtaṃ rājā vīramaṇirmahān |
brahmāstraṃ cāpa ādhatta vairidāhakamadbhutam || 47 ||
[Analyze grammar]

śatrughnaḥ śaramādāya sasmāra sumanoharam |
astraṃ tadyoginīdattaṃ sarvavairivimohanam || 48 ||
[Analyze grammar]

brahmāstraṃ tatkarabhraṣṭamāgataṃ vairiṇaṃ prati |
tāvacchatrughnanāmnā tu tanmuktaṃ mohanāstrakam || 49 ||
[Analyze grammar]

mohanāstreṇa tadbrāhmaṃ dvidhāchinnaṃ kṣaṇādiha |
lagnaṃ rājño hṛdi kṣipraṃ mūrcchāṃ saṃprāpayannṛpam || 50 ||
[Analyze grammar]

te bāṇāḥ śataśo muktāḥ śatrughnena mahībhṛtā |
sarvepi mūrcchitā vīrā gaṇā rudrasya ye punaḥ || 51 ||
[Analyze grammar]

śivasya caraṇopasthe mūḍhāḥ peturmahītale |
tadā śivaḥ prakupito rathe tiṣṭhanyayau nṛpam || 52 ||
[Analyze grammar]

śivena sahasā yoddhuṃ samāyāto raṇāṃgaṇe |
śatrughnaḥ sajjamāttajyaṃ dhanuḥ kṛtvā vyayuddhyata || 53 ||
[Analyze grammar]

tayoḥ samabhavadyuddhaṃ ghoraṃ vairividāraṇam |
śastrāstrairbahudhāmuktairādīpita digaṃtaram || 54 ||
[Analyze grammar]

astrapratyastrasaṃghātaistāḍanapratitāḍanaiḥ |
devānāmapi daityānāṃ naitādṛgraṇamaṃḍalam || 55 ||
[Analyze grammar]

tadā vyākulito'tyaṃtaṃ śatrughnaḥ śivasaṃgare |
sasmāra svāminaṃ tatra pāvanerupadeśataḥ || 56 ||
[Analyze grammar]

hā nātha bhrātaratyugraḥ śivaḥ prāṇāpahāraṇam |
karoti dhanurudyamya trāyasva raṇamaṃḍale || 57 ||
[Analyze grammar]

aneke duḥkhapāthodhiṃ tīrṇā rāma tavākhyayā |
māmapyuddhara duḥkhasthaṃ rāmarāma kṛpānidhe || 58 ||
[Analyze grammar]

itthaṃ vakti yadā tāvadvīkṣito raṇamaṃḍale |
nīlotpaladalaśyāmo rāmo rājīvalocanaḥ || 59 ||
[Analyze grammar]

mṛgaśṛṃgaṃ kaṭau dhṛtvā dīkṣitaṃ vapurudvahan |
taṃ dṛṣṭvā vismayaṃ prāpa śatrughnaḥ samarāṃgaṇe || 60 ||
[Analyze grammar]

iti śrīpadmapurāṇe pātālakhaṃḍe śeṣavātsyāyanasaṃvāde rāmāśvamedhe |
śrīrāmasamāgamonāma paṃcacatvāriṃśattamo'dhyāyaḥ || 45 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 45

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: