Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 5 Chapter 44 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

śeṣa uvāca |
āgatya savidhe rudraṃ samarāṃgaṇamūrdhani |
jagāda hanumānvīraḥ saṃjihīrṣuḥ surādhipam || 1 ||
[Analyze grammar]

hanūmānuvāca |
tvaṃ yadācarase rudra dharmasya pratikūlanam |
tasmāttvāṃ śāstumicchāmi rāmabhaktavadhodyatam || 2 ||
[Analyze grammar]

mayā purā śrutaṃ deva ṛṣibhirbahudhoditam |
raghunāthapadasmārī nityaṃ rudraḥ pinākabhṛt || 3 ||
[Analyze grammar]

tatsarvaṃ tu mṛṣā jātaṃ śatrughnaṃ prati yudhyataḥ |
puṣkalo me hataḥ śūraḥ śatrughno'pi vimūrcchitaḥ || 4 ||
[Analyze grammar]

tasmāttvāṃ pātayāmyadya trailokyapralayodyatam |
yatnāttiṣṭhasva bhoḥ śarva rāmabhaktiparāṅmukhaḥ || 5 ||
[Analyze grammar]

śeṣa uvāca |
ityuktavaṃtaṃ plavagaṃ provāca sa maheśvaraḥ |
dhanyo'si vīravaryastvaṃ bhavānvadati no mṛṣā || 6 ||
[Analyze grammar]

matsvāmī rāmacaṃdro'yaṃ surāsuranamaskṛtaḥ |
tadaśvamānayāmāsa śatrughnaḥ paravīrahā || 7 ||
[Analyze grammar]

tadrakṣārthaṃ samāyātastadbhaktyā tu vaśīkṛtaḥ |
yathākathaṃcidbhakto'sau rakṣyaḥ svātmā iti sthitiḥ || 8 ||
[Analyze grammar]

raghunāthaḥ kṛpāṃ kṛtvā vilokaya tu nistrapam |
māṃ svabhakta suduḥkhena kiṃcitkopaṃ dadhanmahān || 9 ||
[Analyze grammar]

śeṣa uvāca |
evaṃ vadati caṃḍīśe hanūmānkupito bhṛśam |
śilāmādāya mahatīṃ tāḍayāmāsa tadratham || 10 ||
[Analyze grammar]

śilayā tāḍitastasya rathaḥ śakalatāṃ gataḥ |
sasūtaḥ sahayaḥ ketupatākābhiḥ samanvitaḥ || 11 ||
[Analyze grammar]

nabhaḥsthā devatāḥ sarvāḥ praśaśaṃsuḥ kapīśvaram |
dhanyosi plavagādhīśa mahatkarma tvayā kṛtam || 12 ||
[Analyze grammar]

śrīśivaṃ virathaṃ dṛṣṭvā naṃdī taṃ samupādravat |
uvāca śrīmahādevaṃ matpṛṣṭhaṃ gamyatāmiti || 13 ||
[Analyze grammar]

vṛṣasthitaṃ tu bhūteśaṃ hanūmānkupito bhṛśam |
śilāmutpāṭya tarasā prāhanaddhṛdaye tadā || 14 ||
[Analyze grammar]

tadāhato bhūtapatiḥ śūlaṃ tīkṣṇaṃ samādade |
jājvalyamānaṃ triśikhaṃ vahnijvālāsamaprabham || 15 ||
[Analyze grammar]

āyātaṃ tanmahaddṛṣṭvā śūlaṃ prajvalanaprabham |
haste gṛhītvā tarasā babhaṃja tilaśaḥ kṣaṇāt || 16 ||
[Analyze grammar]

bhagne triśūle tarasā kapīndreṇa kṣaṇācchivaḥ |
śaktiṃ kare samādhatta sarvalohavinirmitām || 17 ||
[Analyze grammar]

sā śaktiḥ śivanirmuktā hṛdaye tasya dhīmataḥ |
lagnā kṣaṇādabhūttatra viklavaḥ plavagādhipaḥ || 18 ||
[Analyze grammar]

kṣaṇācca tadvyathāṃ tīrtvā gṛhītvā vṛkṣamulbaṇam |
tāḍayāmāsa hṛdaye mahāvyālavibhūṣite || 19 ||
[Analyze grammar]

tāḍitāstena vīreṇa phaṇīndrāstrā samāgatāḥ |
itastataste taṃ muktvā gatāḥ pātālamujjavāḥ || 20 ||
[Analyze grammar]

śivastasminnage mukte vakṣasi sve nirīkṣya ca |
kupito vyadadhādghoraṃ musalaṃ karayugmake || 21 ||
[Analyze grammar]

hatosi gaccha saṃgrāmātpalāyya plavagādhama |
eṣa te prāṇahaṃtāhaṃ musalena kṣaṇādiha || 22 ||
[Analyze grammar]

musalaṃ vīkṣya nirmuktaṃ śivena kupitena vai |
kīśastadvaṃcayāmāsa mahāvegāddhariṃ smaran || 23 ||
[Analyze grammar]

musalaṃ tatpapātādhaḥ śivamuktaṃ mahāyasam |
vidārya pṛthivīṃ sarvāṃ jagāma ca rasātalam || 24 ||
[Analyze grammar]

tadā prakupito'tyataṃ hanūmānrāmasevakaḥ |
gṛhītvā parvataṃ haste tāḍayāmāsa vakṣasi || 25 ||
[Analyze grammar]

sa yāvatparvataṃ chettuṃ matiṃ cakre satīpatiḥ |
tāvaddhataḥ kapīṃdreṇa śālena bahuśākhinā || 26 ||
[Analyze grammar]

tamapicchettumudyukto yāvattāvacchilāhataḥ |
śilāstā bhedituṃ svāṃtaṃ cakāra mṛḍa udyataḥ || 27 ||
[Analyze grammar]

tāvadvṛṣṭiṃ cakārāyaṃ śilābhirnagaparvataiḥ |
lāṃgūlena ca saṃveṣṭya tāḍayatyeṣa bhūtapam || 28 ||
[Analyze grammar]

śilābhiḥ parvatairvṛkṣaiḥ pucchāsphoṭena bhūriśaḥ |
naṃdī prāpto mahātrāsaṃ caṃdro'pi śakalīkṛtaḥ || 29 ||
[Analyze grammar]

atyaṃtaṃ vihvalo jāto maheśānaḥ prakopanaḥ |
kṣaṇekṣaṇe prahāreṇa vihvalaṃ kurvataṃ bhṛśam || 30 ||
[Analyze grammar]

jagāda plavagādhīśaṃ dhanyosi raghupānuga |
mahatkarma kṛtaṃ te'dya yattehaṃ supratoṣitaḥ || 31 ||
[Analyze grammar]

na dānena na yajñena nālpena tapasā hyaham |
sulabho'smi mahāvega tasmātprārthaya me varam || 32 ||
[Analyze grammar]

śeṣa uvāca |
evaṃ bruvaṃtaṃ taṃ dṛṣṭvā hanūmānnijagāda tam |
prahasannirbhiyā vāṇyā maheśānaṃ sutoṣitam || 33 ||
[Analyze grammar]

hanūmānuvāca |
raghunāthaprasādena sarvaṃ me'sti maheśvara |
tathāpi yāce hi varaṃ tvattaḥ samaratoṣitāt || 34 ||
[Analyze grammar]

eṣa puṣkalasaṃjño naḥ samare patito hataḥ |
tathaiva rāmāvarajaḥ śatrughno mūrcchito raṇe || 35 ||
[Analyze grammar]

anye ca vīrā bahavaḥ patitāḥ śaravikṣatāḥ |
mūrcchitāḥ patitāḥ kecittānrakṣasva gaṇaiḥ saha || 36 ||
[Analyze grammar]

yathā caitānmahābhūtā vetālāśca piśācakāḥ |
na haraṃti na khādaṃti śvaśṛgālādayastathā || 37 ||
[Analyze grammar]

eteṣāṃ vapuṣo bhedo na bhavettvaṃ tathācara |
yāvadiṃdragaṇaṃ jitvā na yāmi droṇaparvatam || 38 ||
[Analyze grammar]

tatrasthā auṣadhīrvāpi nītvā saṃsthāpitānbhaṭān |
jīvayāmi balātsarvāṃstāvattvaṃ rakṣa sarvaśaḥ || 39 ||
[Analyze grammar]

eṣa gacchāmi taṃ netuṃ droṇaṃ parvatasattamam |
yasminvasaṃtyoṣadhayaḥ prāṇisaṃjīvanaṃkarāḥ || 40 ||
[Analyze grammar]

etadvacaḥ samākarṇya tatheti nijagāda tam |
yāhi śīghraṃ nagaṃ taṃ tu rakṣāmi tvadbhaṭānmṛtān || 41 ||
[Analyze grammar]

tacchrutvā vākyamīśasya jagāma droṇaparvatam |
dvīpānsarvānatikramya jagāma kṣīrasāgaram || 42 ||
[Analyze grammar]

atra tu svagaṇaiścāyaṃ rakṣati sma śivo mahān |
śmaśānaṃ tadgaṇaiḥ svīyairmahābalaparākramaiḥ || 43 ||
[Analyze grammar]

hanūmāndroṇamāsādya droṇaṃnāma mahāgirim |
lāṃgūle taṃ nidhāyāśu pratasthe raṇamaṃḍalam || 44 ||
[Analyze grammar]

taṃ netumudyate vipra cakaṃpe sa ca parvataḥ |
kaṃpamānaṃ tu taṃ dṛṣṭvā tatpālā devatāgaṇāḥ || 45 ||
[Analyze grammar]

hāheti kṛtvā procuste kimidaṃ bhavitā girau |
ko hyenaṃ nayate vīro mahābalaparākramaḥ || 46 ||
[Analyze grammar]

evaṃ kṛtvā surāḥ sarve saṃhatā dadṛśuḥ kapim |
muṃcainamiti taṃ procya jaghnuḥ śastrāstrakoṭibhiḥ || 47 ||
[Analyze grammar]

tānsarvānnighnato dṛṣṭvā hanūmānkupito bhṛśam |
jaghāna tānkṣaṇādvīraḥ śakraḥ sarvāsurānyathā || 48 ||
[Analyze grammar]

kecitpadāhatāstatra kecitkaravimarditāḥ |
lāṃgūlena hatāḥ kecitkecicchṛṃgeṇa cāhatāḥ || 49 ||
[Analyze grammar]

sarve te nāśamāpannāḥ kṣaṇātkīśena tāḍitāḥ |
kecinnipatitā bhūmau rudhireṇa pariplutāḥ || 50 ||
[Analyze grammar]

kecitkīśabhayāttrastā jagmuḥ śakraṃ surādhipam |
kṣatena ca paripluṣṭā rudhirakṣatadehinaḥ || 51 ||
[Analyze grammar]

tāndṛṣṭvā bhayasaṃvignānrudhireṇa pariplutān |
surāñjagāda vimanāḥ śakraḥ sarvasurottamaḥ || 52 ||
[Analyze grammar]

kathaṃ yūyaṃ bhayatrastāḥ kathaṃ rudhiraviplutāḥ |
kena daityena nihatā rākṣasenādhamena vā || 53 ||
[Analyze grammar]

sarvaṃ śaṃsata me tathyaṃ yathā jñātvā vrajāmi tam |
nihatya baddhvā cāyāmi yuṣmadghātakamunmadam || 54 ||
[Analyze grammar]

iti vākyaṃ samākarṇya turāsāhaṃ surottamāḥ |
jagadurdīnayā vācā surāsuranamaskṛtam || 55 ||
[Analyze grammar]

devā ūcuḥ |
ihāgatya na jānīmaḥ kaścidvānararūpadhṛk |
netuṃ droṇaṃ samudyukto lāṃgūle veṣṭya taṃ girim || 56 ||
[Analyze grammar]

gaṃtuṃ kṛtamatistāvadvayaṃ sarve susaṃhatāḥ |
yuddhaṃ cakruḥ susaṃnaddhāḥ sarvaśastrāstravarṣiṇaḥ || 57 ||
[Analyze grammar]

tena sarve vayaṃ yuddhe nirjitā balaśālinā |
aneke nihatāstatra bhūmau petuḥ surottamāḥ || 58 ||
[Analyze grammar]

vayaṃ tu bahubhiḥ puṇyairjīvitā iha cāgatāḥ |
śoṇitena susiktāṃgāḥ kṣatapīḍāsamanvitāḥ || 59 ||
[Analyze grammar]

etadvākyaṃ samākarṇya surāṇāṃ sa puraṃdaraḥ |
ādideśa surānsarvānmahābalasamanvitān || 60 ||
[Analyze grammar]

yāta mahādroṇagiriṃ kapiṃ baddhuṃ mahābalam |
baddhvā nayata yūyaṃ vai surāṇāṃ raṇapātakam || 61 ||
[Analyze grammar]

ityājñaptā yayuste vai droṇaṃ parvatasattamam |
yatrāste balavānvīro hanūmānkapisattamaḥ || 62 ||
[Analyze grammar]

gatvā te prāharansarve hanūmaṃtaṃ mahābalam |
hanūmatā te nihatā muṣṭibhiḥ karatāḍanaiḥ || 63 ||
[Analyze grammar]

patitāste kṣaṇāttatra rudhirakṣatavigrahāḥ |
anye palāyanaparā jagmuste tridiveśvaram || 64 ||
[Analyze grammar]

tacchrutvā kupitaḥ śakraḥ sarvānamarasattamān |
ādideśa mahāvīraṃ vānareṃdraṃ surottamaḥ || 65 ||
[Analyze grammar]

tadājñaptā yayuste vai yatra kīśeśvaro balī |
tānsarvānāgatāndṛṣṭvā jagāda kapisattamaḥ || 66 ||
[Analyze grammar]

māyāṃ tu vīrāḥ samare saṃhartāraṃ hi māṃ balāt |
neṣyāmi yuṣmānadhunā saṃyaminyāḥ puroṃ'tike || 67 ||
[Analyze grammar]

ityuktā api te sarve sannaddhāḥ prāharankapim |
śastrāstrairbahudhā muktairmahābalasamanvitāḥ || 68 ||
[Analyze grammar]

kecicchūlaiḥ paraśubhiḥ kecitkhaḍgaiśca paṭṭiśaiḥ |
musalaiḥ śaktibhiḥ kecitkrodhena kaluṣīkṛtāḥ || 69 ||
[Analyze grammar]

sa āhato'maravarairvividhairāyudhairbalī |
śilābhistāñjaghānāśu sarvānamarasattamān || 70 ||
[Analyze grammar]

kecitpalāyya āhuste gatāḥ śakrasamīpakam |
taduktaṃ vākyamākarṇya bhayaṃ prāpa surādhipaḥ || 71 ||
[Analyze grammar]

bṛhaspatiṃ surādhyakṣaṃ maṃtriṇaṃ svargavāsinām |
papraccha savidhe gatvā natvā suraguruṃ varam || 72 ||
[Analyze grammar]

iṃdra uvāca |
ko'sau yo vānaro droṇaṃ netuṃ svāminsamāgataḥ |
yena me nihatā vīrā amarāḥ śastradhāriṇaḥ || 73 ||
[Analyze grammar]

śeṣa uvāca |
etacchrutvā tu tadvākyamuktamāṃgiraso mahān |
jagāda bhayasaṃvignaṃ turāsāhaṃ surādhipam || 74 ||
[Analyze grammar]

bṛhaspatiruvāca |
yo rāvaṇamahansaṃkhye kuṃbhakarṇamadīdahat |
yena te vairiṇaḥ sarve hatāstasyaiva sevakaḥ || 75 ||
[Analyze grammar]

yena laṃkā satrikūṭā nirdagdhā pucchavahninā |
akṣaśca nihato yena hanūmaṃtamavehi tam || 76 ||
[Analyze grammar]

tena sarve vinihatā droṇārthamayamudyataḥ |
hayamedhaṃ mahārājaḥ karoti balisattamaḥ || 77 ||
[Analyze grammar]

tasyāśvaṃ śivabhaktastu nṛpo vīramaṇirmahān |
jahāra tatra samabhūdraṇaṃ suravimohanam || 78 ||
[Analyze grammar]

śivena nihatāḥ saṃkhye vīrā rāmasya bhūriśaḥ |
tānvai jīvayituṃ droṇaṃ neṣyatyeva mahābalaḥ || 79 ||
[Analyze grammar]

nāyaṃ varṣaśatairjeyo bhavatā balasaṃyutaḥ |
tasmātprasādaya kapiṃ dehi tatratyamauṣadham || 80 ||
[Analyze grammar]

iti śrīpadmapurāṇe pātālakhaṃḍe śeṣavātsyāyanasaṃvāde rāmāśvamedhe droṇagirau |
devānāṃ parājayonāma catuścatvāriṃśattamo'dhyāyaḥ || 44 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 44

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: