Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 5 Chapter 43 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

śeṣa uvāca |
hanūmānvīrasiṃhaṃ tu samāgatyābravīdvacaḥ |
tiṣṭha yāsi kuto vīra jeṣyāmi tvāṃ kṣaṇādiha || 1 ||
[Analyze grammar]

evamuktaṃ samākarṇya plavagasya vaco mahat |
kopapūraparipluṣṭaḥ kārmukaṃ jaladasvanam || 2 ||
[Analyze grammar]

vinadya ghorānniśitānbāṇānmuṃcanbabhau raṇe |
āṣāḍhe jaladasyeva dhārāsāre manoharaḥ || 3 ||
[Analyze grammar]

tāndṛṣṭvā niśitānbāṇānsvadehe suvilagnakān |
cukopa hṛdaye'tyataṃ hanūmānaṃjanī sutaḥ || 4 ||
[Analyze grammar]

muṣṭinā tāḍayāmāsa hṛdaye vajrasāriṇā |
samuṣṭinā hato vīraḥ papāta dharaṇītale || 5 ||
[Analyze grammar]

mūrcchitaṃ taṃ samālokya pitṛvyaṃ sa śubhāṃgadaḥ |
rukmāṃgado'pi saṃmūrcchāṃ tyaktvāgādraṇamaṃḍalam || 6 ||
[Analyze grammar]

bāṇānsamabhivarṣaṃtau meghāviva mahāsvanau |
kurvaṃtau kadanaṃ ghoraṃ plavaṃgaṃ prati jagmatuḥ || 7 ||
[Analyze grammar]

tau dṛṣṭvā samare vīrau samāyātau kapīśvaraḥ |
lāṃgūlena ca saṃveṣṭya sarathau cāpadhārakau || 8 ||
[Analyze grammar]

sphoṭayāmāsa bhūdeśe tatkṣaṇānmūrcchitāvubhau |
niśceṣṭau samabhūtāṃ tau rudhirāraktadehakau || 9 ||
[Analyze grammar]

balamitraściraṃ yuddhaṃ vidhāya sumadena hi |
mūrcchāmaprāpayattaṃ vai bāṇaiḥ suśitaparvabhiḥ || 10 ||
[Analyze grammar]

puṣkalena kṣaṇānnīto mūrcchāṃ caitanyavarjitām |
jayamāptaṃ tu kaṭakaṃ śatrughnasya bhaṭārdanam || 11 ||
[Analyze grammar]

etasminsamaye sāṃbaḥ syaṃdanaṃ varamāsthitaḥ |
visphārayandhanurdivyamupādhāvadbhaṭānimān || 12 ||
[Analyze grammar]

jaṭājūṭāṃtaragatāṃ caṃdrarekhāṃ vahanmahān |
sarpābhūṣāṃ manaḥsparśāṃ dadhadājagavaṃ dhanuḥ || 13 ||
[Analyze grammar]

mūrcchitānsvajanāndṛṣṭvā bhaktārtighno maheśvaraḥ |
yoddhuṃ prāyānmahāsainyaiḥ śatrughnasya bhaṭānimān || 14 ||
[Analyze grammar]

sagaṇaḥ saparīvāraḥ kaṃpayanpṛthivītalam |
bhaktarakṣārthamāgacchaṃstripuraṃ tu purā yathā || 15 ||
[Analyze grammar]

kopācchoṇatare netre vahanpralayakārakaḥ |
paśyanvīrānbahumatīnpinākī devavaṃditaḥ || 16 ||
[Analyze grammar]

tamāgataṃ maheśānaṃ vīkṣya rāmānujo balī |
jagāma samare yoddhuṃ sarvadevaśiromaṇim || 17 ||
[Analyze grammar]

athāgataṃ tu śatrughnaṃ rudro vīkṣya pinākadhṛk |
uvāca paramāpannaḥ kopaṃ saguṇacāpadhṛk || 18 ||
[Analyze grammar]

puṣkalena mahatkarma kṛtaṃ rāmāṃghrisevinā |
madbhaktaṃ yo raṇe hatvā gataḥ samaramaṃḍalam || 19 ||
[Analyze grammar]

adya kvāsti paro vīraḥ puṣkalaḥ paramāstravit |
taṃ hatvā sukhamāpsyāmi samare bhaktapīḍanam || 20 ||
[Analyze grammar]

śeṣa uvāca |
ityuktvā vīrabhadraṃ sa preṣayāmāsa puṣkalam |
yāhi tvaṃ samare yoddhuṃ puṣkalaṃ sevakārdanam || 21 ||
[Analyze grammar]

naṃdinaṃ preṣayāmāsa hanūmaṃtaṃ mahābalam |
kuśadhvajaṃ pracaṃḍaṃ tu bhṛṃgiṇaṃ ca subāhukam || 22 ||
[Analyze grammar]

sumadaṃ caṃḍanāmānaṃ gaṇaṃ svīyaṃ samādiśat |
puṣkalastu samāyāṃtaṃ vīrabhadraṃ mahāgaṇam || 23 ||
[Analyze grammar]

mahārudrasya saṃvīkṣya yoddhuṃ prāyānmahāmanāḥ |
puṣkalaḥ paṃcabhirbāṇaistāḍayāmāsa saṃyuge || 24 ||
[Analyze grammar]

tairbāṇaiḥ kṣatagātrastu triśūlaṃ sa samādiśat |
sa triśūlaṃ kṣaṇācchittvā vyagarjata mahābalaḥ || 25 ||
[Analyze grammar]

chinnaṃ svīyaṃ triśūlaṃ vai vīkṣya rudrānugo balī |
khaṭvāṃgena jaghānāśu mastake bhāratiṃ dvija || 26 ||
[Analyze grammar]

khaṭvāṃgābhihataḥ so'tha mumūrccha kṣaṇamudbhaṭaḥ |
vihāya mūrcchāṃ sadvīraḥ puṣkalaḥ paramāstravit || 27 ||
[Analyze grammar]

śaraiściccheda khaṭvāṃgaṃ karasthaṃ tasya tatkṣaṇāt |
vīrabhadraḥ svakecchinne khaṭvāṃge karasaṃsthite || 28 ||
[Analyze grammar]

paramakrodhamāpanno babhaṃja rathino ratham |
bhaṃktvā rathaṃ tu vīrasya padātiṃ ca vidhāya saḥ || 29 ||
[Analyze grammar]

bāhuyuddhena yuyudhe puṣkalena mahātmanā |
sa puṣkalo rathaṃ tyaktvā cūrṇitaṃ tena vegataḥ || 30 ||
[Analyze grammar]

muṣṭinā tāḍayāmāsa vīrabhadraṃ mahābalaḥ |
anyonyaṃ muṣṭibhirghnaṃtāvūrubhirjānubhistathā || 31 ||
[Analyze grammar]

parasparavadhodyuktau parasparajayaiṣiṇau |
evaṃ caturdinamabhūdrātriṃ divamapīśayoḥ || 32 ||
[Analyze grammar]

na kopi tatra hīyeta na jīyeta mahābalaḥ |
paṃcame tu dine vṛtte vīrabhadro mahābalaḥ || 33 ||
[Analyze grammar]

gṛhītvā nabha uḍḍīno mahāvīraṃ tu puṣkalam |
tatra yuddhaṃ tayorāsīddevāsuravimohanam || 34 ||
[Analyze grammar]

muṣṭinā caraṇāghātairbāhubhiḥ sukhurairmahat |
tadātyaṃtaṃ prakupitaḥ puṣkalo vīrabhadrakam || 35 ||
[Analyze grammar]

gṛhītvā kaṃṭhadeśe tu tāḍayāmāsa bhūtale |
tatprahāreṇa vyathito vīrabhadro mahābalaḥ || 36 ||
[Analyze grammar]

gṛhītvā puṣkalaṃ pāde jaghānāsphālayanmuhuḥ |
tāḍayitvā mahīdeśe puṣkalaṃ sumahābalaḥ || 37 ||
[Analyze grammar]

triśūlena cakartāśu śiro jvalitakuṃḍalam |
jagarja puṣkalaṃ hatvā vīrabhadro mahābalaḥ || 38 ||
[Analyze grammar]

garjatā tena śārveṇa prāpitāstrā samudbhaṭāḥ |
hāhākāro mahānāsītpuṣkale patite raṇe || 39 ||
[Analyze grammar]

trāsaṃ prāpurjanāḥ sarve raṇamadhye sukovidāḥ |
te śaśaṃśuśca śatrughnaṃ puṣkalaṃ patitaṃ raṇe || 40 ||
[Analyze grammar]

nihataṃ vīrabhadreṇa maheśvaragaṇena vai |
ityāśrutya mahāvīraḥ puṣkalasya vadhaṃ tadā || 41 ||
[Analyze grammar]

duḥkhaṃ prāpto raṇe'tyataṃ kaṃpamānaḥ śucā mahān |
taṃ duḥkhitaṃ ca śatrughnaṃ jñātvā rudro 'bravīdvacaḥ || 42 ||
[Analyze grammar]

śatrughnaṃ samare vīraṃ śocaṃtaṃ puṣkale hate |
re śatrughna raṇe śokaṃ mā kṛthāḥ sumahābala || 43 ||
[Analyze grammar]

vīrāṇāṃ raṇamadhye tu pātanaṃ kīrtaye smṛtam |
dhanyo vīraḥ puṣkalākhyo yaśca vai dinapaṃcakam || 44 ||
[Analyze grammar]

yuyudhe vīrabhadreṇa mahāpralayakāriṇā |
yena kṣaṇādvinihato dakṣo madapamānakṛt || 45 ||
[Analyze grammar]

kṣaṇādvinihatā yena daityāstripurasainikāḥ |
tasmādyuddhsva rājeṃdra śokaṃ tyaktvā mahābala || 46 ||
[Analyze grammar]

yatnāttiṣṭhādya vīrāgrya mayi yoddhari saṃsthite |
śokaṃ saṃtyajya śatrughno vīraścukrodha śaṃkaram || 47 ||
[Analyze grammar]

āttasajjadhanurbāṇaiḥ pracacchāda maheśvaram |
te bāṇāḥ suraśīrṣaṇya vapuṣaṃ kṣatavikṣatam || 48 ||
[Analyze grammar]

akurvata mahaccitraṃ bhaktarakṣārthamāgatam |
te bāṇāḥ śaṃkarasyāpi bāṇā nabhasi saṃsthitāḥ || 49 ||
[Analyze grammar]

vyāpyaitatsakalaṃ viśvaṃ citrakāri munerapi |
tadbāṇayoryuddhabalaṃ vīkṣya sarvatra menire || 50 ||
[Analyze grammar]

pralayaṃ lokasaṃhārakārakaṃ sarvamohakam |
ākāśe tu vimānāni saṃśritya svapurasthitāḥ || 51 ||
[Analyze grammar]

vilokayitumāgatya praśaṃsaṃti tayorbhṛśam |
ayaṃ lokatrayasyāsya pralayotpattikārakaḥ || 52 ||
[Analyze grammar]

asāvapi mahārāja rāmacaṃdrasya cānujaḥ |
kimidaṃ bhavitā ko vā jeṣyati kṣitimaṃḍale || 53 ||
[Analyze grammar]

parājayaṃ vā ko vīraḥ prāpsyate raṇamūrdhani |
evamekādaśāhāni vṛttaṃ yuddhaṃ parasparam || 54 ||
[Analyze grammar]

dvādaśe divase prāpte mumocāstraṃ narādhipaḥ |
brahmasaṃjñaṃ mahādevaṃ haṃtuṃ krodhasamanvitaḥ || 55 ||
[Analyze grammar]

savijñāya mahāstraṃ tanmuktaṃ śatrughnavairiṇā |
hasannapyapibattena muktaṃ brahmaśiro mahat || 56 ||
[Analyze grammar]

atyaṃtaṃ vismayaṃ prāpya kiṃ kartavyamataḥ param |
evaṃ vicārayuktasya hṛdaye jvalanopamam || 57 ||
[Analyze grammar]

śaraṃ vai nicakhānāśu devadeva śiromaṇiḥ |
tena bāṇena śatrughno mūrcchito raṇamaṃḍale || 58 ||
[Analyze grammar]

hāhābhūtamabhūtsarvaṃ kaṭakaṃ bhaṭasevitam |
vīrāḥ sarve rudragaṇaiḥ pātitāḥ pṛthivītale || 59 ||
[Analyze grammar]

subāhusumadonmukhyāḥ svabāhubaladarpitāḥ |
patitaṃ mūrcchayā vīkṣya śatrughnaṃ śarapīḍitam || 60 ||
[Analyze grammar]

puṣkalaṃ tu rathe sthāpya sevakaiḥ parirakṣitum |
hanūmānāgato yoddhuṃ śivaṃ saṃhārakārakam || 61 ||
[Analyze grammar]

śrīrāmasmaraṇaṃ yodhānsvīyānvipra praharṣitān |
prakurvanroṣitastīvraṃ lāṃgūlaṃ ca prakaṃpayan || 62 ||
[Analyze grammar]

iti śrīpadmapurāṇe pātālakhaṃḍe śeṣavātsyāyanasaṃvāde rāmāśvamedhe puṣkala |
śatrughnaparājayonāma tricatvāriṃśattamo'dhyāyaḥ || 43 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 43

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: