Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 5 Chapter 32 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

sumatiruvāca |
asāvapi nṛpaḥ saumya satyavānnāma viśrutaḥ |
nijadharmeṇa lokeśaṃ raghunāthamatoṣayat || 1 ||
[Analyze grammar]

asmai tuṣṭo ramānātho dadau bhaktimacaṃcalām |
nijāṃghripadme yajatāṃ durlabhāṃ puṇyakoṭibhiḥ || 2 ||
[Analyze grammar]

nityaṃ śrīraghunāthasya kathānakamanāturaḥ |
kurute sarvalokānāṃ pāvanaṃ kṛpayāyutaḥ || 3 ||
[Analyze grammar]

yo na pūjayate devaṃ raghunāthaṃ ramāpatim |
sa tena tāḍyate daṃḍairyamasyāpi bhayāvahaiḥ || 4 ||
[Analyze grammar]

aṣṭamādvatsarādūrdhvamaśītivatsaro bhavet |
tāvadekādaśī sarvairmānuṣaiḥ kāritā'munā || 5 ||
[Analyze grammar]

tulasī vallabhā yasya kadācidyacchirodharām |
na muṃcati ramānātha pādapadmasraguttamā || 6 ||
[Analyze grammar]

ṛṣīṇāmapi pūjyoyamitareṣāṃ kathaṃ nahi |
raghunāthasmṛtiprītirdhūtapāpmā hatāśubhaḥ || 7 ||
[Analyze grammar]

jñātvāyaṃ rāmacaṃdrasya vājinaṃ paramādbhutam |
āgatya tubhyaṃ saṃdāsyatyetadrājyamakaṃṭakam || 8 ||
[Analyze grammar]

tvayā yadgaditaṃ rājaṃstatte kathitamuttamam |
punaḥ kiṃ pṛcchase svāminnājñāpaya karomi tat || 9 ||
[Analyze grammar]

śeṣa uvāca |
gato'śvastatpurāṃtastu nānāścaryasamanvitaḥ |
taṃ dṛṣṭvā janatāḥ sarvā rājñe gatvā nyavedayan || 10 ||
[Analyze grammar]

janatā ūcuḥ |
ko'pyaśvaḥ sitavarṇena gaṃgājalasamena vai |
bhāle sauvarṇapatreṇa rājamānaḥ samāgataḥ || 11 ||
[Analyze grammar]

tacchrutvā vacanaṃ ramyaṃ janānāṃ hṛdyamīritam |
tāḥ pratyāha hasanbhūpo jñāyatāṃ kasya vai hayaḥ || 12 ||
[Analyze grammar]

tāścainaṃ kathayāmāsuḥ śatrughnena prapālitaḥ |
āyātyaśvo mahībhartū rāmasya puramadhyataḥ || 13 ||
[Analyze grammar]

rāmasya nāma sa śrutvā dvyakṣaraṃ sumanoramam |
jaharṣa citte subhṛśaṃ gadgadasvaracinhitaḥ || 14 ||
[Analyze grammar]

mayāyodhyāpatirnityaṃ yo rāmaścintyate hṛdi |
tasyāśvaḥ sahaśatrughnaḥ samāyātaḥ puraṃ mama || 15 ||
[Analyze grammar]

hanūmāṃstatra rāmāṃghrisevākartā bhaviṣyati |
kadācidapi yo rāmaṃ na vismarati mānase || 16 ||
[Analyze grammar]

gacchāmi yatra śatrughno yatra mārutanaṃdanaḥ |
anye'pi yatra puruṣā rāmapādābjasevakāḥ || 17 ||
[Analyze grammar]

amātyamādideśātha sarvaṃ rājadhanaṃ mahat |
gṛhītvā tu mayā sārddhamāgaccha tvarayā yutaḥ || 18 ||
[Analyze grammar]

yāsye'haṃ raghunāthasya hayaṃ pālayituṃ varam |
kartuṃ ca rāmapādābjaparicaryāṃ sudurlabhām || 19 ||
[Analyze grammar]

ityuktvā nirjagāmātha śatrughnaṃ prati sainikaiḥ |
tāvatpurīmatha prāpto rāmabhrātā sasainikaḥ || 20 ||
[Analyze grammar]

vīrā garjaṃti prabalā rathāḥ suninadaṃti ca |
jayaśaṃkhasvanāstatra veṇunādāśca sarvataḥ || 21 ||
[Analyze grammar]

āgatya satyavānrājā maṃtribhiḥ susamanvitaḥ |
caraṇe praṇipatyāsmai rājyaṃ prādānmahādhanam || 22 ||
[Analyze grammar]

śatrughnastaṃ tu rājānaṃ jñātvā rāmamanuvratam |
tadrājyaṃ tasya putrāya rukmanāmne dadau mahat || 23 ||
[Analyze grammar]

hanūmaṃtaṃ parīrabhya subāhuṃ rāmasevakam |
anyānvai rāmabhaktāṃśca parirabhya mahāyaśāḥ || 24 ||
[Analyze grammar]

kṛtārthamiva cātmānaṃ mene satyasamanvitaḥ |
nanaṃda cetasi tadā śatrughnena samanvitaḥ || 25 ||
[Analyze grammar]

hayastāvadgato dūraṃ vīraiḥ suparirakṣitaḥ |
śatrughnastena bhūpena yayau vīrasamanvitaḥ || 26 ||
[Analyze grammar]

iti śrīpadmapurāṇe pātālakhaṃḍe śeṣavātsyāyanasaṃvāde rāmāśvamedhe satya |
vatsamāgamonāma dvātriṃśo'dhyāyaḥ || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 32

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: