Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 5 Chapter 26 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

śeṣa uvāca |
śatrughnastadbalaṃ dṛṣṭvā bhīṣaṇākṛtimeghavat |
hastyaśvarathapādātairbahubhiḥ parivāritam || 1 ||
[Analyze grammar]

sumatiṃ pratyuvācedaṃ vacogaṃbhīraśabdayuk |
nānāvākyavicārajñaiḥ paṃḍitaiḥ parisevitaḥ || 2 ||
[Analyze grammar]

śatrughna uvāca |
sumate kasya nagaraṃ prāpto me hayasattamaḥ |
balametannirīkṣehaṃ payodadhitaraṃgavat || 3 ||
[Analyze grammar]

kasyaitadbalamuddharṣaṃ caturaṃgasamanvitam |
purato bhāti yuddhāya samupasthitamādarāt || 4 ||
[Analyze grammar]

etatsarvaṃ samācakṣva yathāvatpṛcchato mama |
yajjñātvā yuddhasaṃsthāyai nirdiśāmi svakānbhaṭān || 5 ||
[Analyze grammar]

iti vākyaṃ samākarṇya sumatiḥ śubhabuddhimān |
uvāca vacanaṃ prītaḥ śatrughnaṃ vairitāpanam || 6 ||
[Analyze grammar]

sumatiruvāca |
cakrāṃkā nagarī rājanvartate savidhe śubhā |
yasyāṃ saṃti narāḥ pāparahitā viṣṇubhaktitaḥ || 7 ||
[Analyze grammar]

tasyāḥ puryāḥ patirayaṃ subāhurdharmavittamaḥ |
tavāyaṃ purato bhāti putrapautrasamāvṛtaḥ || 8 ||
[Analyze grammar]

svadāranirato nityaṃ paradāraparāṅmukhaḥ |
viṣṇoḥ kathāsya karṇasthānā parārthaprakāśinī || 9 ||
[Analyze grammar]

parasvaṃ na samādatte ṣaṣṭhāṃśādadhikaṃ nṛpaḥ |
brāhmaṇā viṣṇubhaktyaiva pūjyaṃte tena dharmiṇā || 10 ||
[Analyze grammar]

nityaṃ sevārato viṣṇupādapadmamadhuvrataḥ |
eṣa svadharmanirataḥ paradharmaparāṅmukhaḥ || 11 ||
[Analyze grammar]

etasya balatulyaṃ hi na vīrāṇāṃ balaṃ kvacit |
putrasya patanaṃ śrutvā roṣaśokasamākulaḥ || 12 ||
[Analyze grammar]

caturaṃgasameto'yaṃ yuddhāya samupasthitaḥ |
tavāpi vīrā bahavo lakṣmīnidhimukhā amūn || 13 ||
[Analyze grammar]

jeṣyaṃti śastrasaṃghena nirdiśāśu paraṃ hi tān |
śatrughnastadvacaḥ śrutvā provāca svabhaṭānvarān || 14 ||
[Analyze grammar]

raṇaprāptibhavoddharṣapūrapūritamānasān |
krauṃcavyūho'dya racitaḥ subāhuparisainikaiḥ || 15 ||
[Analyze grammar]

mukhapakṣasthitā yodhāstānko bhetsyati śastravit |
yasya bhede nijā śaktiryo vīra vijayodyataḥ || 16 ||
[Analyze grammar]

sa gṛhṇātu madīyāddhi pāṇipadmācca vīṭakam |
tadā lakṣmīnidhirvīro jagrāha krauṃcabhedane || 17 ||
[Analyze grammar]

sarvaśastrāstravidvīrairbahubhiḥ parivāritaḥ |
uvāca vacanaṃ rājanyāsye'haṃ krauṃcabhedane || 18 ||
[Analyze grammar]

bhārgavaḥ pūrvamevāsītkrauṃcabhettā tathā hyaham |
tathānyaṃ vīramāvocatko'sya sārdhaṃ gamiṣyati || 19 ||
[Analyze grammar]

puṣkalaḥ pṛṣṭhatastasya yātuṃ cakre matiṃ tataḥ |
riputāpo nīlaratna ugrāśvo vīramardanaḥ || 20 ||
[Analyze grammar]

sarve śatrughnasaṃdeśādyayustatkrauṃcabhedane |
śatrughno'pi rathasthaśca sarvāyudhadharaḥ paraḥ || 21 ||
[Analyze grammar]

pṛṣṭhato'sya parīyāya bahubhiḥ sainikairvṛtaḥ |
tadā pracalitau dṛṣṭāvanyonyabalavāridhī || 22 ||
[Analyze grammar]

pralayaṃ kartumudyuktau jagataḥ sutaraṃgiṇau |
tadā bheryaḥ samājaghnurubhayoḥ senayordṛḍhāḥ || 23 ||
[Analyze grammar]

raṇabheryaḥ śaṃkhanādāḥ śrūyaṃte tatra tatra ha |
heṣaṃte vājinastatra garjaṃti dviradā bhṛśam || 24 ||
[Analyze grammar]

huṃ huṃ kurvaṃti vīrāgryā nadaṃti rathanemayaḥ |
tatra prakupitāḥ śūrāḥ subāhubaladarpitāḥ || 25 ||
[Analyze grammar]

chiṃdhi bhiṃdhīti bhāṣaṃto dṛśyaṃte bahavo raṇe |
evaṃbhūte raṇodyukte sainye śatrughnavairiṇoḥ || 26 ||
[Analyze grammar]

mukhasaṃsthaṃ suketuṃ taṃ lakṣmīnidhiruvāca ha |
lakṣmīnidhiruvāca |
janakasya sutaṃ viddhi lakṣmīnidhiriti smṛtam || 27 ||
[Analyze grammar]

sarvaśastrāstrakuśalaṃ sarvayuddhaviśāradam |
muṃcāśvaṃ rāmacaṃdrasya sarvadānavadaṃśituḥ || 28 ||
[Analyze grammar]

nocenmadbāṇanirbhinno yāsyase yamasādanam |
iti bruvaṃtaṃ vīrāgryaṃ suketuḥ sahasā tvaran || 29 ||
[Analyze grammar]

sajyaṃ cāpaṃ vidhāyāśu bāṇānmuṃcansthiro'bhavat |
te bāṇāḥ śitaparvāṇaḥ svarṇapuṃkhāḥ samaṃtataḥ || 30 ||
[Analyze grammar]

dṛśyaṃte vyāpinastatra raṇamadhye sudurbharāḥ |
tadbāṇajālaṃ tarasā nihatya |
lakṣmīnidhiścāpamathā tatajyam |
vidhāya tasyorasi bāṇaṣaṭkaṃ |
mumoca tīkṣṇaṃ śitaparvaśobhitam || 31 ||
[Analyze grammar]

tadbāṇāḥ subhujabhrāturhṛdayaṃ saṃvidārya ca |
gatāste bhuvi dṛśyaṃte rudhirāktā malīmasāḥ || 32 ||
[Analyze grammar]

tadbāṇabhinnahṛdayaḥ suketuḥ kopapūritaḥ |
jaghānaśaraviṃśatyā tīkṣṇayā nataparvayā || 33 ||
[Analyze grammar]

ubhau bāṇavibhinnāṃgāvubhau kṣatajaviplutau |
sainikaiḥ paridṛśyaṃte kiṃśukāviva puṣpitau || 34 ||
[Analyze grammar]

muṃcaṃtau bāṇakoṭīśca saṃdadhaṃtau tvarā śarān |
na kenāpi vilakṣyete laghuhastau mahābalau || 35 ||
[Analyze grammar]

kuṃḍalīkṛta saccāpau varṣaṃtau bāṇadhārayā |
navāṃbudāviva divi śakranirdeśakāriṇau || 36 ||
[Analyze grammar]

tayorbāṇā gajānvāhānnarāñchūrānvimastakān |
kurvaṃtaḥ kevalaṃ dṛṣṭā na ca saṃdhānamokṣayoḥ || 37 ||
[Analyze grammar]

pṛthivī subhaṭaiḥ pūrṇā sakirīṭaiḥ sakuṃḍalaiḥ |
dhanurbāṇakarai roṣasaṃdaṣṭādharayugmakaiḥ || 38 ||
[Analyze grammar]

tayoḥ prayuddhyatordarpātsarvaśastrāstravedinoḥ |
yuddhaṃ samabhavadghoraṃ devavismāpanaṃ mahat || 39 ||
[Analyze grammar]

saṃmardo'bhavadatyaṃtaṃ vīrakoṭividāraṇaḥ |
na kenacitkvaciddṛṣṭaṃ śarajālāṃtareṃ'baram || 40 ||
[Analyze grammar]

tasmiṃstu samaye lakṣmīnidhirvīro'rimardanaḥ |
bāṇāṃścāpe samādhatta vasusaṃkhyāndṛḍhāñchitān || 41 ||
[Analyze grammar]

caturbhisturagānvīraḥ suketoranayatkṣayam |
ekena dhvajamatyugraṃ ciccheda tarasā hasan || 42 ||
[Analyze grammar]

ekena sāratheḥ kāyācchirobhūmāvapātayat |
ekena cāpaṃ saguṇamacchinadroṣapūritaḥ || 43 ||
[Analyze grammar]

ekena hṛdi vivyādha suketorvegavānnṛpaḥ |
tatkarmādbhutamudvīkṣya vīrā vismayamāyayuḥ || 44 ||
[Analyze grammar]

sacchinnadhanvā viratho hatāśvo hatasārathiḥ |
mahatīṃ sa gadāṃ dhṛtvā yodghukāmo'bhyupeyivān || 45 ||
[Analyze grammar]

tamāyāṃtaṃ samālakṣya gadāyuddhaviśāradam |
mahatyā gadayā yuktaṃ rathādavatatāra saḥ || 46 ||
[Analyze grammar]

gadāmādāya mahatīṃ sarvāyasavinirmitām |
jātarūpavicitrāṃgīṃ sarvaśobhāpuraskṛtām || 47 ||
[Analyze grammar]

lakṣmīnidhirbhṛśaṃ kruddhaḥ suketorvakṣasi tvaran |
tāḍayāmāsa hṛdaye gadāṃ vajrāgnisannibhām || 48 ||
[Analyze grammar]

gadayā tāḍito vīro nākaṃpata mahāmune |
madonmatto yathā daṃtī bālena sragbhirāhataḥ || 49 ||
[Analyze grammar]

uvāca taṃ sa vīrāgryo nṛpaṃ lakṣmīnidhiṃ tadā |
sahasvaikaṃ prahāraṃ me yadi śūraḥ paraṃtapa || 50 ||
[Analyze grammar]

ityuktvā tāḍayāmāsa lalāṭe gadayā bhṛśam |
gadayā tāḍito bhāle'sṛgvamankupito bhṛśam || 51 ||
[Analyze grammar]

mūrdhni taṃ tāḍayāmāsa gadayā kālarūpayā |
suketurapi taṃ skaṃdhe tāḍayāmāsa dharmavit || 52 ||
[Analyze grammar]

evaṃ bhṛśaṃ prakupitau gadāyuddhaviśāradau |
gadāyuddhaṃ prakurvāṇau parasparajayaiṣiṇau || 53 ||
[Analyze grammar]

anyonyāghātavimatau parasparavadhodyatau |
na kopi tatra hīyeta na ko jīyeta saṃyuge || 54 ||
[Analyze grammar]

mūrdhni bhāle tathā skaṃdhe hṛdi gātreṣu sarvataḥ |
rudhiraugha pariklinnau mahābalaparākramau || 55 ||
[Analyze grammar]

tadā lakṣmīnidhiḥ kruddho gadāmudyamya vegavān |
jagāma prabalaṃ haṃtuṃ hṛdi rājānujaṃ balī || 56 ||
[Analyze grammar]

tamāyāṃtamathālokya svagadāṃ mahatīṃ dadhat |
yayau taṃ tarasā haṃtuṃ rājabhrātā balādbalam || 57 ||
[Analyze grammar]

gadāṃ tena vinikṣiptāṃ svakare dhṛtavānayam |
tayaiva gadayā tasya hṛdi jaghne mahābalaḥ || 58 ||
[Analyze grammar]

svagadāṃ tena vai nītāṃ dṛṣṭvā lakṣmīnidhirnṛpaḥ |
bāhuyuddhena taṃ yoddhumiyeṣa balavattamam || 59 ||
[Analyze grammar]

tadā rājānujaḥ kruddho bāhubhyāmupagṛhya tam |
yuyudhe sarvayuddhasya jñātāvīreṣu sattamaḥ || 60 ||
[Analyze grammar]

tadā lakṣmīnidhistasya hṛdi jaghne svamuṣṭinā |
tadā sopi śirasyenaṃ muṣṭimudyamya cāhanat || 61 ||
[Analyze grammar]

muṣṭibhirvajrasaṃkāśaistalasphoṭaiśca dāruṇaiḥ |
anyonyaṃ jaghnatuḥ kruddhau saṃdaṣṭādharapallavau || 62 ||
[Analyze grammar]

muṣṭī muṣṭi daṃtā daṃti kacā kaci nakhā nakhi |
ubhayorabhavadyuddhaṃ tumulaṃ romaharṣaṇam || 63 ||
[Analyze grammar]

tadā prakupito bhrātā nṛpateśca raṇe nṛpam |
gṛhītvā bhrāmayitvātha pātayāmāsa bhūtale || 64 ||
[Analyze grammar]

lakṣmīnidhiḥ kare gṛhya taṃ nṛpānujamuccakaiḥ |
bhrāmayitvā śataguṇaṃ gajopasthe jaghāna tam || 65 ||
[Analyze grammar]

sa tadā patito bhūmau saṃjñāṃ prāpya kṣaṇādanu |
tathaiva bhrāmayāmāsa vyomni vegena vikramī || 66 ||
[Analyze grammar]

evaṃ prayudhyamānau tau bāhuyuddhaṃ gatau punaḥ |
pāde pādaṃ kare pāṇiṃ hṛdi hṛdvadane mukham || 67 ||
[Analyze grammar]

evaṃ parasparaṃ śliṣṭau parasparavadhaiṣiṇau |
ubhāvapi parākrāṃtāvubhāvapi mumūrcchatuḥ || 68 ||
[Analyze grammar]

taddṛṣṭvā vismayaṃ prāptāḥ praśaśaṃsuḥ sahasraśaḥ |
dhanyo lakṣmīnidhirbhūpo dhanyo rājānujo balī || 69 ||
[Analyze grammar]

iti śrīpadmapurāṇe pātālakhaṃḍe śeṣavātsyāyanasaṃvāde rāmāśvamedhe |
gadāyuddhaṃnāma ṣaḍviṃśatitamo'dhyāyaḥ || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 26

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: