Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 5 Chapter 20 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

sumatiruvāca |
atha prayāte bhūpāle sarvalokasamanvite |
mahābhāgairvaiṣṇavaiśca gāyakaiḥ kṛṣṇakīrtanam || 1 ||
[Analyze grammar]

śuśrāvāsau mahārājo mārge goviṃdakīrtanam |
jaya mādhava bhaktānāṃ śaraṇya puruṣottama || 2 ||
[Analyze grammar]

mārge tīrthānyanekāni kurvanpaśyanmahodayam |
tāpasabrāhmaṇātteṣāṃ mahimānamathā śṛṇot || 3 ||
[Analyze grammar]

vicitraviṣṇuvārtābhirvinoditamanā nṛpaḥ |
mārgemārge mahāviṣṇuṃ gāpayāmāsa gāyakān || 4 ||
[Analyze grammar]

dīnāṃdhakṛpaṇānāṃ ca paṃgūnāṃ vāsanocitam |
dānaṃ dadau mahārājo buddhimānvijiteṃdriyaḥ || 5 ||
[Analyze grammar]

anekatīrthavirajamātmānaṃ bhavyatāṃ gatam |
kurvanyayau svīyalokairharidhyānaparāyaṇaḥ || 6 ||
[Analyze grammar]

nṛpo gacchandadarśāgre nadīṃ pāpapraṇāśinīm |
cakrāṃkitagrāvayutāṃ munimānasa nirmalām || 7 ||
[Analyze grammar]

anekamunivṛṃdānāṃ bahuśreṇivirājitām |
sārasādipatatrīṇāṃ kūjitairupaśobhitām || 8 ||
[Analyze grammar]

dṛṣṭvā papraccha viprāgryaṃ tāpasaṃ dharmakovidam |
anekatīrthamāhātmya viśeṣajñānajṛṃbhitam || 9 ||
[Analyze grammar]

svāminkeyaṃ nadī puṇyā munivṛndaniṣevitā |
karoti mama cittasya pramodabharanirbharam || 10 ||
[Analyze grammar]

iti śrutvā vacastasya rājarājasya dhīmataḥ |
vaktuṃ pracakrame vidvāṃstīrthamāhātmyamuttamam || 11 ||
[Analyze grammar]

brāhmaṇa uvāca |
gaṃḍakīyaṃ nadī rājansurāsuraniṣevitā |
puṇyodakaparīvāha hatapātakasaṃcayā || 12 ||
[Analyze grammar]

darśanānmānasaṃ pāpaṃ sparśanātkarmajaṃ dahet |
vācikaṃ svīya toyasya pānataḥ pāpasaṃcayam || 13 ||
[Analyze grammar]

purā dṛṣṭvā prajānāthaḥ prajāḥ sarvā vipāvanīḥ |
svagaṃḍavipruṣoneka pāpaghnīṃ sṛṣṭavānimām || 14 ||
[Analyze grammar]

enāṃ nadīṃ ye puṇyodāṃ spṛśaṃti sutaraṃgiṇīm |
te garbhabhājo naiva syurapi pāpakṛto narāḥ || 15 ||
[Analyze grammar]

asyāṃ bhavā ye cāśmānaścakracihnairalaṃkṛtāḥ |
te sākṣādbhagavaṃto hi svasvarūpadharāḥ parāḥ || 16 ||
[Analyze grammar]

śilāṃ saṃpūjayedyastu nityaṃ cakrayutāṃ naraḥ |
na jātu sa jananyā vai jaṭharaṃ samupāviśet || 17 ||
[Analyze grammar]

pūjayedyo naro dhīmāñchālagrāmaśilāṃ varām |
tenācāravatā bhāvyaṃ daṃbhalobhaviyoginā || 18 ||
[Analyze grammar]

paradāra paradravyavimukhena nareṇa hi |
pūjanīyaḥ prayatnena śālagrāmaḥ sacakrakaḥ || 19 ||
[Analyze grammar]

dvāravatyāṃ bhavaṃ cakraṃ śilā vai gaṃḍakībhavā |
puṃsāṃ kṣaṇāddharatyeva pāpaṃ janmaśatārjitam || 20 ||
[Analyze grammar]

api pāpasahasrāṇāṃ kartā tāvannaro bhavet |
śālagrāmaśilātoyaṃ pītvā pūto bhavetkṣaṇāt || 21 ||
[Analyze grammar]

brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdro vedapathi sthitaḥ |
śālagrāmaṃ pūjayitvā gṛhastho mokṣamāpnuyāt || 22 ||
[Analyze grammar]

na jātu citstriyā kāryaṃ śālagrāmasya pūjanam |
bhartṛhīnātha subhagā svargalokahitaiṣiṇī || 23 ||
[Analyze grammar]

mohātspṛṣṭvāpi mahilā janmaśīlaguṇānvitā |
hitvā puṇyasamūhaṃ sā satvaraṃ narakaṃ vrajet || 24 ||
[Analyze grammar]

strīpāṇimuktapuṣpāṇi śālagrāmaśilopari |
paveradhikapātāni vadaṃti brāhmaṇottamāḥ || 25 ||
[Analyze grammar]

caṃdanaṃ viṣasaṃkāśaṃ kusumaṃ vajrasaṃnibham |
naivedyaṃ kālakūṭābhaṃ bhavedbhagavataḥ kṛtam || 26 ||
[Analyze grammar]

tasmātsarvātmanā tyājyaṃ striyā sparśaḥ śilopari |
kurvatī yāti narakaṃ yāvadiṃdrāścaturdaśa || 27 ||
[Analyze grammar]

api pāpasamācāro brahmahatyāyuto'pi vā |
śālagrāmaśilātoyaṃ pītvā yāti parāṃ gatim || 28 ||
[Analyze grammar]

tulasīcaṃdanaṃ vāri śaṃkho ghaṃṭātha cakrakam |
śilā tāmrasya pātraṃ tu viṣṇornāmapadāmṛtam || 29 ||
[Analyze grammar]

padāmṛtaṃ tu navabhiḥ pāparāśipradāhakam |
vadaṃti munayaḥ śāṃtāḥ sarvaśāstrārthakovidāḥ || 30 ||
[Analyze grammar]

sarvatīrthaparisnānātsarvakratusamarcanāt |
puṇyaṃ bhavati yadrājanbiṃdau biṃdau tadadbhutam || 31 ||
[Analyze grammar]

śālagrāmaśilā yatra pūjyate puruṣottamaiḥ |
tatra yojanamātraṃ tu tīrthakoṭisamanvitam || 32 ||
[Analyze grammar]

śālagrāmāḥ samāḥ pūjyāḥ sameṣu dvitayaṃ nahi |
viṣamā eva saṃpūjyā viṣameṣu trayaṃ nahi || 33 ||
[Analyze grammar]

dvārāvatī bhavaṃ cakraṃ tathā vai gaṃḍakībhavam |
ubhayoḥ saṃgamo yatra tatra gaṃgā samudragā || 34 ||
[Analyze grammar]

rūkṣāḥ kurvaṃti puruṣā nāyuḥ śrībalavarjitān |
tasmātsnigdhā manohāri rūpiṇyo dadati śriyam || 35 ||
[Analyze grammar]

āyuṣkāmo naro yastu dhanakāmo hi yaḥ pumān |
pūjayansarvamāpnoti pāralaukikamaihikam || 36 ||
[Analyze grammar]

prāṇāṃtakāle puṃsastu bhavedbhāgyavato nṛpa |
vāci nāma hareḥ puṇyaṃ śilā hṛdi tadaṃtike || 37 ||
[Analyze grammar]

gacchatsu prāṇamārgeṣu yasya viśraṃbhato'pi cet |
śālagrāmaśilā sphūrtistasya muktirna saṃśayaḥ || 38 ||
[Analyze grammar]

purā bhagavatā proktamaṃbarīṣāya dhīmate |
brāhmaṇā nyāsinaḥ snigdhāḥ śālagrāmaśilāstathā || 39 ||
[Analyze grammar]

svarūpatritayaṃ mahyametaddhi kṣitimaṃḍale |
pāpināṃ pāpanirhāraṃ kartuṃ dhṛtamudaṃ ca tā || 40 ||
[Analyze grammar]

niṃdaṃti pāpino ye vā śālagrāmaśilāṃ sakṛt |
kuṃbhīpāke pacaṃtyāśu yāvadābhūtasaṃplavam || 41 ||
[Analyze grammar]

pūjāṃ samudyataṃ kartuṃ yo vārayati mūḍhadhīḥ |
tasya mātāpitābaṃdhuvargā narakabhāginaḥ || 42 ||
[Analyze grammar]

yo vā kathayati preṣṭhaṃ śālagrāmārcanaṃ kuru |
sakṛtārtho nayatyāśu vaikuṃṭhaṃ svasya pūrvajān || 43 ||
[Analyze grammar]

atraivodāharaṃtīmamitihāsaṃ purātanam |
munayo vītarāgāśca kāmakrodhavivarjitāḥ || 44 ||
[Analyze grammar]

purā kīkaṭasaṃjñe vai deśe dharmavivarjite |
āsītpulkasajātīyo naraḥ śabarasaṃjñitaḥ || 45 ||
[Analyze grammar]

nityaṃ jaṃtuvadhodyuktaḥ śarāsanadharo muhuḥ |
tīrthaṃ prati yiyāsūnāṃ balāddharati jīvitam || 46 ||
[Analyze grammar]

anekaprāṇihatyākṛtparasve nirataḥ sadā |
sadā rāgādisaṃyuktaḥ kāmakrodhādisaṃyutaḥ || 47 ||
[Analyze grammar]

vicaratyaniśaṃ bhīme vane prāṇivadhaṃkaraḥ |
viṣasaṃsaktabāṇāgra rūḍhacāpaguṇoddhuraḥ || 48 ||
[Analyze grammar]

saikadā paryaṭanvyādhaḥ prāṇimātrabhayaṃkaraḥ |
kālaṃ prāptaṃ na jānāti samīpe'pyugramānasaḥ || 49 ||
[Analyze grammar]

yamadūtāstu saṃprāptāḥ pāśamudgarapāṇayaḥ |
tāmrakeśā dīrghanakhā laṃbadaṃṣṭrā bhayānakāḥ || 50 ||
[Analyze grammar]

śyāmā lohasyanigaḍānbibhrato mohakārakāḥ |
badhnaṃtu pāpinaṃ hyenaṃ prāṇimātrabhayaṃkaram || 51 ||
[Analyze grammar]

kadācinmanasā nāyaṃ prāṇimātropakārakaḥ |
paradāra paradravya paradrohaparāyaṇaḥ || 52 ||
[Analyze grammar]

etasya jihvāṃ mahatīmahaṃ niṣkāsayāmyataḥ |
eko vadati caitasya cakṣurutpāṭayāmyaham || 53 ||
[Analyze grammar]

eko vadati caitasya karau kṛṃtāmi pāpinaḥ |
anyo vadatyahaṃ karṇau kartayāmi durātmanaḥ || 54 ||
[Analyze grammar]

evaṃ vadaṃtaḥ subhṛśaṃ dantairdantanipīḍakāḥ |
āgatya taṃ durātmānaṃ sāyudhāstasthurunmadāḥ || 55 ||
[Analyze grammar]

eko dūtastadā sarparūpaṃ dhṛtvādaśatpade |
sa daṣṭamātraḥ sahasā gatāsuḥ paryajāyata || 56 ||
[Analyze grammar]

tadā taṃ lohapāśena baddhvā te yamakiṃkarāḥ |
kaśābhistāḍayāmāsurmudgaraiḥ prāharankrudhā || 57 ||
[Analyze grammar]

aho duṣṭa durātmaṃstvaṃ kadācinnācaraḥ śubham |
manasāpi yatastvāṃ vai kṣepsyāmo rauraveṣu ca || 58 ||
[Analyze grammar]

tvaṅmāṃsaṃ vāyasā raudrā bhakṣayiṣyaṃti vai krudhā |
ājanmatastu bhavatā na kṛtaṃ harisevanam || 59 ||
[Analyze grammar]

tvayā kalatraputrādyā drohaṃ kṛtvā supoṣitāḥ |
na kadācitsmṛto devaḥ pāpahārī janārdanaḥ || 60 ||
[Analyze grammar]

tasmāttvāṃ lohaśaṃkau vā kuṃbhīpāke ca raurave |
dharmarājājñayā sarve neṣyāmo bahutāḍanaiḥ || 61 ||
[Analyze grammar]

evamuktvā yadānetuṃ samaicchanyamakiṃkarāḥ |
tāvatprāpto mahāviṣṇucaraṇābjaparāyaṇaḥ || 62 ||
[Analyze grammar]

yamadūtāstadā dṛṣṭā vaiṣṇavena mahātmanā |
pāśamudgaradaṃḍādiduṣṭāyudhadharā gaṇāḥ || 63 ||
[Analyze grammar]

pulkasaṃ lohanigaḍairbaddhvā yātuṃ samudyatāḥ |
bandha bandha grasacchindhi bhindhi bhindhīti vādinaḥ || 64 ||
[Analyze grammar]

tadā kṛpālustaṃ prekṣya padmanābhaparāyaṇaḥ |
atyaṃtakṛpayāyuktaṃ cetastatra tadākarot || 65 ||
[Analyze grammar]

asau mahāduṣṭa pīḍāṃ mā yātu mama sannidhau |
mocayāmyahamadyaiva yamadūtebhya eva ca || 66 ||
[Analyze grammar]

iti kṛtvā matiṃ tasminkṛpāyukto munīśvaraḥ |
śālagrāmaśilāṃ haste gṛhītvāsya gatoṃ'tike || 67 ||
[Analyze grammar]

tasya pādodakaṃ puṇyaṃ tulasīdalamiśritam |
mukhe vinikṣipankarṇe rāmanāma jajāpa ha || 68 ||
[Analyze grammar]

tulasīṃ mastake tasya dhārayāmāsa vaiṣṇavaḥ |
śilāṃ hṛdi mahāviṣṇordhṛtvā prāha sa vaiṣṇavaḥ || 69 ||
[Analyze grammar]

gacchaṃtu yamadūtā vai yātanāsu parāyaṇāḥ |
śālagrāmaśilāsparśo dahatātpātakaṃ mahat || 70 ||
[Analyze grammar]

ityuktavati tasminvai gaṇā viṣṇormahādbhutāḥ |
āyayustasya savidhe śilāsparśādgatāṃhasaḥ || 71 ||
[Analyze grammar]

pītavastrāḥ śaṃkhacakragadāpadmavirājitāḥ |
āgatya mocayāmāsurlohapāśāddurāsadāt || 72 ||
[Analyze grammar]

mocayitvā mahāpāpakārakaṃ pulkasaṃ naram |
ūcuḥ kimarthaṃ baddho'yaṃ vaiṣṇavaḥ pūjyadehabhṛt || 73 ||
[Analyze grammar]

kasyājñākārakā yūyaṃ yadadharmaprakārakāḥ |
muṃcaṃtu vaiṣṇavaṃ tvenaṃ kimarthaṃ vidhṛto hyayam || 74 ||
[Analyze grammar]

iti vākyaṃ samākarṇya jagaduryamakiṃkarāḥ |
dharmarājājñayā prāptā netuṃ pāpinamudyatāḥ || 75 ||
[Analyze grammar]

nāsau kadācinmanasā prāṇimātropakārakaḥ |
prāṇihatyā mahāpāpakārī duṣṭaśarīrabhṛt || 76 ||
[Analyze grammar]

nṝnbahūṃstīrthayātrāyāṃ gacchato'sau vyaluṃṭhayat |
paradārarato nityaṃ sarvapāpādhikārakaḥ || 77 ||
[Analyze grammar]

tasmānnetuṃ vayaṃ prāptāḥ pāpinaṃ pulkasaṃ naram |
bhavadbhirmocitaḥ kasmādakasmādāgatairbhaṭaiḥ || 78 ||
[Analyze grammar]

viṣṇudūtā ūcuḥ |
brahmahatyādikaṃ pāpaṃ prāṇikoṭivadhodbhavam |
śālagrāmaśilāsparśaḥ sarvaṃ dahati tatkṣaṇāt || 79 ||
[Analyze grammar]

rāmeti nāma yacchrotre viśraṃbhādāgataṃ yadi |
karoti pāpasaṃdāhaṃ tūlaṃ vahnikaṇo yathā || 80 ||
[Analyze grammar]

tulasī mastake yasya śilā hṛdi manoharā |
mukhe karṇe'thavā rāma nāma muktastadaiva saḥ || 81 ||
[Analyze grammar]

tasmādanena tulasī mastake vidhṛtā purā |
śrāvitaṃ rāmanāmāśu śilā hṛdi sudhāritā || 82 ||
[Analyze grammar]

tasmātpāpasamūho'sya dagdhaḥ puṇyakalevaraḥ |
yāsyate paramaṃ sthānaṃ pāpināṃ yatsudurllabham || 83 ||
[Analyze grammar]

varṣāyutaṃ tatra bhuktvā bhogānsarvamanoharān |
bhārate janma saṃprāpya samārādhya jagadgurum || 84 ||
[Analyze grammar]

prāpsyate paramaṃ sthānaṃ surāsurasudurllabham |
na jñāto mahimā samyakchilāyāḥ parameṣṭhinaḥ || 85 ||
[Analyze grammar]

dṛṣṭā spṛṣṭārcitā vāpi sarvapāpaharā kṣaṇāt |
ityuktvā viratāḥ sarve mahāviṣṇorgaṇā mudā || 86 ||
[Analyze grammar]

yāmyāste kiṃkarā rājñe kathayāmāsuradbhutam |
vaiṣṇavo harṣamāpede raghunāthaparāyaṇaḥ || 87 ||
[Analyze grammar]

mukto'sau yamapāśācca gamiṣyati paraṃ padam |
tadājagāma vimalaṃ kiṃkiṇījālamaṃḍitam || 88 ||
[Analyze grammar]

vimānaṃ devalokāttu manohāri mahādbhutam |
tatrāruhya gataḥ svargaṃ mahāpuṇyairniṣevitam || 89 ||
[Analyze grammar]

bhogānbhuktvā sa vipulānājagāma mahītalam |
kāśyāṃ janma samāsādya śucivāḍavasatkule || 90 ||
[Analyze grammar]

ārādhya jagatāmīśaṃ gatavānparamaṃ padam |
sa pāpī sādhusaṃgatyā śālagrāmaśilāṃ spṛśan || 91 ||
[Analyze grammar]

mahāpīḍāvinirmukto gatavānparamaṃ padam |
mayā te'bhihitaṃ rājangaṃḍakīcaritaṃ mahat || 92 ||
[Analyze grammar]

śrutvā vimucyate pāpairbhuktiṃ muktiṃ ca viṃdati || 93 ||
[Analyze grammar]

iti śrīpadmapurāṇe pātālakhaṃḍe rāmāśvamedhe śeṣavātsyāyanasaṃvāde |
gaṃḍakīmāhātmyaṃnāma viṃśo'dhyāyaḥ || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 20

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: