Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 5 Chapter 18 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

brāhmaṇa uvāca |
rājaṃstvaṃ śṛṇu yadvṛttaṃ nīle parvatasattame |
yacchraddadhānāḥ puruṣā yāṃti brahma sanātanam || 1 ||
[Analyze grammar]

mayā paryaṭatā tatra gataṃ nīlābhidhe girau |
gaṃgāsāgaratoyena kṣālitaprāṃgaṇe muhuḥ || 2 ||
[Analyze grammar]

tatra bhillā mayā dṛṣṭāḥ parvatāgre dhanurbhṛtaḥ |
caturbhujā mūlaphalairbhakṣyairnirvāhitaklamāḥ || 3 ||
[Analyze grammar]

tadā me manasi kṣipraṃ saṃśayaḥ sumahānabhūt |
caturbhujāḥ kimete vai dhanurbāṇadharā narāḥ || 4 ||
[Analyze grammar]

vaikuṃṭhavāsināṃ rūpaṃ dṛśyate vijitātmanām |
kathametairupālabdhaṃ brahmādyairapi durllabham || 5 ||
[Analyze grammar]

śaṃkhacakragadāśārṅgapadmollasitapāṇayaḥ |
vanamālāparītāṃgā viṣṇubhaktā ivāṃtike || 6 ||
[Analyze grammar]

saṃśayāviṣṭacittena mayā pṛṣṭaṃ tadā nṛpa |
yūyaṃ ke bata yuṣmābhirlabdhaṃ cāturbhujaṃ katham || 7 ||
[Analyze grammar]

tadā tairbahu hāsyaṃ tu kṛtvā māṃ pratibhāṣitam |
brāhmaṇo'yaṃ na jānāti piṃḍamāhātmyamadbhutam || 8 ||
[Analyze grammar]

iti śrutvā'vadaṃ cāhaṃ kaḥ piṃḍaḥ kasya dīyate |
tanmama brūta dharmiṣṭhāścaturbhujaśarīriṇaḥ || 9 ||
[Analyze grammar]

tadā madvākyamākarṇya kathitaṃ tairmahātmabhiḥ |
sarvaṃ tatra tu yadvṛttaṃ caturbhujabhavādikam || 10 ||
[Analyze grammar]

kirātā ūcuḥ |
śṛṇu brāhmaṇa vṛttāṃtamasmākaṃ pṛthukaḥ śiśuḥ |
nityaṃ jaṃbūphalādīni bhakṣayankrīḍayā caran || 11 ||
[Analyze grammar]

ekadā ramamāṇastu giriśṛṃgaṃ manoramam |
samāruroha śiśubhiḥ samaṃtātparivāritaḥ || 12 ||
[Analyze grammar]

tadā tatra dadarśāhaṃ devāyatanamadbhutam |
gārutmatādimaṇibhiḥ khacitaṃ svarṇabhittikam || 13 ||
[Analyze grammar]

svakāṃtyātimiraśreṇīṃ dārayadravivadbhṛśam |
dṛṣṭvā vismayamāpede kimidaṃ kasya vai gṛham || 14 ||
[Analyze grammar]

gatvā vilokayāmīti kimidaṃ mahatāṃ padam |
iti saṃciṃtya gehāṃtarjagāma bahubhāgyataḥ || 15 ||
[Analyze grammar]

dadarśa tatra deveśaṃ surāsuranamaskṛtam |
kirīṭahārakeyūragraiveyādyairvirājitam || 16 ||
[Analyze grammar]

manoharāvataṃsau ca dhārayaṃtaṃ sunirmalau |
pādapadme tulasikā gaṃdhamattaṣaḍaṃghrike || 17 ||
[Analyze grammar]

śaṃkhacakragadāśārṅga padmādyairmūrtisaṃyutaiḥ |
upāsitāṃghriṃ śrīmūrtiṃ nāradādyaiḥ susevitam || 18 ||
[Analyze grammar]

kecidgāyaṃti nṛtyaṃti hasaṃti paramādbhutam |
prīṇayaṃti mahārājaṃ sarvalokaikavaṃditam || 19 ||
[Analyze grammar]

hariṃ vīkṣya madīyorbhastatra saṃjagmivānmune |
devāstatra vidhāyoccaiḥ pūjāṃ dhūpādisaṃyatām || 20 ||
[Analyze grammar]

naivedyaṃ śrīpriyasyārthe kṛtvā nīrājanaṃ tataḥ |
jagmuḥ svaṃ svaṃ gṛhaṃ rājankṛpāṃ paśyaṃta ādarāt || 21 ||
[Analyze grammar]

mahābhāgyavaśāttena prāptaṃ naivedyasikthakam |
patitaṃ brahmadevādyairdurllabhaṃ suramānuṣaiḥ || 22 ||
[Analyze grammar]

tadbhakṣaṇaṃ ca kṛtvātho śrīmūrtimavalokya ca |
caturbhujatvamāptaṃ vai pṛthukena suśobhinā || 23 ||
[Analyze grammar]

tadāsmābhirgṛhaṃ prāpto bālako vīkṣito muhuḥ |
caturbhujatvaṃ saṃprāptaḥ śaṃkhacakrādidhārakaḥ || 24 ||
[Analyze grammar]

asmābhiḥ pṛṣṭametasya kimetajjātamadbhutam |
tadā provāca naḥ sarvānbālakaḥ paramādbhutam || 25 ||
[Analyze grammar]

śikharāgre gataḥ pūrvaṃ tatra dṛṣṭaḥ sureśvaraḥ |
tatra naivedyasikthaṃ tu mayā prāptaṃ manoharam || 26 ||
[Analyze grammar]

tasya bhakṣaṇamātreṇa kāraṇena tu sāṃpratam |
caturbhujatvaṃ saṃprāpto vismayena samanvitaḥ || 27 ||
[Analyze grammar]

tacchrutvā tu vacastasya sadyaḥ saṃprāptavismayaiḥ |
asmābhirapyasau dṛṣṭo devaḥ paramadurllabhaḥ || 28 ||
[Analyze grammar]

annādikaṃ tatra bhuktaṃ sarvasvādasamanvitam |
vayaṃ caturbhujā jātā devasya kṛpayā punaḥ |
gatvā tvamapi devasya darśanaṃ kuru sattama || 29 ||
[Analyze grammar]

bhuktvā tatrānnasikthaṃ tu bhava vipra caturbhujaḥ |
tvayā pṛṣṭaṃ yadāścaryaṃ taduktaṃ vāḍavarṣabha || 30 ||
[Analyze grammar]

iti śrīpadmapurāṇe pātālakhaṃḍe śeṣavātsyāyanasaṃvāde rāmāśvamedhe |
brāhmaṇopadeśonāmāṣṭādaśo'dhyāyaḥ || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 18

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: