Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 5 Chapter 16 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

sumatiruvāca |
evaṃ tayā krīḍamānaḥ sarvatra dharaṇītale |
nābudhyata gatānabdāñchatasaṃkhyā parīmitān || 1 ||
[Analyze grammar]

tato jñātvāthava tadvipraḥ svakālaparivartinīm |
manorathaiśca saṃpūrṇāṃ svasyapriyatamāṃ varām || 2 ||
[Analyze grammar]

nyavartatāśramaṃ śreṣṭhaṃ payoṣṇītīrasaṃsthitam |
nirvairajaṃ tu janatāsaṃkulaṃ mṛgasevitam || 3 ||
[Analyze grammar]

tatrāvasatsa sutapāḥ śiṣyairvedasamanvitaiḥ |
sevitāṃghriyugo nityaṃ tatāpa paramaṃ tapaḥ || 4 ||
[Analyze grammar]

kadācidatha śaryātiryaṣṭumaicchata devatāḥ |
tadā cyavanamānetuṃ preṣayāmāsa sevakān || 5 ||
[Analyze grammar]

tairāhūto dvijavarastatrāgacchanmahātapāḥ |
sukanyayā dharmapatnyā svācāra pariniṣṭhayā || 6 ||
[Analyze grammar]

āgataṃ taṃ munivaraṃ patnyā putryā mahāyaśāḥ |
dadarśa duhituḥ pārśve puruṣaṃ sūryavarcasam || 7 ||
[Analyze grammar]

rājā duhitaraṃ prāha kṛtapādābhivaṃdanām |
āśiṣo na prayuṃjāno nātiprītamanā iva || 8 ||
[Analyze grammar]

cikīrṣitaṃ te kimidaṃ patistvayā |
pralaṃbhito lokanamaskṛto muniḥ |
tvayā jarāgrastamasaṃmataṃ patiṃ |
vihāya jāraṃ bhajase'mumadhvagam || 9 ||
[Analyze grammar]

kathaṃ matiste'vagatānyathāsatāṃ kulaprasūteḥ kuladūṣaṇaṃ tvidam |
bibharṣi jāraṃ yadapatrapākulaṃ pituḥ svabhartuśca nayasyadhastamām || 10 ||
[Analyze grammar]

evaṃ bruvāṇaṃ pitaraṃ smayamānā śucismitā |
uvāca tāta jāmātā tavaiṣa bhṛgunaṃdanaḥ || 11 ||
[Analyze grammar]

śaśaṃsa pitre tatsarvaṃ vayorūpābhilaṃbhanam |
vismitaḥ paramaprītastanayāṃ pariṣasvaje || 12 ||
[Analyze grammar]

somenāyājayadvīraṃ grahaṃ somasya cāgrahīt |
asomaporapyaśvinoścyavanaḥ svena tejasā || 13 ||
[Analyze grammar]

grahaṃ tu grāhayāmāsa tapobalasamanvitaḥ |
vajraṃ gṛhītvā śakrastu haṃtuṃ brāhmaṇasattamam || 14 ||
[Analyze grammar]

apaṃktipāvanau devau kurvāṇaṃ paṃktigocarau |
śakraṃ vajradharaṃ dṛṣṭvā muniḥ svahananodyatam || 15 ||
[Analyze grammar]

huṃkāramakaroddhīmānstaṃbhayāmāsa tadbhujam |
iṃdraḥ stabdhabhujastatra dṛṣṭaḥ sarvaiśca mānavaiḥ || 16 ||
[Analyze grammar]

kopena śvasamāno'hiryathā maṃtraniyaṃtritaḥ |
tuṣṭāva sa muniṃ śakraḥ stabdhabāhustaponidhim || 17 ||
[Analyze grammar]

aśvibhyāṃ bhāgadānaṃ ca kurvaṃtaṃ nirbhayāṃtaram |
kathayāmāsa bhoḥ svāmindīyatāmaśvinorbali || 18 ||
[Analyze grammar]

mayā na vāryate tāta kṣamasvāghaṃ mahatkṛtam |
ityuktaḥ sa muniḥ kopaṃ jahau tūrṇaṃ kṛpānidhiḥ || 19 ||
[Analyze grammar]

iṃdro muktabhujo'pyāsīttadānīṃ puruṣarṣabha |
etadvīkṣya janāḥ sarve kautukāviṣṭamānasāḥ || 20 ||
[Analyze grammar]

śaśaṃsurbrāhmaṇabalaṃ te tu devādidurllabham |
tato rājā bahudhanaṃ brāhmaṇebhyo'dadanmahān || 21 ||
[Analyze grammar]

cakre cāvabhṛthasnānaṃ yāgāṃte śatrutāpanaḥ |
tvayā pṛṣṭaṃ yadācakṣva cyavanasya mahodayam || 22 ||
[Analyze grammar]

sa mayā kathitaḥ sarvastapoyogasamanvitaḥ |
namaskṛtvā tapomūrtimimaṃ prāpya jayāśiṣaḥ || 23 ||
[Analyze grammar]

preṣaya tvaṃ sapatnīkaṃ rāmayajñe manorame |
śeṣa uvāca |
evaṃ tu kurvatorvārtāṃ hayaḥ prāpāśramaṃ prati || 24 ||
[Analyze grammar]

vidadhadvāyuvegena pṛthvīṃ khuravilakṣitām |
dūrvāṃkurānmukhāgreṇa caraṃstatra mahāśrame || 25 ||
[Analyze grammar]

munayo yāvadādāya darbhānsnātuṃ gatā nadīm |
śatrughnaḥ śatrusenāyāstāpanaḥ śūrasaṃmataḥ || 26 ||
[Analyze grammar]

tāvatprāpa munervāsaṃ cyavanasyātiśobhitam |
gatvā tadāśrame vīro dadarśa cyavanaṃ munim || 27 ||
[Analyze grammar]

sukanyāyāḥ samīpasthaṃ tapomūrtimivasthitam |
vavaṃde caraṇau tasya svābhidhāṃ samudāharan || 28 ||
[Analyze grammar]

śatrughnohaṃ raghupaterbhrātā vāhasya pālakaḥ || 29 ||
[Analyze grammar]

namaskaromi yuṣmabhyaṃ mahāpāpopaśāṃtaye |
iti vākyaṃ samākarṇya jagāda munisattamaḥ || 30 ||
[Analyze grammar]

śatrughna tava kalyāṇaṃ bhūyānnaravararṣabha |
yajñaṃ pālayamānasya kīrtiste vipulā bhavet || 31 ||
[Analyze grammar]

citraṃ paśyata bho viprā rāmo'pi makhakārakaḥ |
yannāmasmaraṇādīni kurvaṃti pāpanāśanam || 32 ||
[Analyze grammar]

mahāpātakasaṃyuktāḥ paradāraratā narāḥ |
yannāmasmaraṇodyuktā muktā yāṃti parāṃ gatim || 33 ||
[Analyze grammar]

pādapadmasamutthena reṇunā grāvamūrtibhṛt |
tatkṣaṇādgautamārdhāṃgī jātā mohanarūpadhṛk || 34 ||
[Analyze grammar]

māmakīyasya rūpasya dhyānena premanirbharā |
sarvapātakarāśiṃ sā dagdhvā prāptā surūpatām || 35 ||
[Analyze grammar]

daityā yasya manohārirūpaṃ pradhanamaṇḍale |
paśyaṃtaḥ prāpuretasya rūpaṃ vikṛtivarjitam || 36 ||
[Analyze grammar]

yogino dhyānaniṣṭhā ye yaṃ dhyātvā yogamāsthitāḥ |
saṃsārabhayanirmuktāḥ prayātāḥ paramaṃ padam || 37 ||
[Analyze grammar]

dhanyo'hamadya rāmasya mukhaṃ drakṣyāmi śobhanam |
payojadalanetrāṃtaṃ sunasaṃ subhrusūnnatam || 38 ||
[Analyze grammar]

sā jihvā raghunāthasya nāmakīrtanamādarāt |
karoti viparītā yā phaṇino rasanā samā || 39 ||
[Analyze grammar]

adya prāptaṃ tapaḥpuṇyamadya pūrṇā manorathāḥ |
yaddrakṣye rāmacaṃdrasya mukhaṃ brahmādidurllabham || 40 ||
[Analyze grammar]

tatpādareṇunā svāṃgaṃ pavitraṃ vidadhāmyaham |
vicitrataravārtābhiḥ pāvaye rasanāṃ svakām || 41 ||
[Analyze grammar]

ityādi rāmacaraṇasmaraṇaprabuddha |
premavrajaprasṛtagadgadavāgudaśruḥ |
śrīrāmacaṃdra raghupuṃgavadharmamūrte |
bhaktānukaṃpakasamuddhara saṃsṛtermām || 42 ||
[Analyze grammar]

jalpannaśrukalāpūrṇo munīnāṃ puratastadā |
nājñāsīttatra pārakyaṃ nijaṃ dhyānena saṃsthitaḥ || 43 ||
[Analyze grammar]

śatrughnastaṃ muniṃ prāha svāminno makhasattamaḥ |
kriyatāṃ bhavatā pādarajasā supavitritaḥ || 44 ||
[Analyze grammar]

mahadbhāgyaṃ raghupateryadyuṣmanmānasāṃtare |
tiṣṭhatyasau mahābāhuḥ sarvalokasupūjitaḥ || 45 ||
[Analyze grammar]

ityuktaḥ saparīvāraḥ sarvāgniparisaṃvṛtaḥ |
jagāma cyavanastatra pramodahradasaṃplutaḥ || 46 ||
[Analyze grammar]

hanūmāṃstaṃ padāyāṃtaṃ rāmabhaktamavekṣya ha |
śatrughnaṃ nijagādāsau vaco vinayasaṃyutaḥ || 47 ||
[Analyze grammar]

svāminkathayasi tvaṃ cenmahāpuruṣasuṃdaram |
rāmabhaktaṃ munivaraṃ nayāmi svapurīmaham || 48 ||
[Analyze grammar]

iti śrutvā mahadvākyaṃ kapivīrasya śatruhā |
ādideśa hanūmaṃtaṃ gaccha prāpayataṃ munim || 49 ||
[Analyze grammar]

hanūmāṃstaṃ muniṃ svīye pṛṣṭha āropya vegavān |
sakuṭuṃbaṃ nināyāśu vāyuḥ kha iva sarvagaḥ || 50 ||
[Analyze grammar]

āgataṃ taṃ muniṃ dṛṣṭvā rāmo matimatāṃ varaḥ |
arghyapādyādikaṃ cakre prītaḥ praṇayavihvalaḥ || 51 ||
[Analyze grammar]

dhanyo'smi munivaryasya darśanena tavādhunā |
pavitrito makho mahyaṃ sarvasaṃbhārasaṃbhṛtaḥ || 52 ||
[Analyze grammar]

iti vākyaṃ samākarṇya cyavano munisattamaḥ |
uvāca premanirbhinna pulakāṃgo'tinirvṛtaḥ || 53 ||
[Analyze grammar]

svāminbrahmaṇyadevasya tava vāḍavapūjanam |
yuktameva mahārāja dharmamārgaṃ prarakṣituḥ || 54 ||
[Analyze grammar]

iti śrīpadmapurāṇe pātālakhaṃḍe śeṣavātsyāyanasaṃvāde rāmāśvamedhe |
cyavanāśrame hayagamanonāma ṣoḍaśo'dhyāyaḥ || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 16

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: