Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 5 Chapter 7 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

agastya uvāca |
athograṃ sa tapo daityo daśavarṣasahasrakam |
cakāra bhānumakṣṇā ca paśyannūrdhvapade sthitaḥ || 1 ||
[Analyze grammar]

kuṃbhakarṇo'pi kṛtavāṃstapaḥ paramaduścaram |
vibhīṣaṇastu dharmātmā cacāra paramaṃ tapaḥ || 2 ||
[Analyze grammar]

tadā prasanno bhagavāndevadevaḥ prajāpatiḥ |
devadānavayakṣādi mukuṭaiḥ parisevitaḥ || 3 ||
[Analyze grammar]

dadau rājyaṃ ca sumahadbhuvanatrayabhāsvaram |
vapuśca kṛtavānramyaṃ devadānavasevitam || 4 ||
[Analyze grammar]

tadā saṃtāpito bhrātā dhanado dharmabuddhimān |
vimānaṃ tu tato nītaṃ laṃkā ca nagarī haṭhāt || 5 ||
[Analyze grammar]

bhuvanaṃ tāpitaṃ sarvaṃ devāścaiva divo gatāḥ |
hatavānbrāhmaṇakulaṃ munīnāṃ mūlakṛṃtanaḥ || 6 ||
[Analyze grammar]

tadātiduḥkhitā devāḥ seṃdrā brahmāṇamāyayuḥ |
stutiṃ cakrurmahātmāno daṃḍavatpraṇatiṃ gatāḥ || 7 ||
[Analyze grammar]

te tuṣṭuvuḥ surāḥ sarve vāgbhirarthyābhirādṛtāḥ |
tataḥ prasanno bhagavānkiṃkaromīti cābravīt || 8 ||
[Analyze grammar]

tato nivedayāṃcakrurbrahmaṇe vibudhāḥ puraḥ |
daśagrīvācca saṃkaṣṭaṃ tathā nijaparābhavam || 9 ||
[Analyze grammar]

kṣaṇaṃ dhyātvā yayau brahmā kailāsaṃ tridaśaiḥ saha |
tasya śailasya pārśve tu vaicitryeṇa samākulāḥ || 10 ||
[Analyze grammar]

sthitāḥ saṃtuṣṭuvurdevāḥ śaṃbhuṃ śakrapurogamāḥ |
namo bhavāya śarvāya nīlagrīvāya te namaḥ || 11 ||
[Analyze grammar]

namaḥ sthūlāya sūkṣmāya bahurūpāya te namaḥ |
iti sarvamukhenoktāṃ vāṇīmākarṇya śaṃkaraḥ || 12 ||
[Analyze grammar]

provāca naṃdinaṃ devā nānayeti mamāṃtikam |
etasminnaṃtare devā āhūtā naṃdinā ca te || 13 ||
[Analyze grammar]

praviśyāṃtaḥpure devā dadṛśurvismitekṣaṇāḥ |
brahmāgatya dadarśātha śaṃkaraṃ lokaśaṃkaram || 14 ||
[Analyze grammar]

gaṇakoṭisahasraistu sevitaṃ modaśālibhiḥ |
nagnairvirūpaiḥ kuṭilairdhūsarairvikaṭaistathā || 15 ||
[Analyze grammar]

praṇipatyāgrataḥ sthitvā saha devaiḥ pitāmahaḥ |
uvāca devadeveśaṃ paśyāvasthāṃ divaukasām || 16 ||
[Analyze grammar]

kṛpāṃ kuru mahādeva śaraṇāgatavatsala |
duṣṭadaityavadhārthaṃ tvaṃ samudyogaṃ vidhehi bhoḥ || 17 ||
[Analyze grammar]

so'pi tadvacanaṃ śrutvā dainyaśokasamanvitam |
tridaśaiḥ sahitaiḥ sarvairājagāma hareḥ padam || 18 ||
[Analyze grammar]

tuṣṭuvurmunayaḥ sarve sasuroragakinnarāḥ |
jaya mādhava deveśa jaya bhaktajanārtihan || 19 ||
[Analyze grammar]

vilokaya mahādeva lokayasva svasevakān |
ityuccairjagaduḥ sarve devāḥ śarvapurogamāḥ || 20 ||
[Analyze grammar]

ityuktamākarṇya surādhinātho dṛṣṭvā surārtiṃ pariciṃtya viṣṇuḥ |
jagāda devāñjaladoccayā girā duḥkhaṃ tu teṣāṃ praśamaṃ nayanniva || 21 ||
[Analyze grammar]

bho brahmaśarveṃdra purogamāmarāḥ śṛṇvaṃtu vācaṃ bhavatāṃ hiteratām |
jāne daśagrīvakṛtaṃ bhayaṃ vastannāśayāmyadya kṛtāvatāraḥ || 22 ||
[Analyze grammar]

purī tvayodhyā ravivaṃśajātairnṛpairmahādānamakhādisatkriyaiḥ |
prapālitā bhūtalamaṃḍanīyā virājate rājatabhūmibhāgaiḥ || 23 ||
[Analyze grammar]

tasyāṃ daśaratho rājā nirapatyaḥ śriyānvitaḥ |
pālayatyadhunā rājyaṃ dikcakrajayavānvibhuḥ || 24 ||
[Analyze grammar]

sa tu vaṃdyādṛṣyaśṛṃgātprārthitātputrakāmyayā |
putreṣṭyāṃ vidhinā yajvā mahābalasamanvitaḥ || 25 ||
[Analyze grammar]

tato'haṃ prārthitaḥ pūrvaṃ tapasā tena bhoḥ surāḥ |
patnīṣu tisṛṣu prītyā caturdhāpi bhavatkṛte || 26 ||
[Analyze grammar]

rāma lakṣmaṇa śatrughna bharatākhyā samanvitaḥ |
kartāsmi rāvaṇoddhāraṃ samūla balavāhanam || 27 ||
[Analyze grammar]

bhavaṃto'pi svakairaṃśairavatīrya caraṃtviha |
ṛkṣavānararūpeṇa sarvatra pṛthivītale || 28 ||
[Analyze grammar]

ityuktvā virarāmāśu nabhasīritavāṅmune |
devāḥ śrutvā mahadvākyaṃ sarve saṃhṛṣṭamānasāḥ || 29 ||
[Analyze grammar]

te cakrurgaditaṃ yādṛgdevadevena dhīmatā |
svaiḥsvairaṃśairmahī pūrṇā ṛkṣavānararūpibhiḥ || 30 ||
[Analyze grammar]

yo'sau viṣṇurmahādevo devānāṃ duḥkhanāśakaḥ |
satvameva mahārāja bhagavānkṛtavigrahaḥ || 31 ||
[Analyze grammar]

bharato'yaṃ lakṣmaṇaśca śatrughnaśca mahāmate |
tāvakāṃśāddaśagrīvo janitaśca surārddanaḥ || 32 ||
[Analyze grammar]

pūrvavairānubaṃdhena jānakīṃ hṛtavānpunaḥ |
sa tvayā nihato daityo brahmarākṣasajātimān || 33 ||
[Analyze grammar]

pulastyaputro daityeṃdra sarvalokaikakaṃṭakaḥ |
pātitaḥ pṛthivī sarvā sukhamāpamaheśvara || 34 ||
[Analyze grammar]

brāhmaṇānāṃ sukhaṃ tvadya munīnāṃ tāpasaṃ balam |
śivāni sarvatīrthāni sarve yajñāḥ susaṃhitāḥ || 35 ||
[Analyze grammar]

tvayi rājñi jagatsarvaṃ sadevāsuramānuṣam |
sukhaṃ prapede viśvātmañjagadyone narottama || 36 ||
[Analyze grammar]

etatte sarvamākhyātaṃ yatpṛṣṭo'haṃ tvayānagha |
utpattiśca vipattiśca mayā matyanusārataḥ || 37 ||
[Analyze grammar]

itthaṃ niśamya ditijeṃdra kulānukārivārtāṃ mahāpuruṣa īśvaraīśitā ca |
saṃruddhabāṣpagaladaśrumukhāraviṃdo bhūmau papāta sadasi prathitaprabhāvaḥ || 38 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 7

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: