Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 5 Chapter 6 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

śeṣa uvāca |
itthaṃ svāgatasaṃtuṣṭaṃ brahmacaryataponidhim |
uvāca matimānvīraḥ sarvalokagururmunim || 1 ||
[Analyze grammar]

svāgataṃ te mahābhāga kuṃbhayone taponidhe |
tvaddarśanena sarve vai pāvitāḥ sakuṭuṃbakāḥ || 2 ||
[Analyze grammar]

kaccinmatiste vedeṣu śāstreṣu parivartate |
tvattapovighnakartā vai nāsti bhūmaṃḍale kvacit || 3 ||
[Analyze grammar]

lopāmudrā mahābhāga yā ca te dharmacāriṇī |
yasyāḥ pativratā dharmātsarvaṃ bhavati śobhanam || 4 ||
[Analyze grammar]

api śaṃsa mahābhāga dharmamūrte kṛpānidhe |
alolupasya kiṃ kāryaṃ karavāṇi munīśvara || 5 ||
[Analyze grammar]

tvattapoyogataḥ sarvaṃ bhavati svecchayā bahu |
tathāpi mayi kṛtvaiva kṛpāṃ śaṃśa munīśvaraḥ || 6 ||
[Analyze grammar]

śeṣa uvāca |
ityukto lokaguruṇā rājarājena dhīmatā |
uvāca rāmaṃ lokeśaṃ vinītatarabhāṣayā || 7 ||
[Analyze grammar]

agastya uvāca |
svāmiṃstava sudurdarśaṃ darśanaṃ daivatairapi |
matvā samāgataṃ viddhi rājarāja kṛpānidhe || 8 ||
[Analyze grammar]

hatastvayā rāvaṇākhyastvasuro lokakaṃṭakaḥ |
diṣṭyādya devāḥ sukhino diṣṭyā rājā bibhīṣaṇaḥ || 9 ||
[Analyze grammar]

rāma tvaddarśanānme'dya gataṃ vai duṣkṛtaṃ kila |
saṃpūrṇo me manaḥkośa ānaṃdena surottama || 10 ||
[Analyze grammar]

ityuktvā sa babhūvāśu tūṣṇīṃ kuṃbhasamudbhavaḥ |
rāmasaṃdarśanāhlādavihvalīkṛtamānasaḥ || 11 ||
[Analyze grammar]

rāmaḥ papraccha taṃ bhūyo muniṃ jñānaviśāradam |
lokātītaṃ bhavadbhāvi sarvaṃ jānāsi sarvataḥ || 12 ||
[Analyze grammar]

mune kathaya me sarvaṃ pṛcchato hi suvistaram |
ko'sau mayā hato yo hi rāvaṇo vibudhārdanaḥ || 13 ||
[Analyze grammar]

kuṃbhakarṇo'pi kastveṣa kā jātirvai durātmanaḥ |
devo daityaḥ piśāco vā rākṣaso vā mahāmune || 14 ||
[Analyze grammar]

sarvamākhyāhi sarvajña sarvaṃ jānāsi vistarāt |
ataḥ kathaya me sarvaṃ kṛpāṃ kṛtvā mamopari || 15 ||
[Analyze grammar]

iti śrutvā tato vākyaṃ kuṃbhajanmā taponidhiḥ |
yatpṛṣṭaṃ raghurājena pravaktuṃ tatpracakrame || 16 ||
[Analyze grammar]

rājansṛṣṭikaro brahmā pulastyastatsuto'bhavat |
tatastu viśravā jajñe vedavidyāviśāradaḥ || 17 ||
[Analyze grammar]

tasya patnīdvayaṃ jātaṃ pātivratyacaritrabhṛt |
ekā maṃdākinī nāmnī dvitīyā kaikasī smṛtā || 18 ||
[Analyze grammar]

pūrvasyāṃ dhanado jajñe lokapālavilāsabhṛt |
yo'sau śivaprasādena laṃkāvāsamacīkarat || 19 ||
[Analyze grammar]

vidyunmālisutāyāṃ tu putratrayamabhūnmahat |
rāvaṇaḥ kuṃbhakarṇaśca tathā puṇyo bibhīṣaṇaḥ || 20 ||
[Analyze grammar]

rākṣasyudarajanmatvātsaṃdhyāsamayasaṃbhavāt |
dvayoradharmanipuṇā matirāsīnmahāmate || 21 ||
[Analyze grammar]

ekadā tu vimānena puṣpakeṇa suśobhinā |
kāṃcanīyopakalpena kiṃkiṇījālamālinā || 22 ||
[Analyze grammar]

āruhya pitarau draṣṭuṃ prāyācchobhāsamanvitaḥ |
svagaṇaiḥ saṃstuto bhūtvā nānāratnavibhūṣaṇaiḥ || 23 ||
[Analyze grammar]

āgatya pitroścaraṇe patitvā ciramātmajaḥ |
harṣavihvalitātmā ca romāṃcitatanūruhaḥ || 24 ||
[Analyze grammar]

uvāca me'dya sudinaṃ mahābhāgyaphalodayaḥ |
yanme yuṣmatpadau dṛṣṭau mahāpuṇyadadarśanau || 25 ||
[Analyze grammar]

ityādibhiḥ stutipadaiḥ stutvāgānmaṃdiraṃ svakam |
pitarāvapi saṃhṛṣṭau putrasnehādbabhūvatuḥ || 26 ||
[Analyze grammar]

taṃ dṛṣṭvā rāvaṇo dhīmāñjagāda nijamātaram |
ko'yaṃ pumānsuro vātha yakṣo vātha narottamaḥ || 27 ||
[Analyze grammar]

yo'sau mama pituḥpādau sanniṣevya gataḥ punaḥ |
mahābhāgyanidhiḥ svīyairgaṇaiḥ suparivāritaḥ || 28 ||
[Analyze grammar]

kenedaṃ tapasā labdhaṃ vimānaṃ vāyuvegadhṛk |
udyānārāmalīlādi vilāsasthānamuttamam || 29 ||
[Analyze grammar]

śeṣa uvāca |
iti vākyaṃ samākarṇya jananī roṣaviklavā |
uvāca putraṃ vimanāḥ kiṃcinnetravikāriṇī || 30 ||
[Analyze grammar]

re putra śṛṇu madvākyaṃ bahuśikṣāsamanvitam |
etasya janmakarmādi vicāracaturādhikam || 31 ||
[Analyze grammar]

sapatnyā mama kukṣisthaṃ vidhānaṃ samupasthitam |
yena svamāturvimalaṃ kulamujjvalitaṃ mahat || 32 ||
[Analyze grammar]

tvaṃ tu matkukṣijaḥ kīṭaḥ pāpaḥ svodarapūrakaḥ |
yathā kharaḥ svakaṃ bhāraṃ jānāti na ca tadguṇam || 33 ||
[Analyze grammar]

tathā tvaṃ lakṣyase'jñānī śayanāsanabhogavān |
supto gataḥ kvacidbhraṣṭa ityeva tava saṃbhavaḥ || 34 ||
[Analyze grammar]

anena tapasā labdhaṃ śivasaṃtoṣakāriṇā |
laṃkāvāso manovegaṃ vimānaṃ rājyasaṃpadaḥ || 35 ||
[Analyze grammar]

sudhanyā jananī tvasya subhāgyā sumahodayā |
yasyāḥ putro nijaguṇairlabdhavānmahatāṃ padam || 36 ||
[Analyze grammar]

iti krudhā bhāṣitamārtayā tayā mātrā svayā'karṇya durātmasattamaḥ |
roṣaṃ vidhāyātmagataṃ punarvaco jagāda tāṃ niścayabhṛttapaḥ prati || 37 ||
[Analyze grammar]

rāvaṇa uvāca |
jananyākarṇaya vaco mama garvasamanvitam |
ratnagarbhā tvamevāsi yasyāḥ putrāstrayo vayam || 38 ||
[Analyze grammar]

ko'sau kīṭaḥ sa dhanadaḥ kva tapaḥ svalpakaṃ punaḥ |
kālaṃ kā kiṃtu tadrājyaṃ svalpasevakasaṃyutam || 39 ||
[Analyze grammar]

mātaḥ śṛṇu mamotsāhātpratijñāṃ karuṇānvite |
na kenāpi kṛtāṃ kartrā mahābhāgye hi kaikasi || 40 ||
[Analyze grammar]

yadyahaṃ bhuvanaṃ sarvaṃ vaśena sthāpayāmi vai |
tapobhirduṣkṛtaiḥ kṛtvā brahmasaṃtoṣakārakaiḥ || 41 ||
[Analyze grammar]

annodake sadā tyaktvā nidrāṃ krīḍāṃ tathā punaḥ |
cettadā pitṛlokasya ghātātpāpaṃ bhavenmama || 42 ||
[Analyze grammar]

kuṃbhakarṇo'pi kṛtavānvibhīṣaṇasamanvitaḥ |
rāvaṇena sahabhrātretyuktvāgādgirikānanam || 43 ||
[Analyze grammar]

iti śrīpadmapurāṇe pātālakhaṃḍe śeṣavātsyāyanasaṃvāde rāmāśvamedhe |
rāvaṇotpattirnāma ṣaṣṭho'dhyāyaḥ || 6 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 6

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: