Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 5 Chapter 5 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

śeṣa uvāca |
athābhiṣiktaṃ rāmaṃ tu tuṣṭuvuḥ praṇatāḥ surāḥ |
rāvaṇābhidhadaityeṃdra vadhaharṣitamānasāḥ || 1 ||
[Analyze grammar]

devā ūcuḥ |
jaya dāśarathe surārtihañjayajaya dānavavaṃśadāhaka |
jaya devavarāṃganāgaṇagrahaṇavyagrakarāridāraka || 2 ||
[Analyze grammar]

tavayaddanujeṃdra nāśanaṃ kavayo varṇayituṃ samutsukāḥ |
pralaye jagatāṃtatīḥ punargrasase tvaṃ bhuvaneśalīlayā || 3 ||
[Analyze grammar]

jaya janmajarādiduḥkhakaiḥ parimuktaprabaloddharoddhara |
jaya dharmakarānvayāṃbudhau kṛtajanmannajarāmarācyuta || 4 ||
[Analyze grammar]

tava devavarasya nāmabhirbahupāpā api te pavitritāḥ |
kimu sādhudvijavaryapūrvakāḥ sutanuṃ mānuṣatāmupāgatāḥ || 5 ||
[Analyze grammar]

haraviriṃcinutaṃ tava pādayoryugalamīpsitakāmasamṛddhidam |
hṛdi pavitrayavādikacihnitaiḥ suracitaṃ manasā spṛhayāmahe || 6 ||
[Analyze grammar]

yadi bhavānna dadhātyabhayaṃ bhuvo madanamūrti tiraskarakāṃtibhṛt |
suragaṇā hi kathaṃ sukhinaḥ punarnanubhavaṃti ghṛṇāmaya pāvana || 7 ||
[Analyze grammar]

yadā yadāsmāndanujāhi duḥkhadāstadā tadā tvaṃ bhuvi janmabhāgbhaveḥ |
ajo'vyayo'pīśavaro'pi sanvibho svabhāvamāsthāya nijaṃ nijārcitaḥ || 8 ||
[Analyze grammar]

mṛtasudhāsadṛśairaghanāśanaiḥ sucaritairavakīrya mahītalam |
amanujairguṇaśaṃsibhirīḍitaḥ praviśa cāśu punarhi svakaṃ padam || 9 ||
[Analyze grammar]

anādirādyojararūpadhārī hārī kirīṭī makaradhvajābhaḥ |
jayaṃ karotu prasabhaṃ hatāriḥ smarāri saṃsevitapādapadmaḥ || 10 ||
[Analyze grammar]

ityuktvā te surāḥ sarve brahmeṃdrapramukhā muhuḥ |
praṇemurarināśena prīṇitā raghunāyakam || 11 ||
[Analyze grammar]

iti stutyātisaṃhṛṣṭo raghunātho mahāyaśāḥ |
provāca tānsurānvīkṣya praṇatānnatakaṃdharān || 12 ||
[Analyze grammar]

śrīrāma uvāca |
surā vṛṇuta me yūyaṃ varaṃ kiṃcitsudurllabham |
yaṃ ko'pi devo danujo na yakṣaḥ prāpa sādaraḥ || 13 ||
[Analyze grammar]

surā ūcuḥ |
svāminbhagavataḥ sarvaṃ prāptamasmābhiruttamam |
yadayaṃ nihataḥ śatrurasmākaṃ tu daśānanaḥ || 14 ||
[Analyze grammar]

yadāyadā'suro'smākaṃ bādhāṃ paridadhāti bhoḥ |
tadā tadeti kartavyametāvadvairināśanam || 15 ||
[Analyze grammar]

tathetyuktvā punarvīraḥ provāca raghunaṃdanaḥ |
śrīrāma uvāca |
surāḥ śṛṇuta madvākyamādareṇa samanvitāḥ || 16 ||
[Analyze grammar]

bhavatkṛtaṃ madīyairvaiguṇairgrathitamadbhutam |
stotraṃ paṭhiṣyati muhuḥ prātarniśi sakṛnnaraḥ || 17 ||
[Analyze grammar]

tasya vairi parābhūtirna bhaviṣyati dāruṇā |
na ca dāridryasaṃyogo na ca vyādhiparābhavau || 18 ||
[Analyze grammar]

madīyacaraṇadvaṃdve bhaktisteṣāṃ tu bhūyasī |
bhaviṣyati mudāyukte svāṃte puṃsāṃ tu pāṭhataḥ || 19 ||
[Analyze grammar]

ityuktvā so'bhavattūṣṇīṃ naradevaśiromaṇiḥ |
surāḥ sarve prahṛṣṭāste yayurlokaṃ svakaṃ svakam || 20 ||
[Analyze grammar]

raghunātho'pi bhrātṝṃstānpālayaṃstātavadbudhān |
prajāḥ putrāniva svīyāllāṃlayaṃllokanāyakaḥ || 21 ||
[Analyze grammar]

yasmiñchāsati lokānāṃ nākālamaraṇaṃ nṛṇām |
na rogādi parābhūtirgṛheṣu ca mahīyasī || 22 ||
[Analyze grammar]

netiḥ kadāpi ddaśyeta vairijaṃ bhayameva ca |
vṛkṣāḥ sadaiva phalino mahī bhūyiṣṭhadhānyakā || 23 ||
[Analyze grammar]

putrapautraparīvāra sanāthī kṛtajīvanāḥ |
kāṃtā saṃyogajasukhairnirastavirahaklamāḥ || 24 ||
[Analyze grammar]

nityaṃ śrīraghunāthasya pādapadmakathotsukāḥ |
kadāpi paraniṃdāsu vācasteṣāṃ bhavaṃti na || 25 ||
[Analyze grammar]

kāravo'pi kadā pāpaṃ nācaraṃti manasyaho |
raghunāthakarāghātaduḥkhaśaṃkābhiśaṃsinaḥ || 26 ||
[Analyze grammar]

sītāpatimukhāloka niścalībhūtalocanāḥ |
lokā babhūvuḥ satataṃ kāruṇyaparipūritāḥ || 27 ||
[Analyze grammar]

rājyaṃ prāptamasāpatnaṃ samṛddhabalavāhanam |
ṛṣibhirhṛṣṭapuṣṭaiśca ramyaṃ hāṭakabhūṣaṇaiḥ || 28 ||
[Analyze grammar]

saṃpuṣṭamiṣṭāpūrtānāṃ dharmāṇāṃ nityakartṛbhiḥ |
sadā saṃpannasasyaṃ ca suvasukṣetrasaṃyutam || 29 ||
[Analyze grammar]

sudeśaṃ suprajaṃ svasthaṃ sutṛṇaṃ bahugodhanam |
devatāyatanānāṃ ca rājibhiḥ parirājitam || 30 ||
[Analyze grammar]

supūrṇā yatra vai grāmāḥ suvittarddhivirājitāḥ |
supuṣpakṛtrimodyānāḥ susvāduphalapādapāḥ || 31 ||
[Analyze grammar]

sapadminīkakāsārā yatra rājaṃti bhūmayaḥ |
sadaṃbhā nimnagā yatra na yatra janatā kvacit || 32 ||
[Analyze grammar]

kulānyeva kulīnānāṃ varṇānāṃ nādhanāni ca |
vibhramo yatra nārīṣu na vidvatsu ca karhicit || 33 ||
[Analyze grammar]

nadyaḥ kuṭilagāminyo na yatra viṣaye prajāḥ |
tamoyuktāḥ kṣapā yatra bahuleṣu na mānavāḥ || 34 ||
[Analyze grammar]

rajoyujaḥ striyo yatra nādharmabahulā narāḥ |
dhanairanaṃdho yatrāsti jano naiva ca bhojane || 35 ||
[Analyze grammar]

anayaḥ syaṃdano yatra na ca vairājapūruṣaḥ |
daṃḍaḥ paraśukuddālavālavyajanarājiṣu || 36 ||
[Analyze grammar]

ātapatreṣu nānyatra kvacitkrodhoparodhajaḥ |
anyatrākṣikavṛṃdebhyaḥ kvacinna paridevanam || 37 ||
[Analyze grammar]

ākṣikā eva dṛśyaṃte yatra pāśakapāṇayaḥ |
jāḍyavārtā jaleṣveva strīmadhyā eva durbalāḥ || 38 ||
[Analyze grammar]

kaṭhorahṛdayā yatra sīmaṃtinyo na mānavāḥ |
auṣadheṣveva yatrāsti kuṣṭhayogo na mānave || 39 ||
[Analyze grammar]

vedho yatra suratneṣu śūlaṃ mūrtikareṣu vai |
kaṃpaḥ sātvikabhāvottho na bhayātkvāpi kasyacit || 40 ||
[Analyze grammar]

saṃjvaraḥ kāmajo yatra dāridryakaluṣasya ca |
durllabhatvaṃ sadaivasya sukṛtena ca vastunaḥ || 41 ||
[Analyze grammar]

ibhā eva pramattā vai yuddhe vīcyo jalāśaye |
dānahānirgajeṣveva tīkṣṇā eva hi kaṃṭakāḥ || 42 ||
[Analyze grammar]

bāṇeṣu guṇaviśleṣo baṃdhoktiḥ pustake dṛḍhā |
snehatyāgaḥ khaleṣveva na ca vai svajane jane || 43 ||
[Analyze grammar]

taṃ deśaṃ pālayāmāsa lālayaṃllālitāḥ prajāḥ |
dharmaṃ saṃsthāpayandeśe duṣṭe daṃḍadharopamaḥ || 44 ||
[Analyze grammar]

evaṃ pālayato deśaṃ dharmeṇa dharaṇītalam |
sahasraṃ ca vyatīyurvai varṣāṇyekādaśa prabhoḥ || 45 ||
[Analyze grammar]

tatra nīcajanācchrutvā sītāyā apamānatām |
svāṃ ca niṃdāṃ rajakatastāṃ tatyāja raghūdvahaḥ || 46 ||
[Analyze grammar]

pṛthvīṃ pālayamānasya dharmeṇa nṛpatestadā |
sītāṃ virahitāmekāṃ nideśena surakṣitām || 47 ||
[Analyze grammar]

kadācitsaṃsado madhye hyāsīnasya mahāmateḥ |
ājagāma muniśreṣṭhaḥ kuṃbhotpattirmunirmahān || 48 ||
[Analyze grammar]

gṛhītvārghyaṃ samuttasthau vasiṣṭhena samanvitaḥ |
janatābhirmahārājo vārdhiśoṣakamāgatam || 49 ||
[Analyze grammar]

svāgatena susaṃbhāvya papraccha tamanāmayam |
sukhopaviṣṭaṃ viśrāṃtaṃ babhāṣe raghunaṃdanaḥ || 50 ||
[Analyze grammar]

iti śrīpadmapurāṇe pātālakhaṃḍe śeṣavātsyāyanasaṃvāde rāmāśvamedhe |
agastyasamāgamonāma paṃcamo'dhyāyaḥ || 5 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 5

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: