Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 5 Chapter 4 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

vātsyāyana uvāca |
bhujagādhīśvareśāna dharābhāradharakṣama |
śṛṇvekaṃ saṃśayaṃ mahyaṃ kṛpayā kathayasva tam || 1 ||
[Analyze grammar]

raghunāthasya gamanaṃ vanaṃ prati yadā hyabhūt |
tadā prabhṛti dehena sthitā śūnyena cetasā || 2 ||
[Analyze grammar]

tadviprayogavidhurā kṛśadehātiduḥkhitā |
sumukhānmaṃtriṇaḥ śrutvā raghunāthaṃ samāgatam || 3 ||
[Analyze grammar]

kathaṃ jaharṣa kimabhūtkīdṛśaṃ tatra cihnitam |
rāmacaṃdrasya saṃdeśahartāraṃ kimuvāca sā || 4 ||
[Analyze grammar]

etanme saṃśayaṃ chiṃdhi raghunāthaguṇodayam |
yathāvacchṛṇvate mahyaṃ kathayasva prasādataḥ || 5 ||
[Analyze grammar]

śeṣa uvāca |
sādhupṛṣṭaṃ mahābhāga dvijavaryapuraskṛta |
tanme nigadataḥ sākṣācchṛṇuṣvaikamanāḥ kila || 6 ||
[Analyze grammar]

sā vai tadvadanāṃbhoja cyutaṃ rāmāgamāmṛtam |
pītvā pītvā babhūvāho sthagitāṃgena vihvalā || 7 ||
[Analyze grammar]

kiṃ me svapno vimūḍhāyāḥ kiṃ vā bhramakaraṃ vacaḥ |
mamavai maṃdabhāgyāyāḥ kathaṃ rāmekṣaṇaṃ punaḥ || 8 ||
[Analyze grammar]

bahunā tapasā kṛtvā prāpto'yaṃ vai sutaḥ śiśuḥ |
kenacinmama pāpena viprayogaṃ gataḥ punaḥ || 9 ||
[Analyze grammar]

sumaṃtrinkuśalī rāmaḥ sītālakṣmaṇasaṃyutaḥ |
kathaṃ māṃ smarate vīro vanacārī suduḥkhitām || 10 ||
[Analyze grammar]

iti sā vilalāpoccai raghunāthasmṛtiṃ gatā |
na niveda nijaṃ kiṃcitparakīyaṃ vimohitā |
sumukho'pi tathā dṛṣṭvā duḥkhitāṃ mātaraṃ bhṛśam || 11 ||
[Analyze grammar]

vījayāmāsa vāsograiḥ saṃjñāmāpa ca sā punaḥ |
uvāca jananīṃ saumyaṃ vacoharṣakaraṃ muhuḥ || 12 ||
[Analyze grammar]

raghunāthāgamasmāra hṛṣṭāṃ tāṃ vyadadhātpunaḥ |
mātarviddhi gṛhaṃ prāptaṃ raghunāthaṃ salakṣmaṇam || 13 ||
[Analyze grammar]

sītayā sahitaṃ paśya cāśīrbhirabhiyuṃkṣva ca |
iti tathyaṃ vacaḥ śrutvā sumukhena prabhāṣitam || 14 ||
[Analyze grammar]

yādṛśaṃ harṣamāpede tādṛśaṃ vedmyahaṃ nahi |
utthāya cājire prāptā romāṃcitatanūruhā || 15 ||
[Analyze grammar]

harṣavihvalitāṃgyaśru muṃcaṃtī rāmamaikṣata |
tāvatsa rāmo rājeṃdro narayānamadhiśritaḥ || 16 ||
[Analyze grammar]

prāptaḥ svamāturbhavanaṃ kaikeyyāḥ sunayaḥ puraḥ |
kaikeyyapi trapābhāranamrā rāmaṃ puraḥsthitam || 17 ||
[Analyze grammar]

novāca kiṃcinmahatīṃ ciṃtāṃ prāptavatī muhuḥ |
sūryavaṃśadhvajo rāmo mātaraṃ vīkṣya lajjitām || 18 ||
[Analyze grammar]

uvāca sāṃtvayaṃstāṃ ca vākyairvinayamiśritaiḥ |
śrīrāma uvāca |
mātarmayā vanaṃ gatvā sarvamācaritaṃ tathā || 19 ||
[Analyze grammar]

adhunā karavai kiṃ vā tvadājñāto jananyaho |
mayā nyūnaṃ kṛtaṃ nāsti kathaṃ māṃ nekṣyase punaḥ || 20 ||
[Analyze grammar]

āśīrbhirabhinaṃdyainaṃ bharataṃ māṃ ca vīkṣaya |
iti śrutvāpi tadvākyaṃ sā namravadanānagha || 21 ||
[Analyze grammar]

śanaiḥ śanaiḥ pratyuvāca rāma gaccha svamālayam |
rāmo'pi śrutvā vacanaṃ jananyāḥ puruṣottamaḥ || 22 ||
[Analyze grammar]

namaskṛtya yayau gehaṃ sumitrāyāḥ kṛpānidhiḥ |
sumitrā putrasahitaṃ rāmaṃ dṛṣṭvā mahāmanāḥ || 23 ||
[Analyze grammar]

ciraṃjīva ciraṃjīva hyāśīrbhiriti cābhyadhāt |
mātuśca rāmabhadro'pi caraṇau praṇipatya ca || 24 ||
[Analyze grammar]

pariṣvajya mudāyukto jagāda vacanaṃ punaḥ |
ratnagarbhe mama bhrātrā kenāpi na kṛtaṃ tathā || 25 ||
[Analyze grammar]

yathāyamakaroddhīmānmamaduḥkhāpanodanam || 26 ||
[Analyze grammar]

rāvaṇena hṛtā sītā mayā yatprāpyate punaḥ |
mātastatsarvamāviddhi lakṣmaṇasya viceṣṭitam || 27 ||
[Analyze grammar]

dattāmāśiṣamāgṛhya śirasāyaṃ sumitrayā |
nijamātuśca bhavanaṃ prayayau vibudhairvṛtaḥ || 28 ||
[Analyze grammar]

mātaraṃ vīkṣya hṛṣitāṃ nijadarśanalālasām |
svayānādavaruhyāśu caraṇāvagrahīddhariḥ || 29 ||
[Analyze grammar]

mātā taddarśanotkaṃṭhā vihvalīkṛtamānasā |
pariṣvajya pariṣvajya rāmaṃ mudamavāpa sā || 30 ||
[Analyze grammar]

śarīre romaharṣo'bhūdgadgadā vāgabhūttadā |
harṣāśrūṇi tu soṣṇāni pravāhaṃ prāpurāpadāt || 31 ||
[Analyze grammar]

jananīṃ vīkṣya vinayī tāṭaṃkadvayavarjitām |
karākalpa padākalparahitāṃ bibhratīṃ tanum || 32 ||
[Analyze grammar]

kiṃcitsvadarśanāddhṛṣṭāṃ kṛśāṃgīṃ tāṃ sa śokabhāk |
duḥkhasya samayo nāyamiti matvā jagāda tām || 33 ||
[Analyze grammar]

śrīrāma uvāca |
mātarmayā tvaccaraṇau cirakālaṃ na sevitau |
tataḥ kṣamasvāparādhaṃ bhāgyahīnasya vai mama || 34 ||
[Analyze grammar]

ye putrā mātāpitrorna śuśrūṣāyāṃ samutsukāḥ |
te maṃtavyāḥ parā mātaḥ kīṭakā retaso bhavāḥ || 35 ||
[Analyze grammar]

kiṃ kurve janakājñāto gato vai daṃḍakaṃ vanam |
tatrāpi tvatkṛpāpāṃgāttīrṇo'smi duḥkhasāgaram || 36 ||
[Analyze grammar]

rāvaṇena hṛtā sītā laṃkāyāṃ gamitā punaḥ |
tvatkṛpāto mayā labdhā taṃ hatvā rākṣaseśvaram || 37 ||
[Analyze grammar]

sīteyaṃ tvaccaraṇayoḥ patitā vai pativratā |
saṃbhāvayāśu cakitāṃ tvatpādārpitamānasām || 38 ||
[Analyze grammar]

iti śrutvā tu tadvākyaṃ pādayoḥ patitāṃ snuṣām |
āśīrbhirabhiyujyaināṃ babhāṣe tāṃ pativratām || 39 ||
[Analyze grammar]

sīte svapatinā sārddhaṃ ciraṃ vilasa bhāmini |
putrau prasūya ca kulaṃ svakaṃ pāvaya pāvane || 40 ||
[Analyze grammar]

tvatsadṛśyaḥ patiparāḥ patiduḥkhasukhānugāḥ |
bhavaṃti duḥkhabhāginyo na hi satyaṃ jagattraye || 41 ||
[Analyze grammar]

videhaputri svakulaṃ tvayā pāvitamātmanā |
rāmapādābjayugalamanuyāṃtyā mahāvanam || 42 ||
[Analyze grammar]

kiṃ citraṃ yatpumāṃsastu vairikoṭiprabhaṃjanāḥ |
yeṣāṃ gehe satī bhāryā svapatipriyavāñchikā || 43 ||
[Analyze grammar]

ityuktvā raghunāthasya bhāryāmaṃcitalocanām |
tūṣṇīṃ babhūva hṛṣitā prahṛṣṭasvatanūruhā || 44 ||
[Analyze grammar]

atha bhrātāsya bharataḥ pitrā dattaṃ nijaṃ mahat |
rājyaṃ nivedayāmāsa rāmacaṃdrāya dhīmate || 45 ||
[Analyze grammar]

maṃtriṇaste prahṛṣṭāṃgā daivajñānmaṃtrakovidān |
āhūya sumuhūrtaṃte papracchuḥ paramādarāt || 46 ||
[Analyze grammar]

śubhe muhūrte sudine śubhanakṣatrasaṃyute |
abhiṣekaṃ mahārājye kārayāmāsurudyatāḥ || 47 ||
[Analyze grammar]

saptadvīpavatīṃ pṛthvīṃ vyāghracarmaṇi suṃdare |
likhitvopari rājeṃdro mahārājodhitasthivān || 48 ||
[Analyze grammar]

taddinādeva sādhūnāṃ manāṃsi pramudaṃ yayuḥ |
duṣṭānāṃ cetaso glānirabhavatparatāpinām || 49 ||
[Analyze grammar]

striyastu patibhaktyā ca pativrataparāyaṇāḥ |
manasāpi kadā pāpaṃ nācaraṃti janā mune || 50 ||
[Analyze grammar]

daityādevāstathā nāgā yakṣāsuramahoragāḥ |
sarve nyāyapathe sthitvā rāmājñāṃ śirasā dadhuḥ || 51 ||
[Analyze grammar]

paropakaraṇeyuktāḥ svadharmasukhanirvṛtāḥ |
vidyāvinodagamitā dinarātrikṣaṇāḥ śubhāḥ || 52 ||
[Analyze grammar]

vāto'pi mārgasaṃsthānāṃ balānnāharate mahān |
vāsāṃsyapi tu sūkṣmāṇi tatra caurakathā nahi || 53 ||
[Analyze grammar]

dhanado hyarthināṃ rāmaḥ kāruṇyaśca kṛpānidhiḥ |
bhrātṛbhiḥ sahito nityaṃ gurudevastutiṃ vyadhāt || 54 ||
[Analyze grammar]

iti śrīpadmapurāṇe pātālakhaṃḍe śeṣavātsyāyanasaṃvāde rāmāśvamedhe |
raghuvarasya rājyābhiṣekonāma caturtho'dhyāyaḥ || 4 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 4

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: