Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 5 Chapter 2 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

śeṣa uvāca |
atha taddarśanotkaṇṭhā vihvalīkṛtacetasā |
punaḥ punaḥ smṛto bhrātā bharato dhārmikāgraṇīḥ || 1 ||
[Analyze grammar]

uvāca ca hanūmaṃtaṃ balavaṃtaṃ samīrajam |
prasphuraddaśanavyāja candrakāṃtihatāṃdhakaḥ || 2 ||
[Analyze grammar]

śṛṇu vīra hanūmaṃstvaṃ madgiraṃ bhrātṛnoditām |
ciraṃtanaviyogena gadgadīkṛtavihvalām || 3 ||
[Analyze grammar]

gaccha taṃ bhrātaraṃ vīra samīraṇatanūdbhava |
madviyogakṛśāṃ yaṣṭiṃ vapuṣo bibhrataṃ haṭhāt || 4 ||
[Analyze grammar]

yo valkalaṃ parīdhatte jaṭāṃ dhatte śiroruhe |
phalānāṃ bhakṣaṇamapi na kuryādvirahāturaḥ || 5 ||
[Analyze grammar]

parastrī yasya māteva loṣṭavatkāṃcanaṃ punaḥ |
prajāḥ putrānivodrakṣedbāṃdhavo mama dharmavit || 6 ||
[Analyze grammar]

madviyogajaduḥkhāgnijvālādagdhakalevaram |
madāgamanasaṃdeśa payovṛṣṭyāśu siṃcatam || 7 ||
[Analyze grammar]

sītayā sahitaṃ rāmaṃ lakṣmaṇena samanvitam |
sugrīvādikapīṃdraiśca rakṣobhiḥ sabibhīṣaṇaiḥ || 8 ||
[Analyze grammar]

prāptaṃ nivedaya sukhātpuṣpakāsanasaṃsthitam |
yena me so'nujaḥ śīghraṃ sukhameti madāgamāt || 9 ||
[Analyze grammar]

iti śrutvā tato vākyaṃ raghuvīrasya dhīmataḥ |
jagāma bharatāvāsaṃ naṃdigrāmaṃ nideśakṛt || 10 ||
[Analyze grammar]

gatvā sa naṃdigrāmaṃ tu maṃtrivṛddhaiḥ susaṃyatam |
bharataṃ bhrātṛvirahaklinnaṃ dhīmāndadarśa ha || 11 ||
[Analyze grammar]

kathayaṃtaṃ maṃtrivṛddhānrāmacaṃdrakathānakam |
tadīya padāpāthoja makaraṃdasunirbharaḥ || 12 ||
[Analyze grammar]

namaścakāra bharataṃ dharmaṃ mūrtiyutaṃ kila |
vidhātrā sakalāṃśena sattvenaiva vinirmitam || 13 ||
[Analyze grammar]

taṃ dṛṣṭvā bharataḥ śīghraṃ pratyutthāya kṛtāṃjali |
svāgataṃ ceti hovāca rāmasya kuśalaṃ vada || 14 ||
[Analyze grammar]

ityevaṃ vadatastasya bhujo dakṣiṇato'sphurat |
hṛdayācca gataḥ śoko harṣāsraiḥ pūritānanaḥ || 15 ||
[Analyze grammar]

vilokya tādṛśaṃ bhūpaṃ pratyuvāca kapīśvaraḥ |
nikaṭe hi puraḥ prāptaṃ viddhi rāmaṃ salakṣmaṇam || 16 ||
[Analyze grammar]

rāmāgamanasaṃdeśāmṛtasiktakalevaraḥ |
prāpayaddharṣapūraṃ hi sahasrāsyo na vedmyaham || 17 ||
[Analyze grammar]

jagāda mama tannāsti yattubhyaṃ dīyate mayā |
dāso'smi janmaparyaṃtaṃ rāmasaṃdeśahārakaḥ || 18 ||
[Analyze grammar]

vasiṣṭho'pi gṛhītvārghyaṃ maṃtrivṛddhāḥ suharṣitāḥ |
jagmuste rāmacaṃdraṃ ca hanumaddarśitādhvanā || 19 ||
[Analyze grammar]

dṛṣṭvā dūrātsamāyāṃtaṃ rāmacaṃdraṃ manoramam |
puṣpakāsanamadhyasthaṃ sasītaṃ sahalakṣmaṇam || 20 ||
[Analyze grammar]

rāmo'pi dṛṣṭvā bharataṃ pādacāreṇa saṃgatam |
jaṭāvalkalakaupīna paridhānasamanvitam || 21 ||
[Analyze grammar]

amātyānbhrātṛveṣeṇa samaveṣāñjaṭādharān |
nityaṃ tapaḥ kliṣṭatayā kṛśarūpāndadarśa ha || 22 ||
[Analyze grammar]

rāmo'pi ciṃtayāmāsa dṛṣṭvā vai tādṛśaṃ nṛpam |
aho daśarathasyāyaṃ rājarājasya dhīmataḥ || 23 ||
[Analyze grammar]

putraḥ padātirāyāti jaṭāvalkalaveṣabhṛt |
na duḥkhaṃ tādṛśaṃ me'nyadvanamadhyagatasya hi || 24 ||
[Analyze grammar]

yādṛśaṃ madviyogena caitasya parivarttate |
aho paśyata me bhrātā prāṇātpriyatamaḥ sakhā || 25 ||
[Analyze grammar]

śrutvā māṃ nikaṭe prāptaṃ maṃtrivṛddhaiḥ suharṣitaiḥ |
draṣṭuṃ māṃ bharato'bhyeti vasiṣṭhena samanvitaḥ || 26 ||
[Analyze grammar]

iti bruvannarapatiḥ puṣpakānnabhasoṃ'gaṇāt |
bibhīṣaṇahanūmadbhyāṃ lakṣmaṇena kṛtādaraḥ || 27 ||
[Analyze grammar]

yānādavatatārāśu virahātklinnamānasaḥ |
bhrātarbhrātaḥ punarbhrātarbhrātarbhrātarvadanmuhuḥ || 28 ||
[Analyze grammar]

dṛṣṭvā samuttīrṇamimaṃ rāmacaṃdraṃ surairyutam |
bharato bhrātṛvirahaklinnaṃ dhīmāndadarśa ha |
harṣāśrūṇi pramuṃcaṃśca daṃḍavatpraṇanāma ha || 29 ||
[Analyze grammar]

raghunātho'pi taṃ dṛṣṭvā daṃḍavatpatitaṃ bhuvi |
utthāpya jagṛhe dorbhyāṃ harṣālokasamanvitaḥ || 30 ||
[Analyze grammar]

utthāpito'pi hi bhṛśaṃ nodatiṣṭhadrudanmuhuḥ |
rāmacaṃdrapadāṃbhojagrahaṇāsaktabāhubhṛt || 31 ||
[Analyze grammar]

bharata uvāca |
durācārasya duṣṭasya pāpino me kṛpāṃ kuru |
rāmacaṃdra mahābāho kāruṇyātkaruṇānidhe || 32 ||
[Analyze grammar]

yaste videhajā pāṇisparśaṃ krūramamanyata |
sa eva caraṇo rāma vane babhrāma matkṛte || 33 ||
[Analyze grammar]

ityuktvāśrumukho dīnaḥ parirabhya punaḥ punaḥ |
prāṃjaliḥ puratastasthau harṣavihvalitānanaḥ || 34 ||
[Analyze grammar]

raghunāthastamanujaṃ pariṣvajya kṛpānidhiḥ |
praṇamya ca mahāmaṃtrimukhyānāpṛcchya sādaram || 35 ||
[Analyze grammar]

bharatena samaṃ bhrātrā puṣpakāsanamāsthitaḥ |
sītāṃ dadarśa bharato bhrātṛpatnīmaniṃditām || 36 ||
[Analyze grammar]

anasūyāmivātreḥ kiṃ lopāmudrāṃ ghaṭodbhuvaḥ |
pativratāṃ janakajāmamanyatananāma ca || 37 ||
[Analyze grammar]

mātaḥ kṣamasva yadaghaṃ mayā kṛtamabuddhinā |
tvatsadṛśyaḥ patiparāḥ sarveṣāṃ sādhukārikāḥ || 38 ||
[Analyze grammar]

jānakyāpi mahābhāgā devaraṃ vīkṣya sādaram |
āśīrbhirabhiyujyātha samapṛcchadanāmayam || 39 ||
[Analyze grammar]

vimānavaramārūḍhāste sarve nabhasoṃ'gaṇe |
kṣaṇādālokayāṃcakre nikaṭe svapituḥ purīm || 40 ||
[Analyze grammar]

iti śrīpadmapurāṇe pātālakhaṃḍe rāmāśvamedhe śeṣavātsyāyanasaṃvāde |
rāmarājadhānīdarśanonāma dvitīyo'dhyāyaḥ || 2 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 2

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: