Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 5 Chapter 1 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

śrīgaṇeśāya namaḥ |
śrīkuladevatāyai namaḥ |
śrīgurucaraṇāraviṃdābhyāṃ namaḥ |
nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam |
devīṃsarasvatīṃ vyāsaṃ tato jayamudīrayet || 1 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
śrutaṃ sarvaṃ mahābhāga svargakhaṃḍaṃ manoharam |
tvatto'dhunā vadāyuṣmañchrīrāmacaritaṃ hi naḥ || 2 ||
[Analyze grammar]

sūta uvāca |
athaikadā dharādhāraṃ pṛṣṭavānbhujageśvaram |
vātsyāyano munivaraḥ kathāmetāṃ sunirmalām || 3 ||
[Analyze grammar]

śrīvātsyāyana uvāca |
śeṣāśeṣa kathāstvatto jagatsargalayādikāḥ |
bhūgolaśca khagolaśca jyotiścakravinirṇayaḥ || 4 ||
[Analyze grammar]

mahattattvādisṛṣṭīnāṃ pṛthaktattvavinirṇayaḥ |
nānārājacaritrāṇi kathitāni tvayānagha || 5 ||
[Analyze grammar]

sūryavaṃśabhavānāṃ ca rājñāṃ cāritramadbhutam |
tatrānekamahāpāpaharā rāmakṛtā kathā || 6 ||
[Analyze grammar]

tasya vīrasya rāmasya hayamedhakathā śrutā |
saṃkṣepato mayā tvattastāmicchāmi savistarām || 7 ||
[Analyze grammar]

yā śrutā saṃsmṛtā coktā mahāpātakahāriṇī |
ciṃtitārthapradātrī ca bhaktacittapratoṣadā || 8 ||
[Analyze grammar]

śeṣa uvāca |
dhanyosi dvijavarya tvaṃ yasya te matirīdṛśī |
raghuvīrapadadvaṃdva makaraṃda spṛhāvatī || 9 ||
[Analyze grammar]

vadaṃti munayaḥ sarve sādhūnāṃ saṃgamaṃ varam |
yasmātpāpakṣayakarī raghunāthakathā bhavet || 10 ||
[Analyze grammar]

tvayā me'nugrahaḥ sṛṣṭo yadrāmaḥ smāritaḥ punaḥ |
surāsurakirīṭaugha maṇinīrājitāṃghrikaḥ || 11 ||
[Analyze grammar]

rāvaṇārikathā vārddhau maśako mādṛśaḥ kiyān |
yatra brahmādayo devā mohitā na vidaṃtyapi || 12 ||
[Analyze grammar]

tathāpi bho mayā tubhyaṃ vaktavyaṃ svīyaśaktitaḥ |
pakṣiṇaḥ svagatiṃ śritvā khe gacchaṃti suvistare || 13 ||
[Analyze grammar]

caritaṃ raghunāthasya śatakoṭipravistaram |
yeṣāṃ vai yādṛśī buddhiste vadaṃtyeva tādṛśam || 14 ||
[Analyze grammar]

raghunāthasatīkīrtirmadbuddhiṃ nirmalīmasām |
kariṣyati svasaṃparkātkanakaṃ tvanalo yathā || 15 ||
[Analyze grammar]

sūta uvāca |
ityuktvā taṃ munivaraṃ dhyānastimitalocanaḥ |
jñānenālokayāṃcakre kathāṃ lokottarāṃ śubhām || 16 ||
[Analyze grammar]

gadgadasvarasaṃyukto mahāharṣāṃkitāṃgakaḥ |
kathayāmāsa viśadāṃ kathāṃ dāśaratheḥ punaḥ || 17 ||
[Analyze grammar]

śeṣa uvāca |
laṃkeśvare vinihate devadānavaduḥkhade |
apsarogaṇavaktrābjacaṃdramaḥ kāṃtihartari || 18 ||
[Analyze grammar]

surāḥ sarve sukhaṃ prāpuriṃdra prabhṛtayastadā |
sukhaṃ prāptāḥ stutiṃ cakrurdāsavatpraṇatiṃ gatāḥ || 19 ||
[Analyze grammar]

laṃkāyāṃ ca pratiṣṭhāpya dharmayuktaṃ bibhīṣaṇam |
sītayāsahito rāmaḥ puṣpakaṃ samupāśritaḥ || 20 ||
[Analyze grammar]

sugrīvahanumatsītālakṣmaṇaiḥ saṃyutastadā |
bibhīṣaṇo'pi sacivairanvagādvirahotsukaḥ || 21 ||
[Analyze grammar]

laṃkāṃ sa paśyanbahudhā bhagnaprākāratoraṇām |
dṛṣṭvā'śokavanaṃ tatra sītāsthānaṃ mumūrccha ha || 22 ||
[Analyze grammar]

śiṃśapāṃstatra vṛkṣāṃśca puṣpitānkorakairyutān |
rākṣasībhiḥ samākīrṇānmṛtābhirhanumadbhayāt || 23 ||
[Analyze grammar]

itthaṃ sarvaṃ vilokyāśu rāmaḥ prāyātpurīṃ prati |
brahmādidevaiḥ sahitaḥ svīyasvīyavimānakaiḥ || 24 ||
[Analyze grammar]

devaduṃdubhinirghoṣāñchṛṇvañchrotrasukhāvahān |
tathaivāpsarasāṃ nṛtyaiḥ pūjyamāno raghūttamaḥ || 25 ||
[Analyze grammar]

sītāyai darśayanmārge tīrthānyāśramavaṃti ca |
munīṃśca muniputrāṃśca munipatnīḥ pativratāḥ || 26 ||
[Analyze grammar]

yatrayatra kṛtāvāsāḥ pūrvaṃ rāmeṇa dhīmatā |
tānsarvāndarśayāmāsa lakṣmaṇena samanvitaḥ || 27 ||
[Analyze grammar]

ityevaṃ darśayaṃstasyai rāmo'drākṣītsvakāṃ purīm |
tasyāḥ punaḥ samīpe tu naṃdigrāmaṃ dadarśa ha || 28 ||
[Analyze grammar]

yatra vai bharato rājā pālayandharmamāsthitaḥ |
bhrāturviyogajanitaṃ duḥkhacihnaṃ vahanbahu || 29 ||
[Analyze grammar]

gartaśāyī brahmacārī jaṭāvalkalasaṃyutaḥ |
kṛśāṃgayaṣṭirduḥkhārtaḥ kurvanrāmakathāṃ muhuḥ || 30 ||
[Analyze grammar]

yavānnamapi no bhuṃkte jalaṃ pibati no muhuḥ |
udyaṃtaṃ savitāraṃ yo namaskṛtya bravīti ca || 31 ||
[Analyze grammar]

jagannetrasurasvāminhara me duṣkṛtaṃ mahat |
madarthe rāmacaṃdro'pi jagatpūjyo vanaṃ yayau || 32 ||
[Analyze grammar]

sītayā sukumārāṃgyā sevyamāno'ṭavīṃ gataḥ |
yā sītā puṣpaparyaṃke vṛṃtamāsādya duḥkhitā || 33 ||
[Analyze grammar]

yā sītā ravisaṃtāpaṃ kadāpi prāpa no satī |
madarthe jānakī sā ca pratyaraṇyaṃ bhramatyaho || 34 ||
[Analyze grammar]

yā sītā rājavṛṃdaiśca na dṛṣṭā nayanaiḥ kadā |
sā sītā dṛśyate nūnaṃ kirātaiḥ kālarūpibhiḥ || 35 ||
[Analyze grammar]

yā sītā madhuraṃ tvannaṃ bhojitā na bubhukṣati |
sā sītādya vanasthāni phalāni prārthayatyaho || 36 ||
[Analyze grammar]

ityevamanvahaṃ sūryamupasthāya vadatyadaḥ |
prātaḥprātarmahārājo bharato rāmavallabhaḥ || 37 ||
[Analyze grammar]

yaścocyamānaḥ sacivaiḥ samaduḥkhasukhairbudhaiḥ |
nītijñaiḥ śāstranipuṇairiti provāca tānnṛpaḥ || 38 ||
[Analyze grammar]

amātyā durbhagaṃ māṃ kiṃ prabrūta puruṣādhamam |
madarthe me'grajo rāmo vanaṃ prāpyāvasīdati || 39 ||
[Analyze grammar]

durbhagasya mama prasvāḥ pāpamārjanamādarāt |
karomi rāmacaṃdrāṃghriṃ smāraṃ smāraṃ sumaṃtriṇaḥ || 40 ||
[Analyze grammar]

dhanyā sumitrā sutarāṃ vīrasūḥ svapatipriyā |
yasyāstanūjo rāmasya caraṇau sevate'nvaham || 41 ||
[Analyze grammar]

yatra grāme sthito nūnaṃ bharato bhrātṛvatsalaḥ |
vilāpaṃ prakarotyuccaistaṃ grāmaṃ sa dadarśa ha || 42 ||
[Analyze grammar]

iti śrīpadmapurāṇe pātālakhaṃḍe śeṣavātsyāyanasaṃvāde rāmāśvamedhe raghunāthasya |
bharatāvāsanaṃdigrāmadarśanonāma prathamo'dhyāyaḥ || 1 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 1

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: