Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 4 Chapter 25 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

śaunaka uvāca |
śrīpadaṃ viṣṇucaritaṃ sarvopadravanāśanam |
sarvapāpakṣayakaraṃ duṣṭagrahanivāraṇam || 1 ||
[Analyze grammar]

viṣṇusānnidhyadaṃ caiva caturvargaphalapradam |
yaḥ śṛṇoti naro bhaktyā cāṃte yāti harergṛham || 2 ||
[Analyze grammar]

nāmoccāraṇamāhātmyaṃ śrūyate mahadadbhutam |
yaduccāraṇamātreṇa naro yāyātparaṃ padam || 3 ||
[Analyze grammar]

tadvadasvādhunā sūta vidhānaṃ nāmakīrtane |
sūta uvāca |
śṛṇu śaunaka vakṣyāmi saṃvādaṃ mokṣasādhanam || 4 ||
[Analyze grammar]

nāradaḥ pṛṣṭavānpūrvaṃ kumāraṃ tadvadāmi te |
ekadā yamunātīre niviṣṭaṃ śāṃtamānasam || 5 ||
[Analyze grammar]

sanatkumāraṃ papraccha nārado racitāñjali |
śrutvā nānāvidhāndharmāndharmavyatikarāṃstathā || 6 ||
[Analyze grammar]

śrīnārada uvāca |
yo'sau bhagavatā prokto dharmavyatikaro nṛṇām |
kathaṃ tasya vināśaḥ syāducyatāṃ bhagavatpriya || 7 ||
[Analyze grammar]

śrīsanatkumāra uvāca |
śṛṇu nārada goviṃda priya goviṃdadharmavit |
yatpṛṣṭaṃ lokanirmuktikāraṇaṃ tamasaḥ param || 8 ||
[Analyze grammar]

sarvācāravivarjitāḥ śaṭhadhiyo vrātyā jagadvañcakāḥ |
daṃbhāhaṃkṛtipānapaiśunaparāḥ pāpāśca ye niṣṭhurāḥ || 9 ||
[Analyze grammar]

ye cānye dhanadāraputraniratāḥ sarve'dhamāste'pi hi |
śrīgoviṃdapadāraviṃdaśaraṇāḥ śuddhā bhavaṃti dvija || 10 ||
[Analyze grammar]

tamapi devakaraṃ karuṇākarasthavirajaṃgamamuktikaraṃ param |
aticaraṃtyaparādhaparā janā ya iha tānvapati dhruvanāma hi || 11 ||
[Analyze grammar]

sarvāparādhakṛdapi mucyate harisaṃśrayaḥ |
harerapyaparādhānyaḥ kuryāddvipadapāṃsanaḥ || 12 ||
[Analyze grammar]

nāmāśrayaḥ kadācitsyāttaratyeva sa nāmataḥ |
nāmno hi sarvasuhṛdo hyaparādhātpatatyadhaḥ || 13 ||
[Analyze grammar]

śrīnārada uvāca |
ke te'parādhā vipreṃdra nāmno bhagavataḥ kṛtāḥ |
vinighnaṃti nṛṇāṃ kṛtyaṃ prākṛtaṃ hyānayaṃti ca || 14 ||
[Analyze grammar]

śrīsanatkumāra uvāca |
satāṃ niṃdā nāmnaḥ paramamaparādhaṃ vitanute |
yataḥ khyātiṃ yāṃtaṃ kathamu sahate tadvigarhām |
śubhasya śrīviṣṇorya iha guṇanāmādisakalaṃ |
dhiyābhinnaṃ paśyetsa khalu harināmāhitakaraḥ || 15 ||
[Analyze grammar]

guroravajñā śrutiśāstraniṃdanaṃ tathārthavādo harināmni kalpanam |
nāmāparādhasya hi pāpabuddhirna vidyate tasya yamairhi śuddhiḥ || 16 ||
[Analyze grammar]

dharmavratatyāga hutādi sarvaśubhakriyā sāmyamapi pramādaḥ |
aśraddadhāno vimukho'pyaśṛṇvanyaścopadeśaḥ śivanāmāparādhaḥ || 17 ||
[Analyze grammar]

śrutvāpi nāmamāhātmyaṃ yaḥ prītirahito'dhamaḥ |
ahaṃ mamādi paramo nāmni so'pyaparādhakṛt || 18 ||
[Analyze grammar]

evaṃ nārada śaṃkareṇa kṛpayā mahyaṃ munīnāṃ paraṃ |
proktaṃ nāmasukhāvahaṃ bhagavato varjyaṃ sadā yatnataḥ |
ye jñātvāpi na varjayaṃti sahasā nāmno'parādhāndaśa |
kruddhā mātaramapyabhojanaparāḥ khidyaṃti te bālavat || 19 ||
[Analyze grammar]

aparādhavimukto hi nāmni japtaṃ sadā cara |
nāmnaiva tava devarṣe sarvaṃ setsyati nānyataḥ || 20 ||
[Analyze grammar]

śrīnārada uvāca |
sanatkumāra priya sāhasānāṃ vivekavairāgyavivarjitānām |
dehapriyārthātmaparāyaṇānāṃ muktāparādhāḥ prabhavaṃti naḥ katham || 21 ||
[Analyze grammar]

śrīsanatkumāra uvāca |
jāte nāmāparādhe tu pramāde tu kathaṃcana |
sadā saṃkīrtayannāma tadekaśaraṇo bhavet || 22 ||
[Analyze grammar]

nāmāparādhayuktānāṃ nāmānyeva haraṃtyagham |
aviśrāṃti prayuktāni tānyevārtha karāṇi yat || 23 ||
[Analyze grammar]

nāmaikaṃ yasya cihnaṃ smaraṇapathagataṃ śrotramūlaṃ gataṃ vā |
śuddhaṃ vā'śuddhavarṇaṃ vyavahitarahitaṃ tārayatyeva satyam |
tacceddehadraviṇajanitālobhapākhaṇḍa madhye |
nikṣiptaṃ syānna phalajanakaṃ śīghramevātra vipra || 24 ||
[Analyze grammar]

idaṃ rahasyaṃ paramaṃ purā nārada śaṃkarāt |
śrutaṃ sarvāśubhaharamaparādhanivārakam || 25 ||
[Analyze grammar]

vidurviṣṇvabhidhānaṃ ye hyaparādhaparā narāḥ |
teṣāmapi bhavenmuktiḥ paṭhanādeva nārada || 26 ||
[Analyze grammar]

nāmno māhātmyamakhilaṃ purāṇe parigīyate |
tataḥ purāṇamakhilaṃ śrotumarhasi mānada || 27 ||
[Analyze grammar]

purāṇaśravaṇe śraddhā yasya syādbhrātaranvaham |
tasya sākṣātprasannaḥ syācchivo viṣṇuśca sānugaḥ || 28 ||
[Analyze grammar]

yatsnātvā puṣkare tīrthe prayāge siṃdhusaṃgame |
tatphalaṃ dviguṇaṃ tasya śraddhayā vai śṛṇoti yaḥ || 29 ||
[Analyze grammar]

ye paṭhaṃti purāṇāni śṛṇvaṃti ca samāhitāḥ |
pratyakṣaraṃ labhaṃtyete kapilādānajaṃ phalam || 30 ||
[Analyze grammar]

aputro labhate putraṃ dhanārthī labhate dhanam |
vidyārthī labhate vidyāṃ mokṣārthī mokṣamāpnuyāt || 31 ||
[Analyze grammar]

ye śṛṇvaṃti purāṇāni koṭijanmārjitaṃ khalu |
pāpajālaṃ tu te hatvā gacchaṃti harimaṃdiram || 32 ||
[Analyze grammar]

purāṇavācakaṃ vipraṃ pūjayedbhaktibhāvataḥ |
gobhūhiraṇyavastraiśca gaṃdhapuṣpādibhirmune || 33 ||
[Analyze grammar]

kāṃsyairvinirmitaṃ pātraṃ jalapātraṃ mudānvitaḥ |
karṇakuṃḍalakaṃ caiva mudrikāṃ svarṇanirmitām || 34 ||
[Analyze grammar]

āsanaṃ tu tathā dadyātpuṣpamālyaṃ tapodhana |
vittaśāṭhyaṃ na kurvīta dānaṃ hīnaphalaṃ yataḥ || 35 ||
[Analyze grammar]

purāṇaṃ vācayedvipra sarvakāmārthasiddhaye |
suvarṇaṃ rajataṃ vastraṃ puṣpamālyaṃ tu caṃdanam || 36 ||
[Analyze grammar]

dadyādyo pustakaṃ bhaktyā sagaccheddharimaṃdiram |
kurvaṃti vidhinānena saṃpūrṇaṃ pustakaṃ ca ye |
teṣāṃ nāmāni liṃpeta citragupto'rcanāddvija || 37 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe brahmakhaṃḍe sūtaśaunakasaṃvāde |
paṃcaviṃśatitamo'dhyāyaḥ || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 25

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: