Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 4 Chapter 21 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

śaunaka uvāca |
kathayasva mune sūta sarvamāsottamasya ca |
kārtikasya vidhiṃ samyaṅniyamānvaktumarhasi || 1 ||
[Analyze grammar]

sūta uvāca |
āśvinasya dvijaśreṣṭha paurṇamāsyāṃ samāhitaḥ |
kārtikasya vrataṃ kuryādyāvadudbodhinī bhavet || 2 ||
[Analyze grammar]

divā vipra naraḥ kuryānmalamūtramudaṅmukhaḥ |
bhavenmaunī ca sarvajña rātrau ceddakṣiṇāmukhaḥ || 3 ||
[Analyze grammar]

pathyaṃbhasi ca goṣṭheṣu śmaśāne valmike dvija |
kuryādutsarjanaṃ naiva vratī mūtrapurīṣayoḥ || 4 ||
[Analyze grammar]

atyuttameṣu sthāneṣu malamūtraṃ na kārayet |
śuddhāṃ mṛdaṃ gṛhītvātha vāmaṃ prakṣālayetkaram || 5 ||
[Analyze grammar]

adbhirmṛdāpi śuddhyarthaṃ pūrvaṃ viṃśatisaṃkhyayā |
ekā liṃge gude paṃca tathā vāmakare daśa || 6 ||
[Analyze grammar]

ubhayordaśa dātavyā pādayośca tribhistribhiḥ |
mukhaśuddhiṃ tataḥ kuryyātsaṃkalpaṃ snapanasya ca || 7 ||
[Analyze grammar]

hṛdi dāmodaraṃ dhyātvā imaṃ maṃtraṃ tato vadet |
kārtikehaṃ kariṣyāmi prātaḥsnānaṃ janārddana || 8 ||
[Analyze grammar]

dāmodarasya prītyarthaṃ rādhayā pāpanāśanaṃ |
namaḥ paṃkajanābhāya śrīkṛṣṇajalaśāyine || 9 ||
[Analyze grammar]

namaste rādhayā sārddhaṃ gṛhāṇārghaṃ prasīda me |
snānaṃ kuryyāttato vipra tilakaṃ tu yathāvidhi || 10 ||
[Analyze grammar]

ūrdhvapuṃḍravihīnastu kiṃcitkarmakaroti yaḥ |
niṣphalaṃ karma tatsarvaṃ satyametanmayocyate || 11 ||
[Analyze grammar]

yaccharīraṃ manuṣyāṇāmūrdhvapuṃḍraṃ vinā kṛtam |
taddarśanaṃ na kartavyaṃ dṛṣṭvā sūryaṃ nirīkṣayet || 12 ||
[Analyze grammar]

ūrdhvapuṃḍraṃ mṛdā śubhraṃ lalāṭe yasya dṛśyate |
cāṃḍālo'pi viśuddhātmā pūjya eva na saṃśayaḥ |
acchidramūrdhvapuṃḍraṃ tu ye kurvaṃti narādhamāḥ || 13 ||
[Analyze grammar]

teṣāṃ lalāṭe satataṃ śunaḥpādo na saṃśayaḥ |
prātaḥkāloditaṃ karmma samāpya harivallabhām || 14 ||
[Analyze grammar]

pūjayedbhaktito vipra tulasīṃ pāpanāśinīm |
paurāṇīṃ tu kathāṃ śrutvā śrīhareḥ sthiramānasaḥ || 15 ||
[Analyze grammar]

tato vipraṃ vratī bhaktyā pūjayettaṃ yathāvidhi |
parāsanaṃ parānnaṃ ca paraśayyāṃ parāṃganām || 16 ||
[Analyze grammar]

sarvadā varjayedvipra kārttike ca viśeṣataḥ |
sauvīrakaṃ tathā māṣānāmiṣaṃ ca tathā madhu || 17 ||
[Analyze grammar]

rājamāṣādikaṃ nityaṃ varjayetkārtike vratī |
jaṃbīramāmiṣaṃ cūrṇamannaṃ paryyuṣitaṃ dvija || 18 ||
[Analyze grammar]

dhānye masūrikā proktā gavāṃ dugdhamanāmiṣam |
lavaṇaṃ bhūmijaṃ vipra prāṇyaṅgamāmiṣaṃ khalu || 19 ||
[Analyze grammar]

dvijakrītā rasāḥ sarve jalaṃ cālpasaraḥ sthitam |
brahmacaryaṃ turyakāle patrāvalyāṃ ca bhojanam || 20 ||
[Analyze grammar]

kuryādvai dvijaśārdūla tailābhyaṃgaṃ ca varjayet |
chatrākaṃ nālikaṃ hiṃguṃ palāṃḍuṃ pūtikādalam || 21 ||
[Analyze grammar]

laśunaṃ mūlakaṃ śigruṃ tathaiva tuṃbikāphalam |
kapitthaṃ caiva vṛṃtākaṃ kūṣmāṃḍaṃ kāṃsyabhojanam || 22 ||
[Analyze grammar]

dvipācitaṃ sūtikānnaṃ matsyaṃ śayyāṃ rajasvalām |
dvistriścānnaṃ striyaḥ saṃgaṃ varjayetkārtikavratī || 23 ||
[Analyze grammar]

dhātrīphalaṃ gṛhī vipra ravau tatsarvadā tyajet |
kūṣmāṃḍe dhanahāniḥ syātbṛhatyāṃ na smareddharim || 24 ||
[Analyze grammar]

paṭole tu na vṛddhiḥ syādbalahāniśca mūlake |
kalaṃkī jāyate bilve tiryagyoniśca niṃbuke || 25 ||
[Analyze grammar]

tāle śarīranāśaḥ syānnārikele ca mūrkhatā |
tuṃbī gomāṃsatulyā syādgovadhaṃ syātkaliṃdake || 26 ||
[Analyze grammar]

śiṃbī pāpakarā proktā pūtikā brahmaghātikā |
vārtākyāṃ sutanāśaḥ syāccirarogī ca māṣake || 27 ||
[Analyze grammar]

māṃse ca bahupāpaṃ syādvarjayetpratipadādiṣu |
yatkiṃcidvarjayedyo'nnaṃ śrīhare prītaye dvija || 28 ||
[Analyze grammar]

tatpunarbhūsure datvā vratāṃte tasya bhojanam |
kārtikavratinaṃ vipra yathoktakāriṇaṃ naram || 29 ||
[Analyze grammar]

yamadūtāḥ palāyaṃte siṃhaṃ dṛṣṭvā yathā gajāḥ |
śreṣṭhaṃ viṣṇuvrataṃ vipra tattulyā na śataṃ makhāḥ || 30 ||
[Analyze grammar]

kṛtvā kratuṃ vrajetsvargaṃ vaikuṃṭhaṃ kārtikavratī |
yatkiṃcidduṣkṛtaṃ vipra manovākkāyakarmajam || 31 ||
[Analyze grammar]

dṛṣṭvā tu vilayaṃ yāti kārtikavratinaṃ kṣaṇāt |
kārttikavratinaḥ puṇyaṃ brahmā caiva caturmukhaḥ || 32 ||
[Analyze grammar]

na samartho bhavedvaktuṃ yathoktavratakāriṇaḥ |
yatkṛtvā kaluṣaṃ sarvaṃ vrajedvipra daśo diśaḥ || 33 ||
[Analyze grammar]

kva gacchāmi kva tiṣṭhāmi kārttikavratino bhayāt |
paurṇamāsyāṃ yathāśakti cānnavastrādikaṃ dvija || 34 ||
[Analyze grammar]

dadyādvai śrīhareḥ prītyai brāhmaṇānapi bhojayet |
rātrau jāgaraṇaṃ kuryānnṛtyagītādibhirvratī |
ya idaṃ śṛṇuyādbhaktyā tasya pāpaṃ praṇaśyati || 35 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe sūtaśaunakasaṃvāde brahmakhaṃḍe ekaviṃśo'dhyāyaḥ || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 21

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: