Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 4 Chapter 19 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

śaunaka uvāca |
ajñānātprāśya viṇmūtraṃ surāṃ saṃspṛśya vā punaḥ |
yathā śuddhirbhavetteṣāṃ kathayāmi śṛṇu dvija || 1 ||
[Analyze grammar]

prājāpatyadvayaṃ kuryyāttīrthābhigamanaṃ mune |
vṛṣaikādaśagodānaṃ saśikhaṃ vapanaṃ tataḥ || 2 ||
[Analyze grammar]

gatvā catuṣpathaṃ sarvaṃ prājāpatyavrataṃ tathā |
godvayaṃ tu tato dadyātpaṃcagavyaṃ pibettataḥ || 3 ||
[Analyze grammar]

brāhmaṇānbhojayitvā tu śuddhyatyatra na saṃśayaḥ |
cāṃḍālānnaṃ jalaṃ caiva jñānato'pi vipattiṣu || 4 ||
[Analyze grammar]

yadi bhuṅkte naraḥ kaścitkṛcchraṃ cāṃdrāyaṇaṃ caret |
saśikhaṃ vapanaṃ kṛtvā paṃcagavyaṃ tataḥ pibet || 5 ||
[Analyze grammar]

ekadvitricaturgāvo deyādvipreṣvanukramāt |
vṛṣalānnaṃ sūtakānnaṃ abhojyānnaṃ jalaṃ ca vai || 6 ||
[Analyze grammar]

śūdrocchiṣṭaṃ yadā bhuṃkte jñānato vā vipattiṣu |
prājāpatyadvayaṃ kuryāccāṃdrāyaṇatrayaṃ tathā || 7 ||
[Analyze grammar]

godvayaṃ tu tato dadyātpaṃcagavyaṃ pibeddvija |
hutvā hyagnau bahūnviprānbhojyaśuddho bhaveddhruvam || 8 ||
[Analyze grammar]

ākhunakulamārjjārairannaṃ cedbhakṣitaṃ dvija |
tiladarbhodakaiḥ prokṣya śuddhyatyeva na saṃśayaḥ || 9 ||
[Analyze grammar]

palāṃḍuṃ laśunaṃ śigrumalābuṃ gṛṃjanaṃ palam |
bhuṃkte yo vai naro brahmanvrataṃ cāṃdrāyaṇaṃ caret || 10 ||
[Analyze grammar]

madyamāṃsapriyaṃ śūdraṃ nīcakarmmānuvarttanaiḥ |
taṃ śūdraṃ varjayedvipra śvapākamiva dūrataḥ || 11 ||
[Analyze grammar]

dvijasevānuraktā ye madyamāṃsavivarjitāḥ |
dāna svakarmmaniratāste jñeyā vṛṣalottamāḥ || 12 ||
[Analyze grammar]

ajñānādbhuṃjate vipra sūtake mṛtake yadi |
gāyatrīdaśabhirvipraḥ sahasraiśca śucirbhavet || 13 ||
[Analyze grammar]

sahasraiḥ kṣatriyaścaiva vaiśyaḥ paṃcasahasrakaiḥ |
paṃcagavyairbhavecchuddho vṛṣalo'pi tapodhana || 14 ||
[Analyze grammar]

ājyaṃ tu toyaṃ nīcasya bhāṃḍasthaṃ dadhi yaḥ pibet |
ajñānato'pi yo varṇaḥ prājāpatyavrataṃ caret || 15 ||
[Analyze grammar]

dānaṃ bahutaraṃ dadyācchuddho hyagnau yathāvidhi |
śūdrāṇāṃ nopavāso'pi dānenaiva viśuddhyati || 16 ||
[Analyze grammar]

saśikhaṃ vapanaṃ kuryādahorātropavāsataḥ |
nīcairdaṃḍādibhiścaiva tāḍito yo naro dvija || 17 ||
[Analyze grammar]

prājñāpatyavrataṃ kuryyāccāṃdrāyaṇavrataṃ tu vā |
saśikhaṃ vapanaṃ caiva paṃcagavyaṃ pibettataḥ || 18 ||
[Analyze grammar]

godvayaṃ tu tato dadyādagnau cānnādikaṃ hutam |
madyapānaṃ gṛhe vipra jñānato'pi yadṛcchayā || 19 ||
[Analyze grammar]

yadi bhuṃkte naraḥ kaścitpātyaḥ so'pi kulānnaraḥ |
gobījahaṃtā yo vipracchedakaśca dalasya ca || 20 ||
[Analyze grammar]

svarṇasteyī bhavetkṛcchraṃ prājāpatyatrayaṃ caret |
saśikhaṃ vapanaṃ kṛtvā paṃcagavyaṃ tathā pibet || 21 ||
[Analyze grammar]

yathāvidhihutaṃ cāgnau dadyāddhenutrayaṃ tathā |
tasya bhuktaṃ jalaṃ caiva grāhyaṃ syādvai tapodhana || 22 ||
[Analyze grammar]

prātastryahaṃ tu cāśnīyātryahaṃ sāyamayācitam |
tryahaṃ caiva tu nāśnīyātprājāpatyamidaṃ vratam || 23 ||
[Analyze grammar]

gomūtraṃ gomayaṃ kṣīraṃ dadhisarpiḥ kuśodakam |
dinadvayaṃ pibedvipra caikarātramupoṣitaḥ |
sarvapāpaharaṃ kṛcchraṃ mune sāṃtapanaṃ smṛtam || 24 ||
[Analyze grammar]

grāsaṃ tryahaṃ tu caikaikaṃ prātaḥsāyamayācitam |
adyāttryahaṃ copavasedatikṛcchramidaṃ vratam || 25 ||
[Analyze grammar]

pratitryahaṃ pibeduṣṇaṃ jalaṃ kṣīraṃ ghṛtaṃ dvija |
sakṛtsnāyī taptakṛcchraṃ smṛtaṃ pāpaharaṃ mune || 26 ||
[Analyze grammar]

abhojanaṃ dvādaśāhaṃ kṛcchro'yaṃ pāpanāśanaḥ |
parāko nāma vijñeyaḥ prasiddhaśca tapodhana || 27 ||
[Analyze grammar]

ekaikaṃ varddhayetpiṃḍaṃ śukle kṛṣṇe ca hrāsayet |
iṃdukṣaye na bhuṃjīta cāṃdrāyaṇavrataṃ smṛtam || 28 ||
[Analyze grammar]

aśnīyāccaturaḥ prātaḥ piṃḍānvipra samāhitaḥ |
caturo'stamite cārke śiśucāṃdrāyaṇaṃ smṛtam || 29 ||
[Analyze grammar]

kūṣmāṃḍaghātī yā nārī paṃcagavyaṃ pibettryaham |
kūṣmāṃḍapaṃcakaṃ dadyātsasuvarṇaṃ savastrakam |
tasyā vāri tathā bhaktaṃ grāhyaṃ syādvai tapodhana || 30 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe brahmakhaṃḍe sūtaśaunakasaṃvāde ekonaviṃśo'dhyāyaḥ || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 19

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: