Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 4 Chapter 18 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

śaunaka uvāca |
agamyāgamanaṃ sūta kuryādyo vai vimohitaḥ |
tasya śuddhirbhavetkena kathayasva samūlataḥ || 1 ||
[Analyze grammar]

sūta uvāca |
abhigacchati cāṃḍālīṃ śvapākīṃ yo dvijottamaḥ |
upavāsatrayaṃ kuryātprājāpatyaṃ carettataḥ || 2 ||
[Analyze grammar]

saśikhaṃ vapanaṃ caiva dadyādgodvayameva ca |
yathārthadakṣiṇāṃ datvā śuddhimāpnoti sa dvijaḥ || 3 ||
[Analyze grammar]

kṣattriyo vāpi cāṃḍālīṃ vaiśyo vā yadi gacchati |
prājāpatyaṃ sakṛcchraṃ ca dadyādgomithunadvayam || 4 ||
[Analyze grammar]

anugacchati śūdro hi śvapākīṃ ca tapodhana |
caturgomithunaṃ dadyātprājāpatyaṃ vrataṃ caret || 5 ||
[Analyze grammar]

mātaraṃ yadi vā gacchedbhaginīṃ svasutāmapi |
vadhūṃ ca mohito gacchaṃstrīṇi kṛcchrāṇyathācaret || 6 ||
[Analyze grammar]

cāṃdrāyaṇatrayaṃ kṛtvā dadyādgomithunatrayam |
saśikhaṃ vapanaṃ kṛtvā paṃcagavyaṃ pibettataḥ || 7 ||
[Analyze grammar]

hute hyagnau tathāpyatra śuddhyatyevaṃ tapodhana |
pitṛdārāndvijaśreṣṭha mātuśca bhaginīṃ tathā || 8 ||
[Analyze grammar]

gurupatnīṃ mātulānīṃ bhrāturbhāryāṃ svagotrajām |
yadi gacchati mohena prājāpatyadvayaṃ caret || 9 ||
[Analyze grammar]

cāṃdrāyaṇatrayaṃ brahmanpaṃcagomithunāni ca |
viprebhyo dakṣiṇāṃ dadyācchudhyate nātra saṃśayaḥ || 10 ||
[Analyze grammar]

gāṃ ca gacchati yo mūḍha upavāsatrayaṃ caret |
dhenuṃ dattvā tathā cānnaṃ śuddhyatyatra na saṃśayaḥ || 11 ||
[Analyze grammar]

veśyāṃ kharīṃ śūkarīṃ ca kapiṃ tuṃ mahiṣīṃ dvija |
ākaṃṭhataḥ samākṣipya gomayodakakarddame || 12 ||
[Analyze grammar]

tatra tiṣṭhennirāhāro trirātreṇaiva śuddhyati |
saśikhaṃ vapanaṃ kṛtvā trirātramupavāsayet || 13 ||
[Analyze grammar]

ekarātraṃ jale sthitvā śuddhyatyeva na saṃśayaḥ |
brāhmaṇīṃ tu yadā gacchetyo naraḥ kāmamohitaḥ || 14 ||
[Analyze grammar]

prājāpatyatrayaṃ kuryyāccāṃdrāyaṇatrayaṃ tathā |
gotrayaṃ tu tathā dadyācchuddhyatyeva tapodhana || 15 ||
[Analyze grammar]

brāhmaṇī paṃcagavyaṃ tu paṃcarātraṃ pibeddvija |
godvayaṃ dakṣiṇāṃ dadyācchudhyatyatra na saṃśayaḥ || 16 ||
[Analyze grammar]

parāṃganāṃ yadāgacchetkṛcchraṃ sāṃtapanaṃ caret |
yathārgalā tathā yoṣittasmāttāṃ parivarjayet || 17 ||
[Analyze grammar]

varṇabāhyāṃ tathā nīcāmanugacchetsakṛnnaraḥ |
prājāpatyaṃ caretkṛcchraṃ śuddhyatyeva na saṃśayaḥ || 18 ||
[Analyze grammar]

aṃgārasadṛśī yoṣitsarpiḥ kuṃbhasamaḥ pumān |
tasyāḥ parisare brahmanna sthātavyaṃ kadācana || 19 ||
[Analyze grammar]

jāreṇa janayedgarbhaṃ yā ca nārī kulāṃtakā |
tyājyā sā sarvathā braṃhmastatra doṣo na vidyate || 20 ||
[Analyze grammar]

yā ca nārī gṛhādgacchettyaktvā baṃdhūnsvakānapi |
naṣṭā sā ca kulabhraṣṭā na tasyāḥ saṃgamaḥ punaḥ || 21 ||
[Analyze grammar]

yā ca nārī yadā gacchenmohitā parapūruṣam |
prājāpatyaṃ caretkṛcchraṃ paṃcagavyaṃ pibettataḥ || 22 ||
[Analyze grammar]

godvayaṃ tu tato dadyācchudhyatyeva na saṃśayaḥ |
brāhmaṇī bāliśā brahmanmohitā parapūruṣam || 23 ||
[Analyze grammar]

yadā gacchettadā tyājyā janairdoṣo na vidyate |
yo gacchedbrāhmaṇīṃ vipra bhūsuraḥ kāmamohitaḥ |
go tilāṃśca tadā dadyācchuddhyatyatra na saṃśayaḥ || 24 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe brahmakhaṃḍe sūtaśaunakasaṃvāde aṣṭādaśo'dhyāyaḥ || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 18

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: