Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 4 Chapter 16 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

śaunaka uvāca |
karmaṇā kena bhoḥ sūta cainasāṃ saṃkṣayo bhavet |
śrīhareśca kṛpā bhūyāttadvadasvānukaṃpayā || 1 ||
[Analyze grammar]

sūta uvāca |
śṛṇu śaunaka vakṣyāmi śṛṇvatāṃ pāpanāśanam |
yena viṣṇoḥ kṛpā syādvai vṛjinakṣayakāriṇī || 2 ||
[Analyze grammar]

paurṇamāsyāṃ tu yo vipra bhaktibhāvasamanvitaḥ |
kuryyānnānāvidhānena saparyyāṃ śrījagadvibhoḥ || 3 ||
[Analyze grammar]

kaluṣaṃ tasya naśyeta koṭijanmārjitaṃ mune |
tasminśrīramaṇasyāsya kṛpā jātā bhaveddhruvam || 4 ||
[Analyze grammar]

dvādaśyāmannadānaṃ yo bhaktyā kuryāddvijātaye |
tasya naśyaṃti pāpāni tamāṃsī vāruṇodaye || 5 ||
[Analyze grammar]

yo naraḥ śrīhariṃ kuryātsnapanaṃ payasā dvija |
tatprītiḥ śrīhareḥ sadyo dvādaśyāṃ śarkarādibhiḥ || 6 ||
[Analyze grammar]

maṃtraṃ vinā tu yo vipra dadyācchrīharaye kila |
pāṣāṇasadṛśaṃ puṣpaṃ dātā yāti adhogatim || 7 ||
[Analyze grammar]

kṣmāsurāya ca mūrkhāya pāṣāṇasadṛśaṃ tu yat |
dadyāddānaṃ naro yo vai tasya puṇyaṃ na vidyate || 8 ||
[Analyze grammar]

vidyāhīno dvijo mohāddānaṃ gṛhṇāti mūḍhadhīḥ |
kālānalaṃ yathā jīrṇaṃ tena sa nirayaṃ vrajet || 9 ||
[Analyze grammar]

yathā dārumayo hastī mṛgaścitramayo yathā |
vidyāhīno dvijo vipra trayaste nāmadhārakāḥ || 10 ||
[Analyze grammar]

yathādhvanisthitaṃ vāri pavanārkeṇa śuddhyati |
bhaktyā tu pārṣadaṃ dṛṣṭvā tasya naśyati kalmaṣam || 11 ||
[Analyze grammar]

yo naraścāśvine māsi saghṛtānpūrṇimā dine |
dadyācchrīharaye lājānkrīḍārthaṃ tu varāṭikām || 12 ||
[Analyze grammar]

bhaktyā yāti hareḥ sthānaṃ punarāvṛttivarjitaḥ |
na dadyādyo naro mohāttasminna tuṣṭido hariḥ || 13 ||
[Analyze grammar]

varāṭikāṃ yāvatīṃ yo haraye paurṇimādine |
tāvaddinaṃ hareḥ sthānaṃ cāśvine saṃvaseddhruvam || 14 ||
[Analyze grammar]

karavīrapure hyāsītpurā śūdro'pi nirddayaḥ |
kāladvijo dvijaśreṣṭha nāmnā pāpī bhayaṃkaraḥ || 15 ||
[Analyze grammar]

svakāryanirataḥ so'pi svāmikāryapraṇāśakaḥ |
ekadā paṃcatāṃ yāto yamadūtā bhayaṃkarāḥ || 16 ||
[Analyze grammar]

āgatāstaṃ samānetuṃ yamasyatu niketanam |
baddhvā ninyuśca taṃ dṛṣṭvā pṛṣṭavānsacivaṃ yamaḥ || 17 ||
[Analyze grammar]

yama uvāca |
asya kiṃ vidyate'mātya karmāpi ca śubhāśubham |
kathayasva samūlaṃ tu citragupta vicakṣaṇa || 18 ||
[Analyze grammar]

citragupta uvāca |
asau pāpī durācāraḥ svāmikāryapraṇāśakaḥ |
nāsti puṇyaṃ cāṇumātraṃ narake paripacyatām || 19 ||
[Analyze grammar]

śatamanvantaraṃ rājannāgayonau ca niṣṭhuraḥ |
pāṣāṇe janma cāsādya gṛhe sthātuṃ niraṃtaram || 20 ||
[Analyze grammar]

sūta uvāca |
tāvatkālaṃ tato vipra niraye sa papāta ha |
tato'pyaśmagṛhe nāgayonau jātaḥ suduḥkhitaḥ || 21 ||
[Analyze grammar]

ekadā cāśvine māsi paurṇamāsīdine dvija |
lājānvarāṭikā nāgo bilātprākṣepayadbahiḥ || 22 ||
[Analyze grammar]

patitā sā hareragre pāpamasya svayaṃ hariḥ |
tūrṇaṃ tu nāśayāmāsa dayālurduḥkhanāśakaḥ || 23 ||
[Analyze grammar]

kadācitprāptakālastu paṃcatvaṃ sa jagāma ha |
yamadūtāstamānetuṃ cāgatā bahuśo dvija || 24 ||
[Analyze grammar]

baddhvā netuṃ yadā cakruryamasya sadanaṃ prati |
tadāgatā viṣṇudūtāḥ śaṃkhacakragadādharāḥ || 25 ||
[Analyze grammar]

pāśaṃ chittvā rathe divye tamāśugatakilbiṣam |
tatra cāropayāmāsuḥ yamadūtāḥ palāyitāḥ || 26 ||
[Analyze grammar]

tato niketanaṃ viṣṇornāgastairveṣṭito yayau |
tatra tasthau hareragre punarāvarttivarjitaḥ || 27 ||
[Analyze grammar]

bhaktyā yo haraye dadyāllājāṃśca saghṛtāndvija |
varāṭikāṃ tasya puṇyaṃ na jāne kiṃ bhaveddhruvam || 28 ||
[Analyze grammar]

ya imaṃ śṛṇuyādvipra cādhyāyaṃ pāpanāśanam |
tasya naśyaṃti pāpāni śrīhareḥ kṛpayāpi ca || 29 ||
[Analyze grammar]

iti śrīpādmemahāpurāṇe brahmakhaṃḍe sūtaśaunakasaṃvāde ṣoḍaśo'dhyāyaḥ || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 16

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: