Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 4 Chapter 14 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

śaunaka uvāca |
kathayasva mahāprājña brāhmaṇasya kṛpārṇava |
māhātmyaṃ sarvavarṇānāṃ śreṣṭhasya kṛpayā ca me || 1 ||
[Analyze grammar]

sūta uvāca |
brāhmaṇaḥ sarvavarṇānāṃ gurureva dvijottama |
sarvāmarāśrayo jñeyaḥ sākṣānnārāyaṇaḥ prabhuḥ || 2 ||
[Analyze grammar]

kuryātpraṇāmaṃ yo vipraṃ haribuddhyā tu bhūsuram |
bhaktyā tasya dvijaśreṣṭha varddhate saṃpadādikam || 3 ||
[Analyze grammar]

na namedbrāhmaṇaṃ dṛṣṭvā helayāpi ca garvitaḥ |
chedanaṃ tu tasya śiraḥ kartumicchetsadā hariḥ || 4 ||
[Analyze grammar]

kṛtāparādhaṃ vipraṃ ye dviṣaṃti pāpabuddhayaḥ |
hariṃ dviṣaṃti te jñeyā nirayaṃ yāṃti dāruṇam || 5 ||
[Analyze grammar]

yaḥ kartuṃ prārthanāṃ vipraṃ paśyetkrodhena cāgatam |
kṛtāṃtaścakṣuṣostasya taptasūcīṃ dadāti vai || 6 ||
[Analyze grammar]

kurute bhūsuraṃ mūḍho bhartsanaṃ yo narādhamaḥ |
yamadūtā mukhe tasya taptalohaṃ dadaṃti ca || 7 ||
[Analyze grammar]

yeṣāṃ niketane bhuṃkte kṣmāsuro vai tapodhanaḥ |
suparvāṇaiḥ svayaṃ kṛṣṇo bhuṃkte teṣāṃ niketane || 8 ||
[Analyze grammar]

naśyaṃti sarvapāpāni dvijahatyādikāni ca |
kaṇamātraṃ bhajedyastu viprāṃghrisalilaṃ naraḥ || 9 ||
[Analyze grammar]

yo naraścaraṇaudhautaṃ kuryāddhastena bhaktitaḥ |
dvijātervacmi satyaṃ te sa muktaḥ sarvapātakaiḥ || 10 ||
[Analyze grammar]

putrahīnā ca yā nārī mṛtavatsā ca yāṃganā |
saputrā jīvavatsā sā dvijapadmāṃghrisevanāt || 11 ||
[Analyze grammar]

brahmāṃḍe yāni tīrthāni tāni tīrthāni sāgare |
udadhau yāni tīrthāni tiṣṭhaṃti dvijapādayoḥ |
dvijāṃghrisalilairnityaṃ secitaṃ yasya mastakam || 12 ||
[Analyze grammar]

sa snātaḥ sarvatīrtheṣu sa muktaḥ sarvapātakaiḥ |
śṛṇu śaunaka vakṣyāmi māhātmyaṃ pāpanāśanam || 13 ||
[Analyze grammar]

viprapādodakasyāhamitihāsaṃ tapodhana |
āsītpurā dvijaśreṣṭha vaiśyavṛttiparāyaṇaḥ || 14 ||
[Analyze grammar]

śūdro bhīmo dvāpare ca brahmahatyāsahasrakṛt |
niṣṭhuraḥ sarvadā tuṣṭaḥ samahānvaiśyayā punaḥ || 15 ||
[Analyze grammar]

śūdrācāraparibhraṣṭo bhīmo'sau gurutalpagaḥ |
pratyekaṃ vacmi kiṃ tasya dasyoḥ saṃkhyā na vidyate || 16 ||
[Analyze grammar]

pāpānāṃ muniśārdūla bhīmasya duṣṭacetasaḥ |
ekadā sa gataḥ kaścidbrāhmaṇasya niveśanam || 17 ||
[Analyze grammar]

gatvā taṃ tasya gehāttu dravyaṃ netuṃ mano dadhe |
tatrovāsa brāhmaṇasya bahirdvārasamīpataḥ || 18 ||
[Analyze grammar]

dainyayuktaṃ vacaḥ prāha kṣmāsuraṃ sa tapodhanam |
bho svāminśṛṇu me vākyaṃ dayāluriva manyate || 19 ||
[Analyze grammar]

kṣudhārto'haṃ dehi cānnaṃ prāṇā yāsyaṃti me drutam || 20 ||
[Analyze grammar]

brāhmaṇa uvāca |
kṣudhārtta śṛṇu me kaścidvākyaṃ kartuṃ na vidyate |
pākaṃ me taṃḍulāni tvaṃ nītvā bhuṃkṣva yathāsukham || 21 ||
[Analyze grammar]

nāsti me janako mātā nāsti sūnuḥ sahodaraḥ |
nāsti jāyā mātṛbaṃdhurmṛtāḥ sarve vihāya mām || 22 ||
[Analyze grammar]

tiṣṭhāmyeko gṛhe'karmā bhāgyahīnotithe hariḥ |
eko me vasatau cāsti na jāne tadvinā kila || 23 ||
[Analyze grammar]

bhīma uvāca |
mama kaściddvijaśreṣṭha nāsti sevāṃ tavāpi ca |
śūdro'haṃ nilaye jātyā kṛtvā sthāsyāmi te sadā || 24 ||
[Analyze grammar]

sūta uvāca |
iti tasya vacaḥ śrutvā sānaṃdaḥ kṣmāsurastadā |
pākaṃ vidhāya tūrṇaṃ sa dadāvannaṃ tapodhana || 25 ||
[Analyze grammar]

so'pi harṣasamāyuktastasthau tatra dvijālaye |
sevāṃ kurvansnehayuktāṃ bhūsurasya manoharām || 26 ||
[Analyze grammar]

adya śvo vā haniṣyāmi dravyamasya mamāpi ca |
netuṃ yadā kariṣyāmi neṣyāmi nātra saṃśayaḥ || 27 ||
[Analyze grammar]

parāmṛśya ca hṛdyaṃtaḥ kṛtvā tasya kriyāṃ vadet |
pādadhautādikaṃ cāsau śirasā gatapātakaḥ || 28 ||
[Analyze grammar]

ācamyāṃghrijalaṃ dadhrecchadmanā pratidinaṃ dvijaḥ |
ekadā hārakaḥ kaściddravyaṃ netuṃ samāgataḥ || 29 ||
[Analyze grammar]

utpāṭya rātrāvararaṃ gato'sau tadgṛhāṃtaram |
dṛṣṭvā bhīmaṃ prahārārthaṃ daṃḍahastaḥ samāgataḥ || 30 ||
[Analyze grammar]

hārako mastakaṃ tasya chittvā tūrṇaṃ palāyitaḥ |
atha tasya bhaṭā viṣṇoḥ śaṃkhacakragadādharāḥ || 31 ||
[Analyze grammar]

samāyātāstathā netuṃ bhīmaṃ taṃ vītakilbiṣam |
syaṃdanaṃ cāgataṃ divyaṃ rājahaṃsayutaṃ dvija || 32 ||
[Analyze grammar]

tatrārūḍho yayau viṣṇorbhavanaṃ durlabhaṃ kila |
māhātmyaṃ bhūmidevasya mayā te tatprakīrtitam |
śṛṇuyādyo naro bhaktyā tasya pātakanāśanam || 33 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe brahmakhaṃḍe sūtaśaunakasaṃvāde brāhmaṇamāhātmyaṃ |
nāma caturdaśo'dhyāyaḥ || 14 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 14

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: