Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 4 Chapter 9 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

sūta uvāca |
tato'maragaṇāste ca sagaṃdharvāḥ sadānavā |
utpāṭya maṃdaraṃ śailaṃ cikṣipuḥ payasāṃ nidhau || 1 ||
[Analyze grammar]

tataḥ sanātanaḥ śrīmāndayālurjagadīśvaraḥ |
adhārayadgirermūlaṃ kūrmarūpeṇa pṛṣṭhataḥ || 2 ||
[Analyze grammar]

anaṃtaṃ tatra saṃveṣṭya mamaṃthurdugdhasāgaram |
ekādaśyāṃ mathyamāne codbhūtaṃ prathamaṃ dvija || 3 ||
[Analyze grammar]

kālakūṭaviṣaṃ te tu dṛṣṭvā sarve pradudruvuḥ |
tatastānvidrutāndṛṣṭvā śaṃkaraścoktavānidam || 4 ||
[Analyze grammar]

bhobho'maragaṇā yūyaṃ viṣaṃ kurutamādaram |
vārayiṣyāmyahaṃ tūrṇaṃ kālakūṭaṃ mahāviṣam || 5 ||
[Analyze grammar]

ityuktvā pārvatīnātho dhyāyannārāyaṇaṃ hṛdi |
mahāmaṃtraṃ samuccārya viṣamādadbhayaṃkaram || 6 ||
[Analyze grammar]

mahāmaṃtraprabhāveṇa viṣaṃ jīrṇaṃ gataṃ mahat |
acyutānaṃtagoviṃda iti nāmatrayaṃ hareḥ || 7 ||
[Analyze grammar]

yojapetprayato bhaktyā praṇavādyaṃ namoṃ'tikam |
viṣabhogāgnijaṃ tasya nāsti mṛtyorbhayaṃ tathā || 8 ||
[Analyze grammar]

tato hṛṣṭamanā devā mamaṃthuḥ kṣīrasāgaram |
tato'lakṣmīḥ samutpannā kālāsyā raktalocanā || 9 ||
[Analyze grammar]

rūkṣapiṃgalakeśā ca jaratīṃ bibhratī tanum |
sā ca jyeṣṭhābravīddevānkiṃkartavyaṃ mayeti vai || 10 ||
[Analyze grammar]

devāstathābruvaṃstāṃ ca devīṃ duḥkhasyabhājanam |
yeṣāṃ nṝṇāṃ gṛhe devī kalahaḥ saṃpravartate || 11 ||
[Analyze grammar]

tatra sthānaṃ prayacchāmo vasa jyeṣṭhe śubhānvitā |
niṣṭhuraṃ vacanaṃ ye ca vadaṃti ye'nṛtaṃ narāḥ || 12 ||
[Analyze grammar]

saṃdhyāyāṃ ye hi cāśnaṃti duḥkhadā tiṣṭha tadgṛhe |
kapālakeśabhasmāsthi tuṣāṃgārāṇi yatra tu || 13 ||
[Analyze grammar]

sthānaṃ jyeṣṭhe tatra tava bhaviṣyati na saṃśayaḥ |
akṛtvā pādayordhautaṃ ye cāśnaṃti narādhamāḥ || 14 ||
[Analyze grammar]

tadgṛhe sarvadā tiṣṭha duḥkhadāridradāyinī |
vālukālavaṇāṃgāraiḥ kurvaṃti daṃtadhāvanam || 15 ||
[Analyze grammar]

teṣāṃ gehe sadā tiṣṭha duḥkhadā kalinā saha |
chatrākaṃ śrīphalaṃ śiṣṭaṃ ye khādaṃti narādhamāḥ || 16 ||
[Analyze grammar]

gehe teṣāṃ tava sthānaṃ jyeṣṭhe kaluṣadāyini |
tilapiṣṭamalābuṃ ye gṛṃjanaṃ potikādalam || 17 ||
[Analyze grammar]

kalaṃ bukaṃ palāṃḍuṃ ye cāśnaṃti pāpabuddhayaḥ |
teṣāṃ gṛhe tava sthānaṃ bhaviṣyati na saṃśayaḥ || 18 ||
[Analyze grammar]

guru devātithīnāṃ ca yajñadānavivarjitam |
yatravedadhvanirnāsti tatra tiṣṭha sadā'śubhe || 19 ||
[Analyze grammar]

daṃpatyoḥ kalaho yatra pitṛdevārcanaṃ na vai |
durodararatā yatra tatra tiṣṭha sadāśubhe || 20 ||
[Analyze grammar]

paradāraratā yatra paradravyāpahāriṇaḥ |
viprasajjanavṛddhānāṃ yatra pūjā na vidyate |
tatra sthāne sadā tiṣṭha pāpadāridryadāyinī || 21 ||
[Analyze grammar]

ityādiśya surā jyeṣṭhāṃ sarveṣāṃ kalivallabhām |
kṣīrābdhermathanaṃ cakruḥ punaste susamāhitāḥ || 22 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe brahmakhaṃḍe sūtaśaunakasaṃvāde samudramathanaṃ |
nāma navamo'dhyāyaḥ || 9 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 9

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: