Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 4 Chapter 8 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

śaunaka uvāca |
samudramathanaṃ sūta purā kasmātkṛtaṃ guro |
hṛdaye kautukaṃ jātaṃ śrotuṃ me vada cāmaraiḥ || 1 ||
[Analyze grammar]

sūta uvāca |
brahmanvacmi samāsena siṃdhormathanakāraṇam |
durvāsaseṃdra saṃvādamitihāsaṃ śṛṇuṣva tat || 2 ||
[Analyze grammar]

mahātapā mahātejā durvāsā īśvarāṃśajaḥ |
brahmarṣiḥ prayayau svargamindraṃ draṣṭuṃ sa caikadā || 3 ||
[Analyze grammar]

tasmindadarśa kāle taṃ gajārūḍhaṃ śacīpatim |
dṛṣṭvā srajaṃ pārijātāṃ dadau tasmai mahāmuniḥ || 4 ||
[Analyze grammar]

gṛhītvā tāṃ srajaṃ ceṃdro vinyasya gajamūrddhani |
devarāṭprayayau brahmansasainyo naṃdanaṃ prati || 5 ||
[Analyze grammar]

hastī cādāya tāṃ mālāṃ chittvā tu dharaṇītale |
cikṣepa ca mahākruddhastamityāha mahāmuniḥ || 6 ||
[Analyze grammar]

trailokyaikaśriyāyukto yasmāttvamavamanyase |
tava trailokyaśrīrnaṣṭā bhavatyeva na saṃśayaḥ || 7 ||
[Analyze grammar]

tataḥ śakro jagāmāśu suptaśca svapuraṃ punaḥ |
dadarśa jagatāṃ mātā cāṃtarddhānaṃ gatā svayam || 8 ||
[Analyze grammar]

naṣṭamaṃtarddhānavatyāṃ tadā tasyāṃ jagattrayam |
kṣutpipāsānvitāḥ sarve cukruśurvai niraṃtaram || 9 ||
[Analyze grammar]

na vavarṣurvārivāhāḥ śuṣkāścaiva jalāśayāḥ |
sarve te śākhinaḥ śuṣkāḥ phalapuṣpavivarjitāḥ || 10 ||
[Analyze grammar]

kṣutpipāsārditāḥ sarve brahmaṇaḥ sannidhiṃ yayuḥ |
taṃ sarve kathayāmāsuḥ duḥkhaśokaṃ pitāmaham || 11 ||
[Analyze grammar]

devānāṃ vacanaṃ śrutvā dhātā devagaṇaiḥ saha |
bhṛgvādimunibhiścaiva prayayau kṣīrasāgaram || 12 ||
[Analyze grammar]

viṣṇuṃ samarcayāmāsa kṣīrābdheruttare taṭe |
maṃtramaṣṭākṣaraṃ vedhā japandhyāyanjagatpatim || 13 ||
[Analyze grammar]

tataḥ prasanno bhagavānsarveṣāṃ ca divaukasām |
vainateyaṃ samāruhya cāgataḥ sadayaḥ prabhuḥ || 14 ||
[Analyze grammar]

pītavastraṃ caturbāhuṃ śaṃkhacakragadādharam |
dṛṣṭvā taṃ jagatāmīśaṃ puṃḍarīkanibhekṣaṇam || 15 ||
[Analyze grammar]

viṣṇuṃ bhavodadheḥ potaṃ vanamālāvibhūṣitam |
śrīvatsakaustubhoraskamānaṃdāśrupariplutāḥ || 16 ||
[Analyze grammar]

tuṣṭuvurjayaśabdena namaścakrurniraṃtaram |
śrībhagavānuvāca |
varaṃ vṛṇīdhvaṃ bho devāḥ kasmādyūyaṃ samāgatāḥ |
varado'smi tadvadata vo dadāmi ca nānyathā || 17 ||
[Analyze grammar]

devā ūcuḥ |
kṛpālo brahmaśāpena saṃpaddhīnaṃ jagattrayam |
kṣutpipāsārditaṃ nātha sadevāsuramānuṣam || 18 ||
[Analyze grammar]

rakṣa sarvānimāṃllokānyātāḥ sma śaraṇaṃ tava |
śrībhagavānuvāca |
iṃdirā brahmaśāpena cāntarddhānaṃ gatā surāḥ || 19 ||
[Analyze grammar]

yasyāḥ kaṭākṣamātreṇa jagadaiśvaryasaṃyutam |
tadā yūyaṃ surāḥ sarve cotpāṭya svarṇaparvatam || 20 ||
[Analyze grammar]

maṃdaraṃ ghargharaṃ kṛtvā sarparājena veṣṭitam |
kurudhvaṃ mathanaṃ devāḥ sadaityāḥ kṣīrasāgaram || 21 ||
[Analyze grammar]

tasmādutpatsyate lakṣmīrjaganmātā ca bhoḥ surāḥ |
tayā hṛṣṭā mahābhāgā bhaviṣyatha na saṃśayaḥ || 22 ||
[Analyze grammar]

dhārayāmyahamevādriṃ kūrmarūpeṇa sarvataḥ |
ityuktvā bhagavānviṣṇuraṃtarddhānaṃ jagāma saḥ |
jagmuḥ surāsurāḥ sarve samudramathanaṃ dvija || 23 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe brahmakhaṃḍe samudramathanodyogonāmāṣṭamo'dhyāyaḥ || 8 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 8

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: