Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 4 Chapter 7 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

śaunaka uvāca |
kathayasva mahāprājña golokaṃ yāti karmaṇā |
sumate dustarātkena janaḥ saṃsārasāgarāt |
rādhāyāścāṣṭamī sūta tasyā māhātmyamuttamam || 1 ||
[Analyze grammar]

sūta uvāca |
brahmāṇaṃ nārado'pṛcchatpurā caitanmahāmune |
tacchṛṇuṣva samāsena pṛṣṭavānsa iti dvija || 2 ||
[Analyze grammar]

nārada uvāca |
pitāmaha mahāprājña sarvaśāstravidāṃ vara |
rādhājanmāṣṭamī tāta kathayasva mamāgrataḥ || 3 ||
[Analyze grammar]

tasyāḥ puṇyaphalaṃ kiṃvā kṛtaṃ kena purā vibho |
akurvatāṃ janānāṃ hi kilbiṣaṃ kiṃ bhaveddvija || 4 ||
[Analyze grammar]

kenaiva tu vidhānena karttavyaṃ tadvrataṃ kadā |
kasmājjātā ca sā rādhā tanme kathaya mūlataḥ || 5 ||
[Analyze grammar]

brahmovāca |
rādhājanmāṣṭamīṃ vatsa śṛṇuṣva susamāhitaḥ |
kathayāmi samāsena samagraṃ hariṇā vinā || 6 ||
[Analyze grammar]

kathituṃ tatphalaṃ puṇyaṃ na śaknotyapi nārada |
koṭijanmārjitaṃ pāpaṃ brahmahatyādikaṃ mahat || 7 ||
[Analyze grammar]

kurvaṃti ye sakṛdbhaktyā teṣāṃ naśyati tatkṣaṇāt |
ekādaśyāḥ sahasreṇa yatphalaṃ labhate naraḥ || 8 ||
[Analyze grammar]

rādhājanmāṣṭamī puṇyaṃ tasmācchataguṇādhikam |
merutulyasuvarṇāni datvā yatphalamāpyate || 9 ||
[Analyze grammar]

sakṛdrādhāṣṭamīṃ kṛtvā tasmācchataguṇādhikam |
kanyādānasahasreṇa yatpuṇyaṃ prāpyate janaiḥ || 10 ||
[Analyze grammar]

vṛṣabhānusutāṣṭamyā tatphalaṃ prāpyate janaiḥ |
gaṃgādiṣu ca tīrtheṣu snātvā tu yatphalaṃ labhet || 11 ||
[Analyze grammar]

kṛṣṇaprāṇapriyāṣṭamyāḥ phalaṃ prāpnoti mānavaḥ |
etadvrataṃ tu yaḥ pāpī helayā śraddhayāpi vā || 12 ||
[Analyze grammar]

karoti viṣṇusadanaṃ gacchetkoṭikulānvitaḥ |
purā kṛtayuge vatsa varanārī suśobhanā || 13 ||
[Analyze grammar]

sumadhyā hariṇīnetrā śubhāṃgī cāruhāsinī |
sukeśī cārukarṇī ca nāmnā līlāvatī smṛtā || 14 ||
[Analyze grammar]

tayā bahūni pāpāni kṛtāni sudṛḍhāni ca |
ekadā sādhanākāṃkṣī niḥsṛtya purataḥ svataḥ || 15 ||
[Analyze grammar]

gatānyanagaraṃ tatra dṛṣṭvā sujña janānbahūn |
rādhāṣṭamīvrataparānsuṃdare devatālaye || 16 ||
[Analyze grammar]

gaṃdhapuṣpairdhūpadīpairvastrairnānāvidhaiḥ phalaiḥ |
bhaktibhāvaiḥ pūjayaṃto rādhāyā mūrtimuttamām || 17 ||
[Analyze grammar]

kecidgāyaṃti nṛtyaṃti paṭhaṃti stavamuttamam |
tālaveṇumṛdaṃgāṃśca vādayaṃti ca ke mudā || 18 ||
[Analyze grammar]

tāṃstāṃstathāvidhāndṛṣṭvā kautūhalasamanvitā |
jagāma tatsamīpaṃ sā papraccha vinayānvitā || 19 ||
[Analyze grammar]

bhobhoḥ puṇyātmāno yūyaṃ kiṃ kurvaṃto mudānvitāḥ |
kathayadhvaṃ puṇyavaṃto māṃ caiva vinayānvitām || 20 ||
[Analyze grammar]

tasyāstu vacanaṃ śrutvā parakāryahiteratāḥ |
ārebhire tadā vaktuṃ vaiṣṇavā vratatatparāḥ || 21 ||
[Analyze grammar]

rādhāvratina ūcuḥ |
bhādre māsi sitāṣṭamyāṃ jātā śrīrādhikā yataḥ |
aṣṭamī sādya saṃprāptā tāṃ kurvāma prayatnataḥ || 22 ||
[Analyze grammar]

goghātajanitaṃ pāpaṃ steyajaṃ brahmaghātajam |
parastrīharaṇāccaiva tathā ca gurutalpajam || 23 ||
[Analyze grammar]

viśvāsaghātajaṃ caiva strīhatyājanitaṃ tathā |
etāni nāśayatyāśu kṛtā yā cāṣṭamī nṛṇām || 24 ||
[Analyze grammar]

teṣāṃ ca vacanaṃ śrutvā sarvapātakanāśanam |
kariṣyāmyahamityeva parāmṛṣya punaḥ punaḥ || 25 ||
[Analyze grammar]

tatraiva vratibhiḥ sārddhaṃ kṛtvā sā vratamuttamam |
daivātsā paṃcatāṃ yātā sarpaghātena nirmalā || 26 ||
[Analyze grammar]

tato yamājñayā dūtāḥ pāśamudgarapāṇayaḥ |
āgatāstāṃ samānetuṃ babaṃdhuratikṛcchrataḥ || 27 ||
[Analyze grammar]

yadā netuṃ manaścakruryamasya sadanaṃ prati |
tadāgatā viṣṇudūtāḥ śaṃkhacakragadādharāḥ || 28 ||
[Analyze grammar]

hiraṇmayaṃ vimānaṃ ca rājahaṃsayutaṃ śubham |
chedanaṃ cakradhārābhiḥ pāśaṃ kṛtvā tvarānvitāḥ || 29 ||
[Analyze grammar]

rathe cāropayāmāsustāṃ nārīṃ gatakilbiṣām |
ninyurviṣṇupuraṃ te ca golokākhyaṃ manoharam || 30 ||
[Analyze grammar]

kṛṣṇena rādhayā tatra sthitā vrataprasādataḥ |
rādhāṣṭamīvrataṃ tāta yo na kuryyācca mūḍhadhīḥ || 31 ||
[Analyze grammar]

narakānniṣkṛtirnāsti koṭikalpaśatairapi |
striyaśca yā na kurvaṃti vratametacchubhapradam || 32 ||
[Analyze grammar]

rādhāviṣṇoḥ prītikaraṃ sarvapāpapraṇāśanam |
aṃte yamapurīṃ gatvā pataṃti narake ciram || 33 ||
[Analyze grammar]

kadācijjanmacāsādya pṛthivyāṃ vidhavā dhruvam |
ekadā pṛthivī vatsa duṣṭasaṃghaiśca tāḍitā || 34 ||
[Analyze grammar]

gaurbhūtvā ca bhṛśaṃ dīnā cāyayau sā mamāṃtikam |
nivedayāmāsa duḥkhaṃ rudaṃtī ca punaḥ punaḥ || 35 ||
[Analyze grammar]

tadvākyaṃ ca samākarṇya gato'haṃ viṣṇusaṃnidhim |
kṛṣṇe niveditaścāśu pṛthivyā duḥkhasaṃcayaḥ || 36 ||
[Analyze grammar]

tenoktaṃ gaccha bho brahmandevaiḥ sārddhaṃ ca bhūtale |
ahaṃ tatrāpi gacchāmi paścānmamagaṇaiḥ saha || 37 ||
[Analyze grammar]

tacchrutvā sahito daivairāgataḥ pṛthivītalam |
tataḥ kṛṣṇaḥ samāhūya rādhāṃ prāṇagarīyasīm || 38 ||
[Analyze grammar]

uvāca vacanaṃ devi gacchehaṃ pṛthivītalam |
pṛthivībhāranāśāya gaccha tvaṃ marttyamaṃḍalam || 39 ||
[Analyze grammar]

iti śrutvāpi sā rādhāpyāgatā pṛthivīṃ tataḥ |
bhādre māsi site pakṣe aṣṭamīsaṃjñike tithau || 40 ||
[Analyze grammar]

vṛṣabhāno ryajñabhūmau jātā sā rādhikā divā |
yajñārthaṃ śodhitāyāṃ ca dṛṣṭā sā divyarūpiṇī || 41 ||
[Analyze grammar]

rājānaṃ damanā bhūtvā tāṃ prāpya nijamaṃdiram |
dattavānmahiṣīṃ nītvā sā ca tāṃ paryapālayat || 42 ||
[Analyze grammar]

iti te kathitaṃ vatsa tvayā pṛṣṭaṃ ca yadvacaḥ |
gopanīyaṃ gopanīyaṃ gopanīyaṃ prayatnataḥ || 43 ||
[Analyze grammar]

sūta uvāca |
ya idaṃ śṛṇuyādbhaktyā caturvargaphalapradam |
sarvapāpavinirmuktaścāṃteyātiharergṛham || 44 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe brahmakhaṃḍe brahmanāradasaṃvāde śrīrādhāṣṭamīmāhātmyaṃ |
nāma saptamo'dhyāyaḥ || 7 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 7

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: