Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 4 Chapter 3 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

śaunaka uvāca |
kārttikasya ca māhātmyaṃ brūhi sūta mamāgrataḥ |
tadvratasya phalaṃ kiṃ vā doṣaṃ kiṃ tadakurvataḥ || 1 ||
[Analyze grammar]

sūta uvāca |
puraikadā muniśreṣṭha vyāsaṃ satyavatīsutam |
jaiminiḥ pṛṣṭavānetadārebhe kathitaṃ muniḥ || 2 ||
[Analyze grammar]

vyāsa uvāca |
tilatailaṃ maithunaṃ yaḥ śubhade kārttike tyajet |
bahujanmakṛtaiḥpāpairmukto yāti harergṛham || 3 ||
[Analyze grammar]

matsyaṃ ca maithunaṃ yo vai kārttike na parityajet |
pratijanmani saṃmūḍhaḥ śūkaraśca bhaveddhruvam || 4 ||
[Analyze grammar]

kārttike tulasīpatraiḥ pūjayedvai janārdanam |
patrepatre'śvamedhasya phalaṃ prāpnoti mānavaḥ || 5 ||
[Analyze grammar]

kārttike munipuṣpairyaḥ pūjayenmadhusūdanam |
devānāṃ durlabhaṃ mokṣaṃ prāpnoti kṛpayā hareḥ || 6 ||
[Analyze grammar]

kārttike muniśākaṃ vai yo'śnāti ca narottamaḥ |
saṃvatsarakṛtaṃ pāpaṃ śākenaikena naśyati || 7 ||
[Analyze grammar]

phalaṃ tasya naro'śnāti corje yo vai haripriye |
pradattvā tu harerbrahmanvṛjinaṃ koṭijanmajam || 8 ||
[Analyze grammar]

surasaṃ sarpiṣāyuktaṃ dadyādyo harayepi ca |
sarvapāpairvinirmuktaḥ sa gaccheddharimaṃdiram || 9 ||
[Analyze grammar]

kārtike yo naro dadyādekapadmaṃ harāvapi |
aṃte viṣṇupadaṃ gacchetsarvapāpavivarjitaḥ || 10 ||
[Analyze grammar]

prātaḥsnānaṃ naro yo vai kārtike śrīharipriye |
karotisarvatīrtheṣuyatsnātvātatphalaṃlabhet || 11 ||
[Analyze grammar]

kārtike yo naro dadyātpradīpaṃ nabhasi dvijaḥ |
viprahatyādibhiḥ pāpairmukto gaccheddharergṛham || 12 ||
[Analyze grammar]

muhūrtamapi yo dadyātkārttike prītaye hareḥ |
dīpaṃ nabhasi viprendra tasmiṃstuṣṭaḥ sadā hariḥ || 13 ||
[Analyze grammar]

yo dadyācca gṛhe dīpaṃ kṛṣṇasya saghṛtaṃ dvijaḥ |
kārtike cāśvamedhasya phalaṃ syādvai dinedine || 14 ||
[Analyze grammar]

pradīpasya ca māhātmyaṃ viśeṣamucyate mayā |
niśāmaya dvijaśreṣṭha setihāsaṃ samāhitaḥ || 15 ||
[Analyze grammar]

pūrvaṃ tretāyuge vipro vaikuṃṭho nāmataḥ śuciḥ |
yasya saṃgaprabhāveṇa mukto bhavati pātakī || 16 ||
[Analyze grammar]

ekadā kārtike so'pi pradīpaṃ purato hareḥ |
datvā gṛhaṃ gato vipro ghṛtapūrṇaṃ dvijarṣabhaḥ || 17 ||
[Analyze grammar]

sarpistatsvāditu cākhurāgato'pi pradīpataḥ |
yāvatkhāditumārebhe bodhito'sau pradīpakaḥ || 18 ||
[Analyze grammar]

mūṣako'gnibhayāttatra vegenāpi palāyitaḥ |
ākhośca sakalaṃ pāpaṃ vinaṣṭaṃ kṛpayā hareḥ || 19 ||
[Analyze grammar]

sarpeṇa daṃśitaścākhuḥ prāṇatyāgaṃ cakāra ha |
tato yamājñayā dūtāḥ pāśamudgarapāṇayaḥ || 20 ||
[Analyze grammar]

āgatāstaṃ samānetuṃ babaṃdhuścarmarajjubhiḥ |
yāvannetuṃ manaścakruḥ śaṃkhacakragadādharāḥ || 21 ||
[Analyze grammar]

āgatā garuḍārūḍhā viṣṇudūtāścaturbhujāḥ |
vimānaṃ gagane caiva rājahaṃsayutaṃ śubham || 22 ||
[Analyze grammar]

nirmitaṃ kanakaiḥ śuddhaiḥ kāmagaṃ kṛpayā hareḥ |
pāśaṃ chitvā tato dūtāḥ procuste yamakiṃkarān || 23 ||
[Analyze grammar]

viṣṇubhakto'pyasau mūḍhā vyarthaṃ tu baṃdhanaṃ kṛtam |
gacchadhvaṃ śamanapreṣyā yadi vāṃchāsti jīvitum || 24 ||
[Analyze grammar]

śrutvā prakaṃpitāste vai pṛcchaṃti vinayānvitāḥ |
kena puṇyaprabhāveṇa yuṣmābhirnīyate puram || 25 ||
[Analyze grammar]

asau viṣṇormahāpāpī yūyaṃ tadvaktumarhatha |
viṣṇudūtā ūcuḥ |
purato vāsudevasya pradīpabodhanaṃ kṛtam || 26 ||
[Analyze grammar]

tenaiva karmaṇā dūtā nayāmo viṣṇumaṃdiram |
anicchayāpi yaḥ kuryādviṣṇordīpasya bodhanam || 27 ||
[Analyze grammar]

koṭijanmārjitaṃ pāpaṃ tyaktvā yāti harergṛham |
bhaktyā pradīpaṃ yo dadyātkārtike tu harerdinaiḥ || 28 ||
[Analyze grammar]

tasya puṇyaṃ samākhyātuṃ na śakto hariṇā vinā |
ghṛtapūrṇapradīpaṃ yo bhaktyā dadyāddharergṛhe || 29 ||
[Analyze grammar]

aśvamedhasahasreṇa tasya kiṃ vā prayojanam |
aśvamedhaprakartā yaḥ svargaṃ yāti harerdine || 30 ||
[Analyze grammar]

kārtike dīpadātā ca sa gaccheddharimaṃdiram |
vyāsa uvāca |
iti śrutvā tato dūtā gatāste vai yathāgatāḥ || 31 ||
[Analyze grammar]

viṣṇudūtā rathe kṛtvā gatāstaṃ viṣṇumaṃdiram |
viṣṇusānnidhya evāsya manvaṃtaraśataṃ gatam || 32 ||
[Analyze grammar]

tato martye rājakanyā babhūva kṛpayā hareḥ |
putrapautrasamāyuktā ciraṃ bhogaṃ cakāra sā || 33 ||
[Analyze grammar]

itaḥ punargatā sā tu golokaṃ harisevayā |
sūta uvāca |
bhaktyā śṛṇoti yo martyo dīpamāhātmyamuttamam || 34 ||
[Analyze grammar]

sarvapāpavinirmuktaḥ sa yāti viṣṇumaṃdiram || 35 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe brahmakhaṃḍe dīpadānamāhātmyaṃ |
nāma tṛtīyo'dhyāyaḥ || 3 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 3

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: