Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 3 Chapter 56 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

vyāsa uvāca |
nādyācchūdrasya vipronnaṃ mohādvā yadi kāmataḥ |
sa śūdrayoniṃ vrajati yastu bhuṃkte tvanāpadi || 1 ||
[Analyze grammar]

ṣaṇmāsānyo dvijo bhuṃkte śūdrasyānnaṃ vigarhitam |
jīvanneva bhavecchūdro mṛtaḥ śvā cābhijāyate || 2 ||
[Analyze grammar]

brāhmaṇakṣatriyaviśāṃ śūdrasya ca munīśvarāḥ |
yasyānnenodarasthena mṛtastadyonimāpnuyāt || 3 ||
[Analyze grammar]

rājānnaṃ vartakānnaṃ ca ṣaṃḍhānnaṃ carmmakāriṇām |
gaṇānnaṃ gaṇikānnaṃ ca ṣaḍannaṃ ca vivarjayet || 4 ||
[Analyze grammar]

cakropajīvi rajaka taskaradhvajināṃ tathā |
gāṃdharvalohakārānnaṃ mṛtakānnaṃ vivarjayet || 5 ||
[Analyze grammar]

kulāla citrakārānnaṃ vārdhuṣeḥ patitasya ca |
paunarbhavacchatrikayorabhiśaptasya caiva hi || 6 ||
[Analyze grammar]

suvarṇakāra śailūṣa vyādha vaṃdhyāturasya ca |
cikitsakasya caivānnaṃ puṃścalyā daṃḍakasya ca || 7 ||
[Analyze grammar]

stena nāstikayorannaṃ devatāniṃdakasya ca |
somavikrayiṇaścānnaṃ śvapākasya viśeṣataḥ || 8 ||
[Analyze grammar]

bhāryyājitasya caivānnaṃ yasya copapatirgṛhe |
utsṛṣṭasya kadaryasya tathaivocchiṣṭabhojinaḥ || 9 ||
[Analyze grammar]

pāpīyonnaṃ ca saṃghānnaṃ śastrājīvasya caiva hi |
bhītasya ruditasyānnamavakruṣṭaṃ parikṣatam || 10 ||
[Analyze grammar]

brahmadviṣaḥ pāparuceḥ śrāddhānnaṃ mṛtakasya ca |
vṛthāpākasya caivānnaṃ śāvānnaṃ cāturasya ca || 11 ||
[Analyze grammar]

aprajānāṃ tu nārīṇāṃ kṛtaghnasya tathaiva ca |
kārukānnaṃ viśeṣeṇa śastravikrayiṇastathā || 12 ||
[Analyze grammar]

śauṃḍānnaṃ ghāṃṭikānnaṃ ca bhiṣajāmannameva ca |
vidvatprajananasyānnaṃ parivetrannameva ca || 13 ||
[Analyze grammar]

punarbhuvo viśeṣeṇa tathaiva didhiṣūpateḥ |
avajñātaṃ cāvadhūtaṃ saroṣaṃ vismayānvitam || 14 ||
[Analyze grammar]

gurorapi na bhoktavyamannaṃ saṃskāravarjitam |
duṣkṛtaṃ hi manuṣyasya sarvamanne vyavasthitam || 15 ||
[Analyze grammar]

yo yasyānnaṃ samaśnāti sa tasyāśnāti kilbiṣam |
arddhakā kulaṃ mitraṃ ca gopālo vāhanāpi tau || 16 ||
[Analyze grammar]

ete śūdreṣu bhojyānnā yaścātmānaṃ nivedayet |
kuśīlavaḥ kuṃbhakaśca kṣetrakarmaka eva ca || 17 ||
[Analyze grammar]

ete śūdreṣu bhojyānnā dṛṣṭvā svalpaguṇaṃ budhaiḥ |
pāyasaṃ snehapakvaṃ ca gorasaścaiva saktavaḥ || 18 ||
[Analyze grammar]

piṇyākaṃ caiva tailaṃ ca śūdrādgrāhyaṃ dvijātibhiḥ |
vṛṃtākaṃ nālikāśākaṃ kusuṃbhaṃ bhasmakaṃ tathā || 19 ||
[Analyze grammar]

palāṃḍuṃ laśunaṃ śuktaṃ niryyāsaṃ caiva varjayet |
chatrākaṃ viḍvarāhaṃ ca svinnaṃ pīyūṣameva ca || 20 ||
[Analyze grammar]

vilayaṃ vimukhaṃ caiva korakāṇi vivarjayet |
gṛṃjanaṃ kiṃśukaṃ caiva kūṣmāṃḍaṃ ca tathaiva ca || 21 ||
[Analyze grammar]

uduṃbaramalābuṃ ca jagdhvā patati vai dvijaḥ |
tathā kṛsarasaṃyāvau pāyasāpūpameva ca || 22 ||
[Analyze grammar]

anupākṛta māṃsaṃ ca devānnāni havīṃṣi ca |
yavāgūṃ mātuligaṃ ca matsyānapyanupākṛtān || 23 ||
[Analyze grammar]

nīpaṃ kapitthaṃ plakṣaṃ ca prayatnena vivarjayet |
piṇyākaṃ coddhṛtasnehaṃ devadhānyaṃ tathaiva ca || 24 ||
[Analyze grammar]

rātrau ca tilasaṃbaṃdhaṃ prayatnena dadhi tyajet |
nāśnīyātpayasā takraṃ nābhakṣyānupayojayet || 25 ||
[Analyze grammar]

kṛmiduṣṭaṃ bhāvaduṣṭaṃ mṛtsaṃsargaṃ ca varjayet |
kṛmikīṭāvapannaṃ ca suhṛtkledaṃ ca nityaśaḥ || 26 ||
[Analyze grammar]

śvāghrātaṃ ca punaḥ siddhaṃ caṃḍālāvekṣitaṃ tathā |
udakyayā ca patitairgavā saṃghrātameva ca || 27 ||
[Analyze grammar]

asaṃgataṃ paryyuṣitaṃ paryastānnaṃ ca nityaśaḥ |
kākakukkuṭasaṃspṛṣṭaṃ kṛmibhiścaiva saṃgatam || 28 ||
[Analyze grammar]

manuṣyairapyavaghrātaṃ kuṣṭhinā spṛṣṭameva ca |
na rajasvalayā dattaṃ na puṃścalyā sarogayā || 29 ||
[Analyze grammar]

malavadvāsasā vāpi paravāsotha varjayet |
vivatsāyāśca gokṣīraṃ meṣasyānirdaśasya ca || 30 ||
[Analyze grammar]

āvikaṃ saṃdhinīkṣīramapeyaṃ manurabravīt |
balākaṃ haṃsadātyūhaṃ kalaviṃkaṃ śukaṃ tathā || 31 ||
[Analyze grammar]

kururaṃ ca cakoraṃ ca jālapādaṃ ca kokilam |
vāyasānkhaṃjarīṭāṃśca śyenaṃ gṛdhraṃ tathaiva ca || 32 ||
[Analyze grammar]

ulūkaṃ cakravākaṃ ca bhāsaṃ pārāvataṃ tathā |
kapotaṃ ṭiṭṭibhaṃ caiva grāmakukkuṭameva ca || 33 ||
[Analyze grammar]

siṃhaṃ vyāghraṃ ca mārjāraṃ śvānaṃ sūkarameva ca |
śṛgālaṃ markaṭaṃ caiva garddabhaṃ na ca bhakṣayet || 34 ||
[Analyze grammar]

na bhakṣayetsarpamṛgāñchikhinonyānvanecarān |
jalecarānsthalacarānprāṇinaśceti dhāraṇā || 35 ||
[Analyze grammar]

godhā kūrmaḥ śaśaḥ khaḍgaḥ sallakaśceti sattamāḥ |
bhakṣyānpaṃcanakhānnityaṃ manurāha prajāpatiḥ || 36 ||
[Analyze grammar]

matsyānsaśalkānbhuṃjīta māṃsaṃ rauravameva ca |
nivedya devatābhyastu brāhmaṇebhyaśca nānyathā || 37 ||
[Analyze grammar]

mayūraṃ tittiraṃ caiva kapotaṃ ca kapiṃjalam |
vārdhrīṇasaṃ bakaṃ bhakṣyaṃ mīnaṃ haṃsaṃ parājitam || 38 ||
[Analyze grammar]

śapharī siṃhatuṃḍaṃ ca tathā pāṭhīnarohitau |
matsyāścaite samuddiṣṭā bhakṣaṇīyā dvijottamāḥ || 39 ||
[Analyze grammar]

prokṣitaṃ bhakṣayedeṣāṃ māṃsaṃ ca dvijakāmyayā |
yathāvidhi prayuktaṃ ca prāṇānāmapi cātyaye || 40 ||
[Analyze grammar]

bhakṣayennaiva māṃsāni śeṣabhojī na lipyate |
auṣadhārthamaśakto vā niyogādyajñakāraṇāt || 41 ||
[Analyze grammar]

āmaṃtritaśca yaḥ śrāddhe daive vā māṃsamutsṛjet |
yāvaṃti paśuromāṇi tāvannarakamṛcchati || 42 ||
[Analyze grammar]

adeyaṃ vāpyapeyaṃ vā tathaivāspṛśyameva vā |
dvijātīnāmanālokyaṃ nityaṃ madyamiti sthitiḥ || 43 ||
[Analyze grammar]

tasmātsarvaprayatnena madyaṃ nityaṃ vivarjayet |
pītvā patati karmmabhyastvasaṃbhāṣyo bhaveddvijaḥ || 44 ||
[Analyze grammar]

bhakṣayitvāpyabhakṣyāṇi pītvā'peyānyapi dvijaḥ |
nādhikārī bhavettāvadyāvattanna jahātyadhaḥ || 45 ||
[Analyze grammar]

tasmātpariharennityamabhakṣyāṇi prayatnataḥ |
apeyāni ca vipro vai tathā cedyāti rauravam || 46 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe svargakhaṃḍe bhakṣyābhakṣyaniyamo |
nāma ṣaṭpaṃcāśattamo'dhyāyaḥ || 56 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 56

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: