Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 3 Chapter 42 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

mārkaṃḍeya uvāca |
śṛṇu rājanprayāgasya māhātmyaṃ punareva tu |
yaṃ gatvā sarvapāpebhyo mucyate nātra saṃśayaḥ || 1 ||
[Analyze grammar]

ārtānāṃ ca daridrāṇāṃ niścitavyavasāyinām |
sthānaṃ muktvā prayāgaṃ tu nākṣayaṃ tu kadācana || 2 ||
[Analyze grammar]

gaṃgāyamunamāsādya yastu prāṇānparityajet |
dīptakāṃcanavarṇābhe vimāne sūryavarcasi || 3 ||
[Analyze grammar]

gaṃdharvāpsarasāṃ madhye svarge modati mānavaḥ |
īpsitāṃllabhatekāmānvadaṃti ṛṣipuṃgavāḥ || 4 ||
[Analyze grammar]

sarvaratnamayairdivyairnānādhvajasamākulaiḥ |
varāṃganā samākīrṇairmodate śubhalakṣaṇaiḥ || 5 ||
[Analyze grammar]

gītavāditranirghoṣaiḥ prasuptaḥ pratibudhyate |
yāvanna smarate janma tāvatsvarge mahīyate || 6 ||
[Analyze grammar]

tatra svargātparibhraṣṭaḥ kṣīṇakarmmā divaścyutaḥ |
hiraṇyaratnasaṃpūrṇe samṛddhe jāyate kule || 7 ||
[Analyze grammar]

tadeva smarate tīrthaṃ smaraṇāttatra gacchati |
deśastho yadi vāraṇye videśe yadi vā gṛhe || 8 ||
[Analyze grammar]

prayāgaṃ smaramātropi yastu prāṇānparityajet |
sa brahmalokamāpnoti vadaṃti ṛṣipuṃgavāḥ || 9 ||
[Analyze grammar]

sarvakāmaphalāvṛttā mahī yatra hiraṇmayī |
ṛṣayo munayaḥ siddhā yatra loke pragacchati || 10 ||
[Analyze grammar]

strīsahasrā kule ramye maṃdākinyāstaṭe śubhe |
modate ṛṣibhiḥ sārddhaṃ svakṛteneha karmaṇā || 11 ||
[Analyze grammar]

siddhacāraṇagandharvaiḥ pūjyate divi daivataiḥ |
tataḥ svargātparibhraṣṭo jaṃbudvīpapatirbhavet || 12 ||
[Analyze grammar]

tataḥ śubhāni karmāṇi ciṃtayānaḥ punaḥ punaḥ |
guṇavānvittasaṃpanno bhavatīha na saṃśayaḥ || 13 ||
[Analyze grammar]

karmaṇā manasā vācā satyadharmapratiṣṭhitaḥ |
gaṃgāyamunayormadhye yastu dānaṃ prayacchati || 14 ||
[Analyze grammar]

suvarṇaṃmaṇimuktāṃ vā yadi dhānyaṃ pratigraham |
svakārye pitṛkārye vā devatābhyarcane'pi vā || 15 ||
[Analyze grammar]

niṣphalaṃ tasya tattīrthaṃ yāvattatphalamaśnute |
evaṃ tīrthena gṛhṇīyāt puṇyeṣvāyataneṣu ca || 16 ||
[Analyze grammar]

nimitteṣu ca sarveṣu apramatto dvijo bhavet |
kapilāṃ pāṭalāvarṇāṃ prayāge yaḥ prayacchati || 17 ||
[Analyze grammar]

svarṇaśṛṃgīṃ raupyakhurāṃ cailakaṃṭhīṃ payasvinīm |
prayāge śrotriyaṃ sādhuṃ grāhayitvā yathāvidhi || 18 ||
[Analyze grammar]

śuklāṃbaradharaṃ śāṃtaṃ dharmajñaṃ vedapāragam |
sā gaustasmai ca dātavyā gaṃgāyamunasaṃgame || 19 ||
[Analyze grammar]

vāsāṃsi ca mahārhāṇi ratnāni vividhāni ca |
yāvadromāṇi tasyā goḥ saṃti gātreṣu sattama || 20 ||
[Analyze grammar]

tāvadvarṣasahasrāṇi svargaloke mahīyate |
yatrāsau labhate janma sā gaustatrābhijāyate || 21 ||
[Analyze grammar]

na ca paśyatyasau ghoraṃ narakaṃ tena karmaṇā |
uttarānsa kurūnprāpya modate kālamakṣayam || 22 ||
[Analyze grammar]

gavāṃ śatasahasrebhyo dadyādekāṃ payasvinīm |
putrāndārāntathā bhṛtyāngaurekā pratitārayet || 23 ||
[Analyze grammar]

tasmātsarveṣu dāneṣu godānaṃ tu viśiṣyate |
durgame viṣame ghore mahāpātakasaṃbhave |
gaureva rakṣāṃ kurute tasmāddeyā dvijātaye || 24 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe svargakhaṃḍe dvicatvāriṃśo'dhyāyaḥ || 42 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 42

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: