Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 3 Chapter 41 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

yudhiṣṭhira uvāca |
bhagavañchrotumicchāmi purākalpe yathāsthitam |
kathaṃ prayāgagamanaṃ narāṇāṃ tatra kīdṛśam || 1 ||
[Analyze grammar]

mṛtānāṃ kā gatistatra snātānāṃ caiva kiṃ phalam |
ye vasaṃti prayāge tu brūhi teṣāṃ ca kiṃ phalam |
etanme sarvamākhyāhi paraṃ kautūhalaṃ hi me || 2 ||
[Analyze grammar]

mārkaṃḍeya uvāca |
kathayiṣyāmi te vatsa nātheṣṭaṃ yacca yatphalam |
purā ṛṣīṇāṃ viprāṇāṃ kathyamānaṃ mayā śrutam || 3 ||
[Analyze grammar]

āprayāgātpratiṣṭhānāddharmakī vāsukī hradāt |
kaṃbalāśvatarau nāgau nāgāśca bahumūlikāḥ || 4 ||
[Analyze grammar]

etatprajāpatikṣetraṃ triṣu lokeṣu viśrutam |
atra snātvā divaṃ yāṃti ye mṛtāste'punarbhavāḥ || 5 ||
[Analyze grammar]

tatra brahmādayo devā rakṣāṃ kurvaṃti saṃgatāḥ |
anye ca bahavastīrthāḥ sarvapāpapraṇāśanāḥ || 6 ||
[Analyze grammar]

na śakyāḥ kathituṃ rājanbahuvarṣaśatairapi |
saṃkṣepeṇa pravakṣyāmi prayāgasya ca kīrttanam || 7 ||
[Analyze grammar]

ṣaṣṭirdhanuḥ sahasrāṇi parirakṣaṃti jāhnavīm |
yamunāṃ rakṣati sadā savitā saptavāhanaḥ || 8 ||
[Analyze grammar]

prayāgaṃ tu viśeṣeṇa svayaṃ rakṣati vāsavaḥ |
maṃḍalaṃ rakṣati harirdevaiḥ saha susaṃmatam || 9 ||
[Analyze grammar]

taṃ vaṭaṃ rakṣate nityaṃ śūlapāṇirmaheśvaraḥ |
sthānaṃ rakṣati vai devaḥ sarvapāpaharaṃ śubham || 10 ||
[Analyze grammar]

adharmeṇa vṛto loke naiva gacchati tatpadam |
svalpamalpataraṃ pāpaṃ yadā tasya narādhipa || 11 ||
[Analyze grammar]

prayāgasmaramāṇasya sarvamāyāti saṃkṣayam |
darśanāttasya tīrthasya nāmasaṃkīrtanādapi || 12 ||
[Analyze grammar]

mṛttikā labhanādvāpi naraḥ pāpādvimucyate |
paṃcakuṃḍāni rājeṃdra yeṣāṃ madhye tu jāhnavī || 13 ||
[Analyze grammar]

prayāge tu praviṣṭasya pāpaṃ kṣarati tatkṣaṇāt |
yojanānāṃ sahasreṣu gaṃgāṃ smarati yo naraḥ || 14 ||
[Analyze grammar]

api duṣkṛtakarmāsau labhate paramāṃ gatim |
kīrtanānmucyate pāpairdṛṣṭvā bhadrāṇi paśyati || 15 ||
[Analyze grammar]

avagāhya ca pītvā ca punātyāsaptamaṃ kulam |
satyavādī jitakrodho ahiṃsāṃ paramāsthitaḥ || 16 ||
[Analyze grammar]

dharmānusārī tattvajño gobrāhmaṇahite rataḥ |
gaṃgāyamunayormadhye snāto mucyeta kilbiṣāt || 17 ||
[Analyze grammar]

manasā ciṃtitānkāmānsamyakprāpnoti puṣkalān |
tato gattvā prayāgaṃ tu sarvadevābhirakṣitam || 18 ||
[Analyze grammar]

brahmacārī vasenmāsaṃ pitṛdevāṃśca tarpayet |
īpsitāṃllabhate kāmānyatra tatrābhijāyate || 19 ||
[Analyze grammar]

tapanasya sutā devī triṣu lokeṣu viśrutā |
samāgatā mahābhāgā yamunā yatra nimnagāḥ || 20 ||
[Analyze grammar]

tatra sannihito nityaṃ sākṣāddevo maheśvaraḥ |
duṣprāpaṃ mānuṣaiḥ puṇyaṃ prayāgaṃ tu yudhiṣṭhira || 21 ||
[Analyze grammar]

devadānavagaṃdharvā ṛṣayaḥ siddhacāraṇāḥ |
tatropaspṛśya rājeṃdra svargaloke mahīyate || 22 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe svargakhaṃḍe ekacatvāriṃśo'dhyāyaḥ || 41 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 41

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: