Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 3 Chapter 40 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

sūta uvāca |
evamuktāni tīrthāni viṣṇudehāni suvratāḥ |
eṣāmanyatamā saṃgānmukto bhavati mānavaḥ || 1 ||
[Analyze grammar]

tīrthānuśravaṇaṃ dhanyaṃ dhanyaṃ tīrthaniṣevaṇam |
pāparāśinipātāya nānyopāyaḥ kalauyuge || 2 ||
[Analyze grammar]

vāsaṃ kuryāmahaṃ tīrthe tīrthasparśamahaṃ tathā |
evaṃ yo'nudinaṃ brūte sa yāti paramaṃ mahat || 3 ||
[Analyze grammar]

pāpāni tasya naśyaṃti tīrthālāpanamātrataḥ |
tīrthāni khalu dhanyāni dhanyasevyāni suvratāḥ || 4 ||
[Analyze grammar]

tīrthānāṃ sevanādeva sevito bhavati prabhuḥ |
nārāyaṇo jagatkartā nāsti tīrthātparaṃ padam || 5 ||
[Analyze grammar]

brāhmaṇastulasī caiva aśvatthastīrthasaṃcayaḥ |
viṣṇuśca parameśānaḥ sevya eva sadā nṛbhiḥ || 6 ||
[Analyze grammar]

brāhmaṇānāṃ viśeṣeṇa sevanaṃ munipuṃgavāḥ |
sarvatīrthāvagāhāderadhikaṃ viduragrajāḥ || 7 ||
[Analyze grammar]

tasmāddvijapadaṃ sākṣātsarvatīrthamayaṃ śubham |
bhajetānudinaṃ vidvāṃstatra tīrthādhikaṃ bhavet || 8 ||
[Analyze grammar]

aśvatthasya tulasyāśca gavāṃ kuryātpradakṣiṇam |
sarvatīrthaphalaṃprāpya viṣṇuloke mahīyate || 9 ||
[Analyze grammar]

tasmādduṣkṛtakarmāṇi nāśayettīrthasevanāt |
anyathā narakaṃ yāti karmmabhogāddhi śāmyati || 10 ||
[Analyze grammar]

pāpināṃ narake vāsaḥ sukṛtī svargamaśnute |
tasmātpuṇyaṃ niṣeveta tīrthaṃ khalu vicakṣaṇaḥ || 11 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
śrutāni kila tīrthāni samāhātmyāni suvrata |
idānīṃ śrotumicchāmaḥ prayāgasya viśeṣakam || 12 ||
[Analyze grammar]

prayāgaṃ tu purā proktaṃ saṃkṣepātsūta yattvayā |
viśeṣācchrotumicchāmaḥ sūta naḥ kathyatāmiti || 13 ||
[Analyze grammar]

sūta uvāca |
sādhu pṛṣṭaṃ mahābhāgāḥ prayāgaṃ prati suvratāḥ |
haṃtāhaṃ tatpravakṣyāmi prayāgasyopavarṇanam || 14 ||
[Analyze grammar]

mārkaṃḍeyena kathitaṃ yatpurā pāṃḍusūnave |
bhārate tu yadā vṛtte prāptarājye pṛthāsute || 15 ||
[Analyze grammar]

etasminnaṃtare rājā kuṃtīputro yudhiṣṭhiraḥ |
bhrātṛśokena saṃtaptaḥ ciṃtayaṃstu punaḥ punaḥ || 16 ||
[Analyze grammar]

āsīdduryodhano rājā ekādaśacamūpatiḥ |
asmānsaṃtapya bahuśaḥ sarve te nidhanaṃ gatāḥ || 17 ||
[Analyze grammar]

vāsudevaṃ samāśritya paṃcaśeṣāstu pāṃḍavāḥ |
kathaṃ droṇaṃ ca bhīṣmaṃ ca karṇaṃ caiva mahābalam || 18 ||
[Analyze grammar]

duryodhanaṃ ca rājānaṃ bhrātṛputrasamanvitam |
rājāno nihatāḥ sarve ye cānye śūramāninaḥ || 19 ||
[Analyze grammar]

vinā rājyena kartavyaṃ kiṃ bhogairjīvitenavā |
dhikkaṣṭamiti saṃciṃtya rājā vihvalatāṃ gataḥ || 20 ||
[Analyze grammar]

niśceṣṭo'tha nirutsāhaḥ kiṃ cittiṣṭhatyadhomukhaḥ |
labdhasaṃjño yadā rājā ciṃtayānaḥ punaḥ punaḥ || 21 ||
[Analyze grammar]

kaṃ care vidhinā yogaṃ niyamaṃ tīrthameva vā |
yenāhaṃ śīghramāmucye mahāpātakakilbiṣāt || 22 ||
[Analyze grammar]

yatra snātvā naro yāti viṣṇulokamanuttamam |
kathaṃ pṛcchāmi vai kṛṣṇaṃ yenedaṃ kāritaṃ mahat || 23 ||
[Analyze grammar]

dhṛtarāṣṭraṃ kathaṃ pṛcche yasya putraśataṃ hatam |
vyāsaṃ kathamahaṃ pṛcche yasya gotrakṣayaḥ kṛtaḥ || 24 ||
[Analyze grammar]

evaṃ vaiklavyamāpanno dharmaputro yudhiṣṭhiraḥ |
rudaṃtaḥ pāṃḍavāḥ sarve bhrātṛśokapariplutāḥ || 25 ||
[Analyze grammar]

ye ca tatra mahātmānaḥ sametāḥ pāṃḍavāśritāḥ |
kuṃtī ca draupadī caiva ye ca tatra samāgatāḥ || 26 ||
[Analyze grammar]

bhūmau nipatitāḥ sarve rodamānāḥ samaṃtataḥ |
vārāṇasyāṃ tu mārkaṃḍastena jñāto yudhiṣṭharaḥ || 27 ||
[Analyze grammar]

yathāviklavamāpanno rodamānaḥ suduḥkhitaḥ |
acireṇaiva kālena mārkaṃḍastu mahātapāḥ || 28 ||
[Analyze grammar]

hastināpura saṃprāpto rājadvāre sa tiṣṭhati |
dvārapālo'pi taṃ dṛṣṭvā rājñaḥ kathitavāndrutam || 29 ||
[Analyze grammar]

tvāṃ draṣṭukāmo mārkaṃḍo dvāre tiṣṭhatyasau muniḥ |
tvarito dharmaputrastu dvārametyāha tatparaḥ || 30 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
svāgataṃ te mahāprājña svāgataṃ te mahāmune |
adya me saphalaṃ janma adya me pāvitaṃ kulam || 31 ||
[Analyze grammar]

adya me pitarastṛptāstvayi dṛṣṭe mahāmune |
siṃhāsana upasthāpya pādaśaucārcanādibhiḥ || 32 ||
[Analyze grammar]

yudhiṣṭhiro mahātmā vai pūjayāmāsa taṃ munim |
tatastamūce mārkaṇḍaḥ pūjito'haṃ tvayā vibho || 33 ||
[Analyze grammar]

ākhyāhi tvarito rājankimarthaṃ tvaritaṃ tvayā |
kena vā viklavībhūtaḥ kathayasva mamāgrataḥ || 34 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
asmākaṃ caiva yadvṛttaṃ rājyasyārthe mahāmune |
etatsarvaṃ viditvā tu bhagavāniha cāgataḥ || 35 ||
[Analyze grammar]

mārkaṃḍeya uvāca |
śṛṇu rājanmahābāho yatra dharmo vyavasthitaḥ |
naiva dṛṣṭaṃ raṇe pāpaṃ yudhyamānasya dhīmataḥ || 36 ||
[Analyze grammar]

kiṃ punā rājadharmeṇa kṣatriyasya viśeṣataḥ |
tadevaṃ hṛdaye kṛtvā tasmātpāpaṃ na ciṃtayet || 37 ||
[Analyze grammar]

tato yudhiṣṭhiro rājā praṇamya śirasā munim |
pṛcchāmi tvāṃ muniśreṣṭha sadā traikālyadarśanam |
kathayasva samāsena mucye'haṃ yena kilbiṣāt || 38 ||
[Analyze grammar]

mārkaṃḍeya uvāca |
śṛṇu rājanmahābhāga yanmāṃ pṛcchasi bhārata |
evaṃ sāṃkhyaṃ ca yogaṃ ca tīrthaṃ caiva yudhiṣṭhira || 39 ||
[Analyze grammar]

kiṃ punarbrāhmaṇaiḥ puṇyaiḥ kīrtitaṃ vai purā vibho |
prayāgagamanaṃ śreṣṭhaṃ narāṇāṃ puṇyakarmaṇām || 40 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe svargakhaṃḍe catvāriṃśo'dhyāyaḥ || 40 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 40

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: