Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 3 Chapter 38 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

nārada uvāca |
vārāṇasyāśca māhātmyaṃ tasyāṃ tīrthāni ca prabho |
kathitāni samāsena tīrthānyanyāni saṃśṛṇu || 1 ||
[Analyze grammar]

tato gayāṃ samāsādya brahmacārī samāhitaḥ |
aśvamedhamavāpnoti gamanādeva bhārata || 2 ||
[Analyze grammar]

yatrākṣayyavaṭo nāma triṣu lokeṣu viśrutaḥ |
pitṝṇāṃ tatra vai dattamakṣayaṃ bhavati prabho || 3 ||
[Analyze grammar]

mahānadyāmupaspṛśya tarpayetpitṛdevatāḥ |
akṣayānprāpnuyāllokānkulaṃ caiva samuddharet || 4 ||
[Analyze grammar]

tato brahmasaro gacchedbrahmāraṇyopasevitam |
puṃḍarīkamavāpnoti prabhātamiva śarvarī || 5 ||
[Analyze grammar]

sarasi brahmaṇā tatra yūpaśreṣṭhaḥ samucchritaḥ |
yūpaṃ pradakṣiṇaṃ kṛtvā vājapeyaphalaṃ labhet || 6 ||
[Analyze grammar]

tato gaccheta rājeṃdra dhenukaṃ lokaviśrutam |
ekārātroṣito rājanprayacchettiladhenukām || 7 ||
[Analyze grammar]

sarvapāpaviśuddhātmā somalokaṃ vrajeddhruvam |
tatra cihnaṃ mahārāja adyāpi hi na saṃśayaḥ || 8 ||
[Analyze grammar]

kapilā sahavatsā vai parvate vicaratyutaḥ |
savatsāyāḥ padānyasyā dṛśyaṃte'dyāpi bhārata || 9 ||
[Analyze grammar]

teṣūpaspṛśya rājeṃdra padeṣu nṛpasattama |
yatkiṃcidaśubhaṃ pāpaṃ tatpraṇaśyati bhārata || 10 ||
[Analyze grammar]

tato gṛdhravaṭaṃ gacchetsthānaṃ devasya śūlinaḥ |
snāyāttu bhasmanā tatra saṃgamya vṛṣabhadhvajam || 11 ||
[Analyze grammar]

brāhmaṇena bhaveccīrṇaṃ vrataṃ dvādaśavārṣikam |
itareṣāṃ tu varṇānāṃ sarvapāpaṃ praṇaśyati || 12 ||
[Analyze grammar]

gaccheta tata udyaṃtaṃ parvataṃ gītanāditam |
sāvitraṃ tu padaṃ tatra dṛśyate bharatarṣabha || 13 ||
[Analyze grammar]

tatra saṃdhyāmupāsīta brāhmaṇaḥ saṃśitavrataḥ |
upāstāhi bhavetsaṃdhyā tena dvādaśavārṣikī || 14 ||
[Analyze grammar]

yonidvāraṃ ca tatraiva viśrutaṃ bharatarṣabha |
tatrābhigamya mucyeta puruṣo yonisaṃkaṭāt || 15 ||
[Analyze grammar]

śuklakṛṣṇāvubhau pakṣau gayāyāṃ yo vasennaraḥ |
punātyāsaptamaṃ rājankulaṃ nāstyatra saṃśayaḥ || 16 ||
[Analyze grammar]

eṣṭavyā bahavaḥ putrā yadyapyeko gayāṃ vrajet |
yajeta vāśvamedhena nīlaṃ vā vṛṣamutsṛjet || 17 ||
[Analyze grammar]

tataḥ phalguṃ vrajedrājaṃstīrthasevī narādhipa |
aśvamedhamavāpnoti siddhiṃ ca paramāṃ vrajet || 18 ||
[Analyze grammar]

tato gaccheta rājeṃdra dharmapṛṣṭhaṃ samāhitaḥ |
yatra dharmo mahārāja nityamāste yudhiṣṭhira || 19 ||
[Analyze grammar]

dharmmaṃ tatrābhisaṃgamya vājimedhaphalaṃ labhet |
tato gaccheta rājeṃdra brahmaṇastīrthamuttamam || 20 ||
[Analyze grammar]

tatrābhigamya brahmāṇamarcayenniyatavrataḥ |
rājasūyāśvamedhābhyāṃ phalaṃ prāpnoti bhārata || 21 ||
[Analyze grammar]

tato rājagṛhaṃ gacchettīrthasevī narādhipa |
upaspṛśya tatastatra kakṣīvāniva modate || 22 ||
[Analyze grammar]

yakṣiṇyā naityakaṃ tatra prāgagnipuruṣaḥ śuciḥ |
yakṣiṇyāstu prasādena mucyate brahmahatyayā || 23 ||
[Analyze grammar]

maṇināgaṃ tato gacchedgosahasraphalaṃ labhet |
naityakaṃ bhuṃjate yastu maṇināgasya mānavaḥ || 24 ||
[Analyze grammar]

daṣṭasyāśīviṣeṇāsya na viṣaṃ kramate nṛpa |
tatroṣya rajanīmekāṃ sarvapāpaiḥ pramucyate || 25 ||
[Analyze grammar]

tato gaccheta brahmarṣergautamasya vanaṃ nṛpa |
ahalyāyā hrade snātvā vrajeta paramāṃ gatim || 26 ||
[Analyze grammar]

abhigamya śriyaṃ rājanviṃdate śriyamuttamām |
tatrodapāno dharmmajña triṣu lokeṣu viśrutaḥ || 27 ||
[Analyze grammar]

tatrābhiṣekaṃ kurvīta vājimedhamavāpnuyāt |
janakasya tu rājarṣeḥ kūpastridaśapūjitaḥ || 28 ||
[Analyze grammar]

tatrābhiṣekaṃ kṛtvā ca viṣṇulokamavāpnuyāt |
tato'vināśanaṃ gacchetsarvapāpapramocanam || 29 ||
[Analyze grammar]

vājimedhamavāpnoti somalokaṃ ca gacchati |
gaṃḍakīṃ ca samāsādya sarvatīrthajalodbhavām || 30 ||
[Analyze grammar]

vājapeyamavāpnoti sūryalokaṃ ca gacchati |
tato dhruvasya dharmajña samāviśya tapovanam || 31 ||
[Analyze grammar]

guhyakeṣu mahābhāga modate nātra saṃśayaḥ |
karmadāṃ tu samāsādya nadīṃ siddhaniṣevitām || 32 ||
[Analyze grammar]

puṃḍarīkamavāpnoti somalokaṃ ca gacchati |
tato viśālāmāsādya nadīṃ trailokyaviśrutām || 33 ||
[Analyze grammar]

agniṣṭomamavāpnoti svargalokaṃ ca gacchati |
atha māheśvarīṃ dhārāṃ samāsādya narādhipa || 34 ||
[Analyze grammar]

aśvamedhamavāpnoti kulaṃ caiva samuddharet |
divaukasāṃ puṣkariṇīṃ samāsādya naraḥ śuciḥ || 35 ||
[Analyze grammar]

na durgatimavāpnoti vājapeyaṃ ca viṃdati |
atha māheśapadaṃ gacchedbrahmacārī samāhitaḥ || 36 ||
[Analyze grammar]

māheśvarapade snātvā vājimedhaphalaṃ labhet |
tatra koṭistu tīrthānāṃ viśrutā bharatarṣabha || 37 ||
[Analyze grammar]

kūrmarūpeṇa rājeṃdra asureṇa durātmanā |
hriyamāṇā hṛtā rājanviṣṇunā prabhaviṣṇunā || 38 ||
[Analyze grammar]

tatrābhiṣekaṃ kurvīta tīrthakoṭyāṃ narādhipa |
puṃḍarīkamavāpnoti viṣṇulokaṃ ca gacchati || 39 ||
[Analyze grammar]

tato gacchennaraśreṣṭha sthānaṃ nārāyaṇasya ca |
sadā sannihito yatra harirvasati bhārata || 40 ||
[Analyze grammar]

yatra brahmādayo devā ṛṣayaśca tapodhanāḥ |
ādityāvasavorudrā janārdanamupāsate || 41 ||
[Analyze grammar]

śālagrāma iti khyāto viṣṇoradbhutakarmaṇaḥ |
abhigamya trilokeśaṃ varadaṃ viṣṇumacyutam || 42 ||
[Analyze grammar]

aśvamedhamavāpnoti viṣṇulokaṃ ca gacchati |
tatrodapāno dharmajña sarvapāpapramocanaḥ || 43 ||
[Analyze grammar]

samudrāstatracatvāraḥ kūpe sannihitāḥ sadā |
tatropaspṛśya rājeṃdra na durgatimavāpnuyāt || 44 ||
[Analyze grammar]

abhigamya mahādevaṃ varadaṃ viṣṇumavyayam |
virājate yathā soma ṛṇairmukto yudhiṣṭhira || 45 ||
[Analyze grammar]

jātismaraṃ upaspṛśya śuciḥ prayatamānasaḥ |
jātismaratvaṃ prāpnoti snātvā tatra na saṃśayaḥ || 46 ||
[Analyze grammar]

vaṭeśvarapuraṃ gatvā arcayitvā ca keśavam |
īpsitāṃllabhate lokānupavāsānna saṃśayaḥ || 47 ||
[Analyze grammar]

tatastu vāmanaṃ gatvā sarvapāpapraṇāśanam |
abhivādya hariṃ devaṃ na durgatimavāpnuyāt || 48 ||
[Analyze grammar]

bharatasyāśramaṃ gatvā sarvapāpapramocanam |
kauśikīṃ tatra seveta mahāpātakanāśinīm || 49 ||
[Analyze grammar]

rājasūyasya yajñasya phalaṃ prāpnotimānavaḥ |
tato gaccheta dharmajña caṃpakāraṇyamuttamam || 50 ||
[Analyze grammar]

tatroṣya rajanīmekāṃ gosahasraphalaṃ labhet |
atha goviṃdamāsādya tīrthaṃ paramasammatam || 51 ||
[Analyze grammar]

upoṣya rajanīmekāmagniṣṭomaphalaṃ labhet |
tatra viśveśvaraṃ dṛṣṭvā devyā saha mahādyutim || 52 ||
[Analyze grammar]

mitrāvaruṇayorlokānprāpnuyādbharatarṣabha |
trirātropoṣitastatra agniṣṭomaphalaṃ labhet || 53 ||
[Analyze grammar]

kanyāvasathamāsādya niyato niyatāśanaḥ |
manoḥ prajāpaterlokānāpnoti bharatarṣabha || 54 ||
[Analyze grammar]

kanyāyāṃ ye prayacchaṃti dānamaṇvapi bhārata |
tadakṣayamiti prāhurṛṣayaḥ saṃśitavratāḥ || 55 ||
[Analyze grammar]

niṣṭhāvāsaṃ samāsādya triṣu lokeṣu viśrutam |
aśvamedhamavāpnoti viṣṇulokaṃ ca gacchati || 56 ||
[Analyze grammar]

ye tu dānaṃ prayacchaṃti niṣṭhāyāḥ saṃgame narāḥ |
te yāṃti naraśārdūla brahmalokamanāmayam || 57 ||
[Analyze grammar]

tatrāśramo vasiṣṭhasya triṣu lokeṣu viśrutaḥ |
tatrābhiṣekaṃ kurvāṇo vājapeyamavāpnuyāt || 58 ||
[Analyze grammar]

devakūṭaṃ samāsādya devarṣigaṇasevitam |
aśvamedhamavāpnoti kulaṃ caiva samuddharet || 59 ||
[Analyze grammar]

tato gaccheta rājeṃdra kauśikasya munerhradam |
tatra siddhiṃ parāṃ prāpa viśvāmitro'tha kauśikaḥ || 60 ||
[Analyze grammar]

yatra māsaṃ vaseddhīraḥ kauśikyāṃ bharatarṣabha |
aśvamedhasya yatpuṇyaṃ tanmāsenādhigacchati || 61 ||
[Analyze grammar]

sarvatīrthavaraṃ caiva yo vaseta mahāhradam |
na durgatimavāpnoti viṃdyādbahusuvarṇakam || 62 ||
[Analyze grammar]

kumāramabhigamyātha vīrāśramanivāsinam |
aśvamedhamavāpnoti śakralokaṃ sa gacchati || 63 ||
[Analyze grammar]

naṃdinyāṃ ca samāsādya kūpaṃ tridaśasevitam |
naramedhasya yatpuṇyaṃ tatprāpnoti kurūdvaha || 64 ||
[Analyze grammar]

kālikāsaṃgame snātvā kauśikyāruṇayoryataḥ |
trirātropoṣito vidvānsarvapāpaiḥ pramucyate || 65 ||
[Analyze grammar]

urvaśītīrthamāsādya tathā somāśramaṃ budhaḥ |
kuṃbhakarṇāśrame snātvā pūjyate bhuvi mānavaḥ || 66 ||
[Analyze grammar]

tathā kokāmukhe snātvā brahmacārī samāhitaḥ |
jātismaratvaṃ prāpnoti dṛṣṭametatpurātanaiḥ || 67 ||
[Analyze grammar]

sakṛnnadīṃ samāsādya kṛtārtho bhavati dvijaḥ |
sarvapāpaviśuddhātmā svargalokaṃ ca gacchati || 68 ||
[Analyze grammar]

ṛṣabhadvīpamāsādya sevya krauṃcaniṣūdanam |
sarasvatyāmupaspṛśya vimānastho virājate || 69 ||
[Analyze grammar]

audyānakaṃ mahārāja tīrthaṃ muniniṣevitam |
tatrābhiṣekaṃ kurvīta sarvapāpaiḥ pramucyate || 70 ||
[Analyze grammar]

brahmatīrthaṃ samāsādya puṇyaṃ brahmarṣisevitam |
vājapeyamavāpnoti naro nāstyatra saṃśayaḥ || 71 ||
[Analyze grammar]

tataścaṃpāṃ samāsādya bhāgīrathyāṃ kṛtodakaḥ |
daṃḍārpaṇaṃ samāsādya gosahasraphalaṃ labhet || 72 ||
[Analyze grammar]

lāviḍhikāṃ tato gacchetpuṇyāṃ puṇyaniṣevitām |
vājapeyamavāpnoti vimānasthaśca pūjyate || 73 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 38

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: