Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 3 Chapter 37 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

nārada uvāca |
anyāni ca mahārāja tīrthāni pāvanāni tu |
vārāṇasyāṃ sthitānīha saṃśṛṇuṣva yudhiṣṭhira || 1 ||
[Analyze grammar]

prayāgādadhikaṃ tīrthaṃ prayāgaṃ paramaṃ śubham |
viśvarūpaṃ tathā tīrthaṃ tālatīrthamanuttamam || 2 ||
[Analyze grammar]

ākāśākhyaṃ mahātīrthaṃ tīrthaṃ caivārṣabhaṃ param |
sunīlaṃ ca mahātīrthaṃ gaurītīrthamanuttamam || 3 ||
[Analyze grammar]

prājāpatyaṃ tathā tīrthaṃ svargadvāraṃ tathaiva ca |
jaṃbukeśvaramityuktaṃ dharmākhyaṃ tīrthamuttamam || 4 ||
[Analyze grammar]

gayātīrthaṃ paraṃ tīrthaṃ tīrthaṃ caiva mahānadī |
nārāyaṇaparaṃ tīrthaṃ vāyutīrthamanuttamam || 5 ||
[Analyze grammar]

jñānatīrthaṃ paraṃ guhyaṃ vārāhaṃ tīrthamuttamam |
yamatīrthaṃ yathāpuṇyaṃ tīrthaṃ saṃmūrtikaṃ śubham || 6 ||
[Analyze grammar]

agnitīrthaṃ mahārāja kalaśeśvaramuttamam |
nāgatīrthaṃ somatīrthaṃ sūryatīrthaṃ tathaiva ca || 7 ||
[Analyze grammar]

parvatākhyaṃ mahāguhyaṃ maṇikarṇyamanuttamam |
ghaṭotkacaṃ tīrthavaraṃ śrītīrthaṃ ca pitāmaham || 8 ||
[Analyze grammar]

gaṃgātīrthaṃ tu deveśaṃ yayātestīrthamuttamam |
kāpilaṃ caiva someśaṃ brahmatīrthamanuttamam || 9 ||
[Analyze grammar]

tatra liṃgaṃ purāṇīyaṃ sthātuṃ brahmā yathāgataḥ |
tadānīṃ sthāpayāmāsa viṣṇustalliṃgamaiśvaram || 10 ||
[Analyze grammar]

tatra snātvā samāgamya brahmā provāca taṃ harim |
mayānītamidaṃ liṃgaṃ kasmātsthāpitavānasi || 11 ||
[Analyze grammar]

tamāha viṣṇustvatto'pi rudre bhaktirdṛḍhā mama |
tasmātpratiṣṭhitaṃ ligaṃ nāmnā tava bhaviṣyati || 12 ||
[Analyze grammar]

bhūteśvaraṃ tathā tīrthaṃ tīrthaṃ dharmasamudbhavam |
gaṃdharvatīrthaṃ suśubhaṃ vāhneyaṃ tīrthamuttamam || 13 ||
[Analyze grammar]

daurvāsikaṃ vyomatīrthaṃ caṃdratīrthaṃ yudhiṣṭhira |
ciṃtāṃgadeśvaraṃ tīrthaṃ puṇyaṃ vidyādhareśvaram || 14 ||
[Analyze grammar]

kedāratīrthamugrākhyaṃ kālaṃjaramanuttamam |
sārasvataṃ prabhāsaṃ ca rudrakarṇahradaṃ śubham || 15 ||
[Analyze grammar]

kokilākhyaṃ mahātīrthaṃ tīrthaṃ caiva mahālayam |
hiraṇyagarbhaṃ goprekṣaṃ tīrthaṃ caivamanuttamam || 16 ||
[Analyze grammar]

upaśāṃtaṃ śivaṃ caiva vyāghreśvaramanuttamam |
trilocanaṃ mahātīrthaṃ lokārkaṃ cottarāhvayam || 17 ||
[Analyze grammar]

kapālamocanaṃ tīrthaṃ brahmahatyāvināśanam |
śukreśvaraṃ mahāpuṇyamānaṃdapuramuttamam || 18 ||
[Analyze grammar]

evamādīni tīrthāni vārāṇasyāṃ sthitāni vai |
na śakyaṃ vistarādvaktuṃ kalpakoṭiśatairapi || 19 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe svargakhaṃḍe vārāṇasīmāhātmye saptatriṃśo'dhyāyaḥ || 37 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 37

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: