Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 3 Chapter 33 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

yudhiṣṭhira uvāca |
vārāṇasyāśca māhātmyaṃ saṃkṣepātkathitaṃ tvayā |
vistareṇa mune brūhi tadā prīṇāti me manaḥ || 1 ||
[Analyze grammar]

nārada uvāca |
atretihāsaṃ vakṣyāmi vārāṇasyā guṇāśrayam |
yasya śravaṇamātreṇa mucyate brahmahatyayā || 2 ||
[Analyze grammar]

meruśṛṃge purā devamīśānaṃ tripuradviṣam |
devāsanagatā devī mahādevamapṛcchata || 3 ||
[Analyze grammar]

devyuvāca |
devadeva mahādeva bhaktānāmārtināśana |
kathaṃ tvāṃ puruṣo devamacirādeva paśyati || 4 ||
[Analyze grammar]

sāṃkhyayogastathā dhyānaṃ karmayogo'tha vaidikaḥ |
āyāsabahulā loke yāni cānyāni śaṃkara || 5 ||
[Analyze grammar]

yena viśrāṃtacittānāṃ yogināṃ karmiṇāmapi |
dṛśyo hi bhagavānsūkṣmaḥ sarveṣāmatha dehinām || 6 ||
[Analyze grammar]

etadguhyatamaṃ jñānaṃ gūḍhaṃ śakrādisevitam |
hitāya sarvabhūtānāṃ brūhi kāmāgnināśanam || 7 ||
[Analyze grammar]

īśvara uvāca |
avācyamatra vijñānaṃ jñānamajñairbahiṣkṛtam |
vakṣye tava yathātattvaṃ yaduktaṃ paramarṣibhiḥ || 8 ||
[Analyze grammar]

paraṃ guhyatamaṃ kṣetraṃ mama vārāṇasī purī |
sarveṣāmeva bhūtānāṃ saṃsārārṇavatāriṇī || 9 ||
[Analyze grammar]

tatra bhaktyā mahādevi madīyaṃ vratamāsthitāḥ |
nivasaṃti mahātmānaḥ paraṃ niyamamāsthitāḥ || 10 ||
[Analyze grammar]

uttamaṃ sarvatīrthānāṃ sthānānāmuttamaṃ ca yat |
jñānānāmuttamaṃ jñānamavimuktaṃ paraṃ mama || 11 ||
[Analyze grammar]

sthānāṃtara pavitrāṇi tīrthānyāyatanāni ca |
śmaśānasaṃsthitānyeva divyabhūmigatāni ca || 12 ||
[Analyze grammar]

bhūrloke naiva saṃlagnamaṃtarikṣe mamālayam |
amuktāstatra paśyaṃti muktāḥ paśyaṃti cetasā || 13 ||
[Analyze grammar]

śmaśānametadvikhyātamavimuktamiti śrutam |
kālo bhūtvā jagadidaṃ saṃharāmyatra suṃdari || 14 ||
[Analyze grammar]

devīdaṃ sarvaguhyānāṃ sthānaṃ priyataraṃ mama |
madbhaktāstatra gacchaṃti māmeva praviśaṃti ca || 15 ||
[Analyze grammar]

dattaṃ japtaṃ hutaṃ ceṣṭaṃ tapastaptaṃ kṛtaṃ ca yat |
dhyānamadhyayanaṃ jñānaṃ sarvaṃ tatrākṣayaṃ bhavet || 16 ||
[Analyze grammar]

janmāṃtarasahasreṣu yatpāpaṃ pūrvasaṃcitam |
avimuktaṃ praviṣṭasya tatsarvaṃ vrajati kṣayam || 17 ||
[Analyze grammar]

brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāśca varṇasaṃkarāḥ |
striyo mlecchāśca ye cānye saṃkīrṇāḥ pāpayonayaḥ || 18 ||
[Analyze grammar]

kīṭāḥ pipīlikāścaiva ye cānye mṛgapakṣiṇaḥ |
kālena nidhanaṃ prāptā avimukte varānane || 19 ||
[Analyze grammar]

caṃdrārddhamaulayastryakṣā mahāvṛṣabhavāhanāḥ |
śive mama pure devi jāyaṃte tatra mānavāḥ || 20 ||
[Analyze grammar]

nāvimukte mṛtaḥ kaścinnarakaṃ yāti kilbiṣī |
īśvarānugṛhītā hi sarve yāṃti parāṃ gatim || 21 ||
[Analyze grammar]

mokṣaṃ sudurllabhaṃ matvā saṃsāraṃ cātibhīṣaṇam |
aśmanā caraṇau bhaṃktvā vārāṇasyāṃ vasennaraḥ || 22 ||
[Analyze grammar]

durllabhā tapasā cāpi mṛtasya parameśvari |
yatra tatra vipannasya gatiḥ saṃsāramokṣaṇī || 23 ||
[Analyze grammar]

prasādājjāyate samyakmama śaileṃdranaṃdini |
apravṛddhā na paśyaṃti mama māyāvimohitāḥ || 24 ||
[Analyze grammar]

viṇmūtraretasāṃ madhye te vasaṃti punaḥ punaḥ |
hanyamāno'pi yo vidvānvasedvighnaśatairapi || 25 ||
[Analyze grammar]

sa yāti paramaṃ sthānaṃ yatra gatvā na śocati |
janmamṛtyujarāmuktaṃ paraṃ yāṃti śivālayam || 26 ||
[Analyze grammar]

apunarmaraṇānāṃ hi sā gatirmokṣakāṃkṣiṇām |
yāṃ prāpya kṛtakṛtyaḥ syāditi manyaṃti paṃḍitāḥ || 27 ||
[Analyze grammar]

na dānairna tapobhiśca na yajñairnāpi vidyayā |
prāpyate gatirutkṛṣṭā yāvimukte tu labhyate || 28 ||
[Analyze grammar]

nānāvarṇā vivarṇāśca cāṃḍālādyā jugupsitāḥ |
kilbiṣaiḥ pūrṇadehāśca viśiṣṭaiḥ pātakaistathā || 29 ||
[Analyze grammar]

bheṣajaṃ paramaṃ teṣāmavimuktaṃ vidurbudhāḥ |
avimuktaṃ paraṃ jñānamavimuktaṃ paraṃ padam || 30 ||
[Analyze grammar]

avimuktaṃ paraṃ tattvamavimuktaṃ paraṃ śivam |
kṛtvā vai naiṣṭhikīṃ dīkṣāmavimukte vasaṃti ye || 31 ||
[Analyze grammar]

teṣāṃ tatparamaṃ jñānaṃ dadāmyaṃte paraṃ padam |
prayāgaṃ naimiṣāraṇyaṃ śrīśailo'tha mahābalam || 32 ||
[Analyze grammar]

kedāraṃ bhadrakarṇaṃ tu gayā puṣkarameva ca |
kurukṣetraṃ bhadrakoṭirnarmadāmrātakeśvarī || 33 ||
[Analyze grammar]

śālagrāmaṃ ca kubjāmraṃ kokāmukhamanuttamam |
prabhāsaṃ vijayeśānaṃ gokarṇaṃ bhadrakarṇakam || 34 ||
[Analyze grammar]

etāni puṇyasthānāni trailokye viśrutāni ha |
na yāsyaṃti paraṃ tattvaṃ vārāṇasyāṃ yathā mṛtāḥ || 35 ||
[Analyze grammar]

vārāṇasyāṃ viśeṣeṇa gaṃgā tripathagāminī |
praviṣṭā nāśayetpāpaṃ janmāṃtaraśataiḥ kṛtam || 36 ||
[Analyze grammar]

anyatra sulabhā gaṃgā śrāddhaṃ dānaṃ tapo japaḥ |
vratāni sarvamevaitadvārāṇasyāṃ sudurllabham || 37 ||
[Analyze grammar]

japecca juhuyānnityaṃ dadātyarcayate'marān |
vāyubhakṣaśca satataṃ vārāṇasyāṃ sthito naraḥ || 38 ||
[Analyze grammar]

yadi pāpo yadi śaṭho yadi vā dhārmiko naraḥ |
vārāṇasīṃ samāsādya punāti sakalaṃ kulam || 39 ||
[Analyze grammar]

vārāṇasyāṃ ye'rcayaṃti mahādevaṃ stuvaṃti vai |
sarvapāpavinirmuktāste vijñeyā gaṇeśvarāḥ || 40 ||
[Analyze grammar]

anyatra yogajñānābhyāṃ saṃnyāsādathavānyataḥ |
prāpyate tatparaṃ sthānaṃ sahasreṇaiva janmanām || 41 ||
[Analyze grammar]

ye bhaktā devadeveśi vārāṇasyāṃ vasaṃti vai |
te viṃdaṃti paraṃ mokṣamekenaiva tu janmanā || 42 ||
[Analyze grammar]

yatra yogastathā jñānaṃ muktirekena janmanā |
avimuktaṃ tadāsādya nānyadicchettapovanam || 43 ||
[Analyze grammar]

yato mayā'vimuktaṃ tadavimuktaṃ tataḥ smṛtam |
tadeva guhyaṃ guhyānāmetadvijñānamucyate || 44 ||
[Analyze grammar]

jñānājñānābhiniṣṭhānāṃ paramānaṃdamicchatām |
yāgatirviditā subhrūḥ sāvimukte mṛtasya tu || 45 ||
[Analyze grammar]

yāni caivāvimuktasya dehe dṛṣṭāni kṛtsnaśaḥ |
purī vārāṇasī tebhyaḥ sthānebhyo'pyadhikā śubhā || 46 ||
[Analyze grammar]

yatra sākṣānmahādevo dehāṃte svayamīśvaraḥ |
vyācaṣṭe tārakaṃ brahma tatraiva hyavimuktaye || 47 ||
[Analyze grammar]

yattatparataraṃ tattvamavimuktamiti śrutam |
ekena janmanā devi vārāṇasyāṃ tadāpnuyāt || 48 ||
[Analyze grammar]

bhrūmadhye nābhimadhye ca hṛdaye caiva mūrdhani |
yathāvimuktamāditye vārāṇasyāṃ vyavasthitam || 49 ||
[Analyze grammar]

varaṇāyāstathā cāsyā madhye vārāṇasīpurī |
tatraiva saṃsthitaṃ tattvaṃ nityamevaṃvimuktakam || 50 ||
[Analyze grammar]

vārāṇasyāḥ paraṃ sthānaṃ na bhūtaṃ na bhaviṣyati |
yatra nārāyaṇo devo mahādevo divīśvaraḥ || 51 ||
[Analyze grammar]

tatra devāḥ sagaṃdharvāḥ sayakṣoragarākṣasāḥ |
upāsate yaṃ satataṃ devadevaḥ pitāmahaḥ || 52 ||
[Analyze grammar]

mahāpātakino devi ye tebhyaḥ pāpakṛttamāḥ |
vārāṇasīṃ samāsādya te yāṃti paramāṃ gatim || 53 ||
[Analyze grammar]

tasmānmumukṣurniyato vasedvai maraṇāṃtakam |
vārāṇasyāṃ mahādevājjñānaṃ labdhvā vimucyate || 54 ||
[Analyze grammar]

kiṃtu vighnā bhaviṣyaṃti pāpopahatacetasaḥ |
tato naivācaretpāpaṃ kāyena manasā girā || 55 ||
[Analyze grammar]

etadrahasyaṃ devānāṃ purāṇānāṃ ca suvrate |
avimuktāśrayaṃ jñānaṃ na kaścidvetti tattvataḥ || 56 ||
[Analyze grammar]

nārada uvāca |
devatānāmṛṣīṇāṃ ca śṛṇvatāṃ parameṣṭhinām |
devadevena kathitaṃ sarvapāpavināśanam || 57 ||
[Analyze grammar]

yathānārāyaṇaḥ śreṣṭho devānāṃ puruṣottamaḥ |
yatheśvarāṇāṃ giriśaḥ sthānānāmetaduttamam || 58 ||
[Analyze grammar]

yaiḥ samārādhito rudraḥ pūrvasminnekajanmani |
te vidaṃti paraṃ kṣetramavimuktaṃ śivālayam || 59 ||
[Analyze grammar]

kalikalmaṣasaṃbhūtā yeṣāmupahṛtā matiḥ |
na teṣāṃ vedituṃ śakyaṃ sthānaṃ tatparameṣṭhinaḥ || 60 ||
[Analyze grammar]

ye smaraṃti sadā kālaṃ vadaṃti ca purīmimām |
teṣāṃ vinaśyati kṣipramihāmutra ca pātakam || 61 ||
[Analyze grammar]

yāni ceha prakurvaṃti pātakāni kṛtālayāḥ |
nāśayettāni sarvāṇi devaḥ kālatanuḥ śivaḥ || 62 ||
[Analyze grammar]

āgacchettadidaṃ sthānaṃ sevitaṃ mokṣakāṃkṣibhiḥ |
mṛtānāṃ ca punarjanma na bhūyo bhavasāgare || 63 ||
[Analyze grammar]

tasmātsarvaprayatnena vārāṇasyāṃ vasennaraḥ |
yogī vāpyathavāyogī pāpī vā puṇyakṛttamaḥ || 64 ||
[Analyze grammar]

na lokavacanātpitrorna caiva guruvādataḥ |
matirna kramaṇīyā syādavimuktagatiṃ prati || 65 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe svargakhaṃḍe trayastriṃśo'dhyāyaḥ || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 33

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: