Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 3 Chapter 19 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

nārada uvāca |
bhārgaveśaṃ tato gacchedbhaktyā yatra ca viṣṇunā |
huṃkāritāstu devena dānavāḥ pralayaṃ gatāḥ || 1 ||
[Analyze grammar]

tatra snātvā tu rājeṃdra sarvapāpaiḥ pramucyate |
śuklatīrthasya cotpattiṃ śṛṇu tvaṃ pāṃḍunaṃdana || 2 ||
[Analyze grammar]

himavacchikhare ramye nānādhātuvicitrite |
taruṇādityasaṃkāśe taptakāṃcanasaṃnibhe || 3 ||
[Analyze grammar]

vajrasphaṭikasopāne citrapaṭṭaśilātale |
jāṃbūnadamaye divye nānā padmopaśobhite || 4 ||
[Analyze grammar]

tatrāsīnaṃ mahādevaṃ sarvajñaṃ prabhumavyayam |
lokānugrāhakaṃ śāṃtaṃ gaṇavṛṃdaiḥ samāvṛtam || 5 ||
[Analyze grammar]

skaṃdanaṃdimahākālairvīrabhadra gaṇādibhiḥ |
umayā sahitaṃ devaṃ mārkaṃḍaḥ paripṛcchati || 6 ||
[Analyze grammar]

devadeva mahādeva indra kāmādi saṃstuta |
saṃsārabhavabhītohaṃ sukhopāyaṃ bravīhi me || 7 ||
[Analyze grammar]

bhagavanbhūtabhavyeśa sarvapāpapraṇāśanam |
tīrthānāṃ paramaṃ tīrthaṃ tadvadasva maheśvara || 8 ||
[Analyze grammar]

īśvara uvāca |
śṛṇuvipra mahābhāga sarvaśāstraviśārada |
snānādi kuru gaccha tvaṃ ṛṣisaṃghaissamāvṛtaḥ || 9 ||
[Analyze grammar]

manvatri yājñavalkyāśca kāśyapaścaiva aṃgirāḥ |
yamāpastaṃba saṃvartāḥ kātyāyanabṛhaspatī || 10 ||
[Analyze grammar]

nārado gautamaścaiva pṛcchaṃti dharmakāṃkṣiṇaḥ |
gaṃgākanakhale puṇyā prayāgaṃ puṣkaraṃ gayā || 11 ||
[Analyze grammar]

kurukṣetraṃ tu puṇyaṃ ca rāhugraste divākare |
divā vā yadi vā rātrau śuklatīrthaṃ mahāphalam || 12 ||
[Analyze grammar]

darśanātsparśanāccaiva snānāddhyānāttaporjanāt |
homāccaivopavāsācca śuklatīrthaphalaṃ mahat || 13 ||
[Analyze grammar]

śuklatīrthaṃ mahāpuṇyaṃ nadyāṃ tu saṃvyavasthitam |
cāṇikyonāma rājarṣiḥ siddhiṃ tatra samāgataḥ || 14 ||
[Analyze grammar]

etatkṣetraṃ samutpannaṃ yojanāvṛttisaṃsthitam |
śuklatīrthaṃ mahāpuṇyaṃ sarvapāpapraṇāśanam || 15 ||
[Analyze grammar]

pādapāgreṇa dṛṣṭena brahmahatyāṃ vyapohati |
ahamatra ṛṣiśreṣṭha tiṣṭhāmi hyumayā saha || 16 ||
[Analyze grammar]

vaiśākhe vimale māsi kṛṣṇapakṣe caturdaśī |
kailāsāccāpi nirgatya tatra saṃnihito hyaham || 17 ||
[Analyze grammar]

devakinnaragaṃdharvāḥ siddhavidyādharāstathā |
gaṇāścāpsaraso nāgāḥ sarve devāḥ samāgatāḥ || 18 ||
[Analyze grammar]

gaganasthāstu tiṣṭhaṃti vimānaiḥ sarvakāmakaiḥ |
śuklatīrthe tu rājeṃdra āgatā dharmakāṃkṣiṇaḥ || 19 ||
[Analyze grammar]

rajakena yathā vastraṃ śuklaṃ bhavati vāriṇā |
ājanmasaṃcitaṃ pāpaṃ śuklatīrthe vyapohati || 20 ||
[Analyze grammar]

snānaṃ dānaṃ mahāpuṇyaṃ mārkaṃḍa ṛṣisattama |
śuklatīrthātparaṃ tīrthaṃ na bhūtaṃ na bhaviṣyati || 21 ||
[Analyze grammar]

pūrve vayasi karmāṇi kṛtvā pāpāni mānavaḥ |
ahorātropavāsena śuklatīrthe vyapohati || 22 ||
[Analyze grammar]

tapasā brahmacaryeṇa yajñairdānena vā punaḥ |
devadānena yā puṣṭirna sā kratuśatairapi || 23 ||
[Analyze grammar]

kārtikasya ca māsasya kṛṣṇapakṣe caturdaśī |
ghṛtena snāpayeddevamupoṣya parameśvaram || 24 ||
[Analyze grammar]

ekaviṃśatkulopeto na cyaveccaiśvarātpadāt |
śuklatīrthaṃ paraṃ tīrthamṛṣisiddhaniṣevitam || 25 ||
[Analyze grammar]

tatra snātvā tato rājanpunarjanma na vidyate |
snātvā vai śuklatīrthepi arcayedvṛṣabhadhvajam || 26 ||
[Analyze grammar]

jāgaraṃ kārayettatra nṛtyagītādimaṃgalaiḥ |
prabhāte śuklatīrthe tu snānaṃ vai devatārcanam || 27 ||
[Analyze grammar]

ācāryaṃ bhojayetpaścācchivavrataparaḥ śuciḥ |
bhojanaṃ ca yathāśaktyā vittaśāṭhyaṃ na kārayet || 28 ||
[Analyze grammar]

pradakṣiṇaṃ tataḥ kṛtvā śanairdevāṃtikaṃ vrajet |
evaṃ vai kurute yastu tasya puṇyaphalaṃ śṛṇu || 29 ||
[Analyze grammar]

divyayānasamārūḍhastūyamāno'psarogaṇaiḥ |
śivatulyabalopetastiṣṭhatyābhūtasaṃplavam || 30 ||
[Analyze grammar]

śuklatīrthe tu yā nārī dadāti kanakaṃ śubham |
ghṛtena snāpayeddevaṃ kumāraṃ cābhipūjayet || 31 ||
[Analyze grammar]

evaṃ yā kurute bhaktyā tasyāḥ puṇyaphalaṃ śṛṇu |
modate devalokasthā yāvadiṃdrāścaturdaśa || 32 ||
[Analyze grammar]

ayane vā caturdaśyāṃ saṃkrāṃtau viṣuve tathā |
snātvā tu sopavāsaḥ sa nirjitātmā samāhitaḥ || 33 ||
[Analyze grammar]

dānaṃ dadyādyathāśaktyā prīyetāṃ hariśaṃkarau |
śuklatīrthaprabhāveṇa sarvaṃ bhavati cākṣayam || 34 ||
[Analyze grammar]

anāthaṃ durgataṃ vipraṃ nāthavaṃtamathāpi vā |
udvāhayati yastīrthe tasya puṇyaphalaṃ śṛṇu || 35 ||
[Analyze grammar]

yāvattadromasaṃkhyā tu tatprasūtikuleṣu ca |
tāvadvarṣasahasrāṇi śivaloke mahīyate || 36 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe svargakhaṃḍe ūnaviṃśodhyāyaḥ || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 19

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: