Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 3 Chapter 6 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

ṛṣaya ūcuḥ |
yadidaṃ bhārataṃ varṣaṃ puṇyaṃ puṇyavidhāyakam |
tatsarvaṃ naḥ samācakṣva tvaṃ hi no buddhimānmataḥ || 1 ||
[Analyze grammar]

sūta uvāca |
atra te kīrttayiṣyāmi varṣaṃ bhāratamuttamam |
priya mitrasya devasya manorvaivasvatasya ca || 2 ||
[Analyze grammar]

pṛthośca prājña vai nyasya tathaikṣvākormahātmanaḥ |
yayāteraṃbarīṣasya māṃdhāturnahuṣasya ca || 3 ||
[Analyze grammar]

tathaiva mucukuṃdasya kuberośīnarasya ca |
ṛṣabhasya tathailasya nṛgasya nṛpatestathā || 4 ||
[Analyze grammar]

kuśikasyaiva rājarṣergādheścaiva mahātmanaḥ |
somasya caiva rājarṣerdilīpasya tathaiva ca || 5 ||
[Analyze grammar]

anyeṣāṃ ca mahābhāgāḥ kṣatriyāṇāṃ balīyasām |
sarveṣāmeva bhūtānāṃ priyaṃ bhāratamuttamam || 6 ||
[Analyze grammar]

tato varṣaṃ pravakṣyāmi yathāśrutamaho dvijāḥ |
maheṃdro malayaḥsahyaḥ śuktimānṛkṣavānapi || 7 ||
[Analyze grammar]

viṃdhyaśca pāriyātraśca saptaite kulaparvatāḥ |
teṣāṃ sahasraśo viprā parvatāste samīpataḥ || 8 ||
[Analyze grammar]

avijñātāḥ sāravaṃto vipulāścitrasānavaḥ |
anye tu ye parijñātā hrasvā hrasvopajīvinaḥ || 9 ||
[Analyze grammar]

āryamlecchasadharmāṇaste miśrāḥ puruṣā dvijāḥ |
nadīṃ pibaṃti vimalāṃ gaṃgāṃ siṃdhuṃsarasvatīm || 10 ||
[Analyze grammar]

godāvarīṃ narmadāṃ ca bahūdāṃ ca mahānadīm |
śatadruṃ caṃdrabhāgāṃ ca yamunāṃ ca mahānadīm || 11 ||
[Analyze grammar]

dṛṣadvatīṃ vitastāṃ ca vipāpāṃ svacchavālukām |
nadīṃ vetravatīṃ caiva kṛṣṇāṃ veṇīṃ ca nimnagām || 12 ||
[Analyze grammar]

irāvatīṃ vitastāṃ ca payoṣṇīṃ devikāmapi |
vedasmṛtiṃ vedaśirāṃ tridivāṃ siṃdhulā kṛmim || 13 ||
[Analyze grammar]

karīṣiṇīṃ citravahāṃ trisenāṃ caiva nimnagām |
gomatīṃ dhūtapāpāṃ ca caṃdanāṃ ca mahānadīm || 14 ||
[Analyze grammar]

kauśikīṃ tridivāṃ hṛdyāṃ nācitāṃ rohitāraṇīm |
rahasyāṃ śatakuṃbhāṃ ca sarayūṃ ca dvijottamāḥ || 15 ||
[Analyze grammar]

carmaṇvatīṃ vetravatīṃ hastisomāṃ diśaṃ tathā |
śarāvatīṃ payoṣṇīṃ ca bhīmāṃ bhīmarathīmapi || 16 ||
[Analyze grammar]

kāverīṃ culukāṃ cāpi tāpīṃ śatamalāmapi |
nīvārāṃ mahitāṃ cāpi suprayogāṃ tathā nadīm || 17 ||
[Analyze grammar]

pavitrāṃ kṛṣṇalāṃ siṃdhuṃ vājinīṃ puramālinīm |
pūrvābhirāmāṃ vīrāṃ ca bhīmāṃ mālāvatīṃ tathā || 18 ||
[Analyze grammar]

palāśinīṃ pāpaharāṃ maheṃdrāṃ paṭalāvatīm |
karīṣiṇīmasiknīṃ ca kuśacīrīṃ mahānadīm || 19 ||
[Analyze grammar]

marutāṃ pravarāṃ menāṃ hemāṃ ghṛtavatīṃ tathā |
anāvatīmanuṣṇāṃ ca sevyāṃ kāpīṃ ca sattamāḥ || 20 ||
[Analyze grammar]

sadāvīrāmadhṛṣyāṃ ca kuśacīrāṃ mahānadīm |
rathacitrāṃ jyotirathāṃ viśvāmitrāṃ kapiṃjalām || 21 ||
[Analyze grammar]

caṃdrāvahaphaladyaṃ caiva kucīrāmaṃbuvāhinīm |
vainadīṃ piṃgalāṃ veṇāṃ tuṃgavegāṃ mahānadīm || 22 ||
[Analyze grammar]

vidiśāṃ kṛṣṇaveṇāṃ ca tāmrāṃ ca kapilāmapi |
dhenuṃ sakāmāṃ vedasvāṃ haviḥsrāvāṃ mahāpathām || 23 ||
[Analyze grammar]

śiprāṃ ca picchalāṃ caiva bhāradvājīṃ ca nimnagām |
kaurṇikīṃ nimnagāṃ śoṇāṃ bāhudāmatha caṃdramām || 24 ||
[Analyze grammar]

durgāmaṃtaḥ śilāṃ caiva brahmamedhyāṃ dṛṣadvatīm |
parokṣāmatha rohīṃ ca tathā jaṃbūnadīmapi || 25 ||
[Analyze grammar]

sunāsāṃ tamasāṃ dāsīṃ sāmānyāṃ varaṇāmasim |
nīlāṃ dhṛtikarīṃ caiva parṇāśāṃ ca mahānadīm || 26 ||
[Analyze grammar]

mānavīṃ vṛṣabhāṃ bhāsāṃ brahmamedhyāṃ dṛṣadvatīm |
etāścānyāśca bahulā mahānadyo dvijarṣabhāḥ || 27 ||
[Analyze grammar]

sadā nirāmayāṃ kṛṣṇāṃ maṃdagāṃ maṃdavāhinīm |
brāhmaṇīṃ ca mahāgaurīṃ durgāmapi ca sattamāḥ || 28 ||
[Analyze grammar]

citrotpalāṃ citrarathāmatulāṃ rohiṇīṃ tathā |
maṃdākinīṃ vaitaraṇīṃ kokāṃ cāpi mahānadīm || 29 ||
[Analyze grammar]

śuktimatīmanaṃgāṃ ca tathaiva vṛṣasāhvayām |
lohityāṃ karatoyāṃ ca tathaiva vṛṣakātvayām || 30 ||
[Analyze grammar]

kumārīmṛṣitulyāṃ ca māriṣāṃ ca sarasvatīm |
maṃdākinīṃ supuṇyāṃ ca sarvāṃ gaṃgāṃ ca sattamāḥ || 31 ||
[Analyze grammar]

viśvasya mātaraḥ sarvāḥ sarvāścaiva mahāphalāḥ |
tathā nadyaḥ suprakāśāḥ śataśotha sahasraśaḥ || 32 ||
[Analyze grammar]

ityetā sarito viprāḥ samākhyātā yathāsmṛti |
ataūrddhvaṃ janapadānnibodha gadato mama || 33 ||
[Analyze grammar]

tatreme kurupāṃcālāḥ śālvamātreya jāṃgalāḥ |
śūrasenāḥ puliṃdāśca baudhāmālāstathaiva ca || 34 ||
[Analyze grammar]

matsyāḥ kuśaṭṭāḥ saugaṃdhyāḥ kutsapāḥ kāśikośalāḥ |
cedimatsyakarūṣāśca bhojāḥ siṃdhupuliṃdakāḥ || 35 ||
[Analyze grammar]

uttamāśca daśārṇāśca mekalāścotkalaiḥ saha |
paṃcālāḥ kośalāścaiva naikapṛṣṭhayugaṃdharāḥ || 36 ||
[Analyze grammar]

bodhā madrāḥ kaliṃgāśca kāśayo parakāśayaḥ |
jaṭharāḥ kukurāścaiva sudaśārṇāḥ susattamāḥ || 37 ||
[Analyze grammar]

kuṃtayo'vaṃtayaścaiva tathaivāparakuṃtayaḥ |
gomaṃtā mallakāḥ puṃḍrāḥ vidarbhā nṛpavāhikāḥ || 38 ||
[Analyze grammar]

aśmakāḥ sottarāścaiva goparāṣṭrāḥ kanīyasaḥ |
adhirājyakuśaṭṭāśca mallarāṣṭrāśca keralāḥ || 39 ||
[Analyze grammar]

mālavāścopavāsyāśca cakrāvakrālayāḥ śakāḥ |
videhā magadhāḥ sadmā malajā vijayāstathā || 40 ||
[Analyze grammar]

aṃgā vaṃgāḥ kaliṃgāśca yakṛllomāna eva ca |
mallāḥ sudeṣṇāḥ prahlādā mahiṣāḥ śaśakāstathā || 41 ||
[Analyze grammar]

bāhlikā vāṭadhānāśca ābhīrāḥ kālatoyakāḥ |
aparāṃtāḥ parāṃtāśca paṃkalāścarmacaṃḍikāḥ || 42 ||
[Analyze grammar]

aṭavīśekharāścaiva merubhūtāśca sattamāḥ |
upāvṛtānupāvṛtāḥ surāṣṭrāḥ kekayāstathā || 43 ||
[Analyze grammar]

kuṭṭāparāṃtā māheyāḥ kakṣāḥ sāmudra niṣkuṭāḥ |
aṃdhāśca bahavo viprā aṃtargiryastathaiva ca || 44 ||
[Analyze grammar]

bahirgiryyoṃgamaladā magadhā mālavārghaṭāḥ |
sattvatarāḥ prāvṛṣeyāḥ bhārgavāśca dvijarṣabhāḥ || 45 ||
[Analyze grammar]

puṃḍrā bhārgāḥ kirātāśca sudeṣṇā bhāsurāstathā |
śakā niṣādā niṣadhāstathaivānarta naiṛtāḥ || 46 ||
[Analyze grammar]

pūrṇalāḥ pūtimatsyāśca kuṃtalā kuśakāstathā |
tarigrahāśśūrasenā ījikāḥ kalpakāraṇāḥ || 47 ||
[Analyze grammar]

tilabhāgāmasārāśca madhumattāḥ kakuṃdakāḥ |
kāśmīrāḥ siṃdhusauvīrā gāṃdhārā darśakāstathā || 48 ||
[Analyze grammar]

abhīsārāḥ kudrutāśca saurilā bāhlikāstathā |
darvī ca mālavā darvā vātajāmarathoragāḥ || 49 ||
[Analyze grammar]

balaraṭṭāstathā viprāḥ sudāmānaḥ mumallikāḥ |
baṃdhākarīkaṣāścaiva kuliṃdā gaṃdhikāstathā || 50 ||
[Analyze grammar]

vanāyavodaśāḥ pārśvaromāṇaḥ kuśabiṃdavaḥ |
kācchā gopālakacchāśca jāṃgalāḥ kuruvarṇakāḥ || 51 ||
[Analyze grammar]

kirātābarbarāḥ siddhā vaidehāstāmraliptikāḥ |
auḍramlecchāḥ sasairiṃdrāḥ pārvatīyāśca sattamāḥ || 52 ||
[Analyze grammar]

athāpare janapadā dakṣiṇā munipuṃgavāḥ |
draviḍāḥ keralāḥ prācyā mūṣikā bālamūṣikāḥ || 53 ||
[Analyze grammar]

karṇāṭakā māhiṣakā vikaṃdhā mūṣikāstathā |
jhallikāḥ kuṃtalāścaiva sauhṛdānalakānanāḥ || 54 ||
[Analyze grammar]

kaukkuṭakāstathā bolāḥ kokaṇā maṇivālakāḥ |
samaṃgā kanakāścaiva kuṃkurāṃgāramāriṣāḥ || 55 ||
[Analyze grammar]

dhvajinyutsavasaṃketāstrivargā mālyasenayaḥ |
vyūḍhakāḥ korakāḥ proṣṭāḥ saṃgavegadharāstathā || 56 ||
[Analyze grammar]

tathaiva viṃdyarulikāḥ puliṃdā balvalaiḥ saha |
mālavā malarāścaiva tathaivāparavartakāḥ || 57 ||
[Analyze grammar]

kuliṃdāḥ kāladāścaiva caṃḍakāḥ kuraṭāstathā |
muśalāstanavālāśca satīrthā pūtisṛṃjayāḥ || 58 ||
[Analyze grammar]

anidāyāḥ śivāṭāśca tapanāḥ sūtapāstathā |
ṛṣikāśca vidarbhāśca staṃganā parataṃgakāḥ || 59 ||
[Analyze grammar]

uttarāścāparemlecchā janā hi munipuṃgavāḥ |
javanāśca sakāṃbojā dāruṇā mlecchajātayaḥ || 60 ||
[Analyze grammar]

sakṛghṛhāḥ kulaṭyāśca hūṇā pārasikaiḥ saha |
tathaiva ramaṇāścānyāstathā ca daśamālikāḥ || 61 ||
[Analyze grammar]

kṣatriyopaniveśāśca vaiśyaśūdra kulāni ca |
śūrābhīrāśca daradāḥ kāśmīrāḥ paśubhiḥ saha || 62 ||
[Analyze grammar]

khāṃḍīkāśca tuṣārāśca padmagā girigahvarāḥ |
ādreyāḥ sabhirādājāstathaiva stanapoṣakāḥ || 63 ||
[Analyze grammar]

droṣakāśca kaliṃgāśca kirātānāṃ ca jātayaḥ |
tomarā hanyamānāśca tathaiva karabhaṃjakāḥ || 64 ||
[Analyze grammar]

ete cānye janapadāḥ prācyodīcyāstathaiva ca |
uddeśamātreṇa mayā deśāḥ saṃkīrtitā dvijāḥ |
yathāguṇabalaṃ cāpi trivargasya mahāphalam || 65 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe svargakhaṃḍe ṣaṣṭho'dhyāyaḥ || 6 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 6

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: