Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 3 Chapter 1 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

namāmi govindapadāraviṃdaṃ sadeṃdirāvaṃditamuttamāḍhyam |
jagajjanānāṃ hṛdi saṃniviṣṭaṃ mahājanaikāyanamuttamottamam || 1 ||
[Analyze grammar]

ekadā munayaḥ sarve jvalajjvalanasannibhāḥ |
himavadvāsinaḥ sarve munayo vedapāragāḥ || 2 ||
[Analyze grammar]

trikālajñā mahātmāno nānāpuṇyasamāśrayāḥ |
maheṃdrādriratā ye ca ye ca viṃdhyanivāsinaḥ || 3 ||
[Analyze grammar]

ye'rbudāraṇyaniratāḥ puṣkarāraṇyavāsinaḥ |
śrīśailaniratā ye ca kurukṣetranivāsinaḥ || 4 ||
[Analyze grammar]

dharmmāraṇyaratā ye ca daṃḍakāraṇyavāsinaḥ |
jaṃbūmārgaratā ye ca ye ca satyanivāsinaḥ || 5 ||
[Analyze grammar]

ete cānye ca bahavaḥ saśiṣyā munayo'malāḥ |
naimiṣaṃ samupāyātāḥ śaunakaṃ draṣṭumutsukāḥ || 6 ||
[Analyze grammar]

taṃ pūjayitvā vidhivattena te ca supūjitāḥ |
āsaneṣu vicitreṣu bṛsyādiṣu yathākramam || 7 ||
[Analyze grammar]

śaunakena pradatteṣu āsīnāste tapodhanāḥ |
kṛṣṇāśritāḥ kathāḥ puṇyāḥ parasparamathābruvan || 8 ||
[Analyze grammar]

kathāṃteṣu tatasteṣāṃ munīnāṃ bhāvitātmanām |
ājagāma mahātejāḥ sūtastatra mahādyutiḥ || 9 ||
[Analyze grammar]

vyāsaśiṣyaḥ purāṇajño romaharṣaṇasaṃjñakaḥ |
tānpraṇamya yathānyāyaṃ sa taiścaivābhipūjitaḥ || 10 ||
[Analyze grammar]

upaviṣṭaṃ yathāyogyaṃ śaunakādyā maharṣayaḥ |
vyāsaśiṣyaṃ sukhāsīnaṃ sūtaṃ vai romaharṣaṇam || 11 ||
[Analyze grammar]

taṃ papracchurmahābhāgāḥ śaunakādyāstapodhanāḥ |
ṛṣaya ūcuḥ |
paurāṇika mahābuddhe romaharṣaṇa suvrata || 12 ||
[Analyze grammar]

tvattaḥ śrutā mahāpuṇyāḥ purā paurāṇikīḥ kathāḥ |
sāṃprataṃ ca pravṛttāḥ sma kathāyāṃ sakṣaṇā hareḥ || 13 ||
[Analyze grammar]

sa vai puṃsāṃ parodharmo yato bhaktiradhokṣaje |
punaḥ purāṇamācakṣva harivārtā samanvitam || 14 ||
[Analyze grammar]

hareranyā kathā sūta śmaśānasadṛśī smṛtā |
haristīrthasvarūpeṇa svayaṃ tiṣṭhati tacchrutam || 15 ||
[Analyze grammar]

tīrthānāṃ puṇyadātṝṇāṃ nāmāni kila kīrtaya |
kuta etatsamutpannaṃ kena vā paripālyate || 16 ||
[Analyze grammar]

kasminvilayamabhyeti jagadetaccarācaram |
kṣetrāṇi kāni puṇyāni ke ca pūjyāḥ śiloccayāḥ || 17 ||
[Analyze grammar]

nadyaśca kāḥ parāḥ puṇyā nṛṇāṃ pāpaharāḥ śubhāḥ |
etatsarvaṃ mahābhāga kathayasva yathākramam || 18 ||
[Analyze grammar]

sūta uvāca |
sādhusādhu mahābhāgāḥ sādhupṛṣṭaṃ tapodhanāḥ |
taṃ praṇamya pravakṣyāmi purāṇaṃ padmasaṃjñakam || 19 ||
[Analyze grammar]

pārāśaryaṃ paramapuruṣaṃ viśvavedyaikayoniṃ vidyādhāraṃ vipulamatidaṃ vedavedāṃtavedyam |
śaśvacchāṃtaṃ svamativiṣayaṃ śuddhatejoviśālaṃ vedavyāsaṃ vitatayaśasaṃ sarvadāhaṃ namāmi || 20 ||
[Analyze grammar]

namo bhagavate tasmai vyāsāyāmitatejase |
yasya prasādādvakṣyāmi nārāyaṇakathāmimām || 21 ||
[Analyze grammar]

pravakṣyāmi mahāpuṇyaṃ purāṇaṃ padmasaṃjñitam |
sahasraṃ paṃcapaṃcāśatṣaḍbhiḥ khaṃḍaiḥ samanvitam || 22 ||
[Analyze grammar]

tatrādāvādikhaṃḍaṃ syādbhūmikhaṃḍaṃ tataḥ param |
brahmakhaṃḍaṃ ca tatpaścāttataḥ pātālakhaṃḍakam || 23 ||
[Analyze grammar]

kriyākhaṃḍaṃ tataḥ khyātamuttaraṃ khaṃḍamaṃtimam |
etadeva mahāpadmamadbhutaṃ yanmayaṃ jagat || 24 ||
[Analyze grammar]

tadvṛttāṃtāśrayaṃ tasmātpādmamityucyate budhaiḥ |
etatpurāṇamamalaṃ viṣṇumāhātmyamuttamam || 25 ||
[Analyze grammar]

devadevohariryadvai brahmaṇe proktavānpurā |
brahmā tannāradāyāha nārado'smadguroḥ puraḥ || 26 ||
[Analyze grammar]

vyāsaḥ sarvapurāṇāni setihāsāni saṃhitāḥ |
adhyāpayāmāsa muhurmāmatipriyamātmanaḥ || 27 ||
[Analyze grammar]

tatte'haṃ saṃpravakṣyāmi purāṇamatidurlabham |
yacchrutvā brahmahatyādi pāpebhyo mucyate naraḥ || 28 ||
[Analyze grammar]

sarvatīrthābhiṣekaṃ ca labhate śṛṇute hi yaḥ |
śraddhayā parayā bhaktyā śrutamātreṇa muktidaḥ || 29 ||
[Analyze grammar]

aśraddhayāpi śṛṇute labhate puṇyasaṃcayam |
tasmātsarvaprayatnena padmaṃ śrotrātithī kuru || 30 ||
[Analyze grammar]

tatrādikhaṃḍaṃ vakṣyāmi puṇyaṃ pāpavināśanam |
śṛṇvaṃtu munayaḥ sarve saśiṣyāstvatra ye sthitāḥ || 31 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe svargakhaṃḍe prathamo'dhyāyaḥ || 1 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 1

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: